________________
पुगग और जैन धर्म [ शिव पुराण []
शिव पुराण में भी जैन धर्म की उत्पत्ति का कुछ जिकर है। उसमें जो कुछ लिखा है वह पूर्वोक्त पुराण ग्रन्थों के लेख में भी विलक्षण है । पाठकों के विनोदार्थ उसे भी हम यहां पर उद्धत करते हैं:- तथाहि
३७
सनत्कुमार उवाच:
श्रमृजच्च महातेजाः पुरुपं स्वात्मसम्भवम् । एकं मायामयं तेषां धर्मविनार्थमच्युत ॥१॥ मुण्डिनं म्लानवस्त्रं च गुम्फिपात्र समन्वितम् । दधानं पुंजिकां हरते चालतं पदे पढ़े ||२|| वस्त्रयुक्तं तथा हस्तं क्षिप्यमाणं मुखेसदा । धर्मेति व्याहरन्तं तं वाचा किल्लवया मुनिम् ॥ ३॥ स नमस्कृत्य विष्णुं तं तत्पुरस्संस्थितोऽथवै । उवाच वचनं तत्र हरिं सः प्रांजलिस्तदा ||४||
रिहन्नच्युतं पूज्यं किं करोमि तदादिश । कानि नामानि मे देव स्थानं वापि वद प्रभो ॥५॥ इत्येवं भगवान् विष्णुः श्रुत्वा तस्य शुभं वच । 'प्रसन्नमानसो भूत्वा वचनं चेदमत्रवीत् ॥६॥
[कलकत्ता बंगाल प्रावृत्ति शिवपुराण ज्ञान मं० ० २१-२२ पु० ८३ थोड़े फेर फार से मिलता है ।]
वृष्टि इति पाठः ।