________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
॥३१३॥
-ROLOGANS ISRO
पमाय ७ उम्माय ८ तब्भावो ९॥६३॥ मरणं च होइ दसमे १० संपत्तंपि य समासओ वोच्छं। १६८ ब्रह्मदिट्ठीए संपाओ १ दिट्ठीसेवा २ य संभासो ३ ॥ ६४॥ हसिय ४ ललिओ५ वाहिय ६ दंत ७ भेदाः१६९ नहनिवाय ८ चुंवणं ९चेव । आलिंगण १० मादाणं ११ कर १२ सेवण १३ ऽणंगकीडा १४ कामभेदाः य॥६५॥
गा. कामश्चतुर्विंशतिविधः-चतुर्विंशतिभेदो भवति, तत्र प्रथमं तावत्सामान्येन द्विधा-सम्प्राप्त:-कामिनामन्योऽन्यं सङ्गमसमुत्थः, तथा ४१०६१-६५ द असम्प्राप्तश्च-विप्रलम्भस्वरूपः, तत्र सम्प्राप्तश्चतुर्दशधा-चतुर्दशप्रकारः दशधा पुनः-दशप्रकारो भवत्यसम्प्राप्त इति ।। ६२ ॥ तत्राल्पतर
वक्तव्यत्वादसम्प्राप्तं तावदाह-'तत्थे'त्यादि, तत्र-द्वयोः सम्प्राप्तासम्प्राप्तयोर्मध्ये असम्प्राप्तोऽयं-अत्थे'ति अर्थनमर्थः-अदृष्टेऽपि रमण्यादौ श्रुत्वा तदभिलाषमात्रं १ चिन्ता-अहो रूपादयस्तस्या गुणा इत्यनुरागेण चिन्तनं २ तथा श्रद्धा-तत्सङ्गमामिलापः ३ तथा संस्मरणं-सङ्कल्पिततद्रूपस्यालेख्यादिदर्शनेनात्मनो विनोदनं ४ तथा विक्कुवता-तद्विरहदुःखातिरेकेणाहारादिष्वपि निरपेक्षता ५ तथा लज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं ६ तथा प्रमादः-तदर्थमेव सर्वारम्भेषु प्रवर्तनं ७ तथोन्मादो-नष्टचित्ततया आलजालजल्पनं ८ तथा तद्भावना-स्तम्भादीनामपि तद्रुद्ध्याऽऽलिङ्गनादिचेष्टा ९ मरणं च भवति दशमोऽसम्प्राप्तकामभेदः १०, इदं च सर्वथा प्राणपरित्यागलक्षणं न ज्ञातव्यं, शृङ्गाररसभङ्गप्रसङ्गात् , किन्तु मरणमिव मरणं-निश्चेष्टावस्था मूर्छाप्राया काचिदित्यर्थः, इत्थमेवाभिनवगुप्तेन भरतवृत्तिकृताऽपि व्याख्यातत्वादिति । अथ संप्राप्तं काममाह-संपत्तंपी'त्यादि, संप्राप्तमपि कामं समासत:-सद्धेपेण वक्ष्ये, तदेवाह-दृष्टेः सम्पातः स्त्रीणां कुचाद्यवलोकनं १ तथा दृष्टिसेवा-हावभावसारं तद्दष्टेदृष्टिमीलनं २ तथा सम्भाषण-उचितकाले
SAMOSARKARIOMAL
"
For Private Personal Use Only
www.jainelibrary.org
Jan Education Interational