________________
पुराण और जैन धर्म
मनकुमार उवाच:
इत्युक्त्वा पाठयामास शास्त्रं मायामयं तथा। इहैवस्वर्गनग्कप्रत्ययोनान्यथा पुनः ॥१५॥ तमुवाच पुनविष्णुः स्मृत्वा शित्रपदाम्बुजम् । मोहनीया इमे दैत्याः सर्वे त्रिपुरवासिनः ॥१६॥ कार्यास्ते दीक्षिता नूनं पाठनीयाः प्रयत्नतः । मदाज्ञया न दोपस्ते भविष्यति महामते ॥१७॥ धर्मास्तत्र प्रकाशन्ते श्रौतस्माता न संशय । अनया विद्यया सर्वे स्फोटनीया ध्रुवं हि तो॥१८॥ गन्तुमर्हसि नाशार्थ मुण्डिन् ! त्रिपुर वासिनाम् । तमोधर्म सम्प्रकाश्य नाशयस्त्र पुरत्रयम् ॥१६॥ ततश्चैव पुनर्गत्वा मरुस्थल्यां त्वया विभो ! स्थातव्यं च स्वधर्मेण कलिर्यावत् समाव्रजेत् ॥२०॥ प्रवृत्ते तु युगे तस्मिन् स्वीयोधर्म प्रकाश्यताम् । शिप्यैश्च प्रतिशिप्यैश्च वर्द्धनीयस्त्वया पुन. ॥२१॥ मदाज्ञया भडुमा विरतारं यास्यति ध्रुवम् ।। मदनुज्ञापरो नित्यं गति प्राप्स्यसि मामक्रीम् ॥२२॥ • पु० येन भ्रश चं।