________________
}
पुराण और जैन धर्म
४०
एवमाज्ञा तदा दत्ता विष्णुना प्रभविष्णुना । शासनाद्देवदेव य हृदात्त्रन्तर्दधे हरि ||२३||
ततः स मुण्डी परिपालयन् हरे, राशां तथा निर्मितवांश्च शिष्यान् । यथा स्वरूपं चतुरस्तदानीं,
मायामयं शास्त्रमपाठयत् स्वयम् ||२४|| यथास्त्रयं तथा ते च चत्वारो मुण्डिनः शुभाः । नमस्कृत्यास्थिता स्तत्र हरये परमात्मने ||२५|| हरिश्चापि मुनेस्तत्र चतुरस्तांस्तदा स्वयम् | उवाच परमप्रीतः शिवाज्ञापरिपालकः ॥२६॥ यथा गुरुस्तथा यूयं भविष्यथ मदाज्ञया । धन्याःस्थ सद्गतिमिह सम्प्राप्स्यथ न संशयः॥२७॥ चत्वारो मुण्डिनस्तेऽथ धर्मपाषण्डमाश्रिताः । हस्ते पादधानश्च तुण्डवस्त्रस्य धारकाः ||२८|| मलिनान्येव वासांसि धारयन्तोऽल्पभाषिण. । धर्मोलाभः परन्तत्वं वदन्तस्त्वतिहर्षतः ॥२९॥ मार्जनींध्रियमाणाश्च वस्त्रखण्डविनिर्मताम् । शनैःशनैश्चलन्तो हि जीवहिंसा मयादुद्भवम् ॥३०॥