________________
क्तता १९ मनःप्रभृतिनिरोधाः २२ ज्ञानादिसंपन्नतास्तिस्रः २५ वेदनाघिसहनता २६ मरणान्तोपसर्गसहनं च २७ ॥ २३८ ॥ ५४ ॥ ॥ ५५ ॥ इदानीं 'इगवीसा सावयगुणाणं त्येकोनचत्वारिंशदधिकद्विशततमं द्वारमाह
धम्मरयणस्स जोगो अक्खुदो १ रूववं २ पगइसोमो ३ । लोयपिओ ४ अकूरो ५ भीरू ६ असठो दखिन्न ८ ॥ ५६ ॥ लज्जालुओ ९ दयालू १० मज्झत्थो ११ सोमदिट्ठि १२ गुणरागी १३ । सक्कहसु पक्खजुत्तो १४ सुदीहदसी १५ विसेसन्नू १६ ॥ ५७ ॥ बुट्टाणुको १७ विणीओ १८ कय
ओ १९ परहित्थकारी य २० । तह चैव लद्धलक्खो २१ इगवीसगुणो हवइ सहो ॥ ५८ ॥ परतीर्थिकप्रणीतानां सर्वेषामपि धर्माणां मध्ये प्रधानत्वेन यो रत्नमिव वर्तते स धर्मरत्नं- जिनोदितो देशषिरत्यादिरूपः समाचारः तस्य योग्य: - उचित ईदृक्स्वरूप एव श्रावको भवति, तद्यथा--अक्षुद्र इत्यादि, तत्र यद्यपि क्षुद्रः - तुच्छः क्षुद्रः क्रूरः क्षुद्रो दरिद्रः क्षुद्रो-लघुरित्यनेकार्थः क्षुद्रशब्दः तथाऽपीह तुच्छार्थो गृह्यते तस्यैव प्रस्तुतोपयोगित्वात्, ततः क्षुद्रः- तुच्छोऽगम्भीर इत्यर्थः तद्विपरीतोऽक्षुद्रः स च सूक्ष्ममतित्वात् सुखेनैव धर्ममवबुध्यते १ रूपवान् - संपूर्णाङ्गोपाङ्गतया मनोहराकारः, स च तथारूपसंपन्नः सदाचारप्रवृत्त्या भविकलोकानां धर्मे गौरवमुत्पादयन् प्रभावको भवति, ननु नन्दिषेणहरिकेशबलप्रभृतीनां कुरूपाणामपि धर्मप्रतिपत्तिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रियते ?, सत्यं, इह द्विविधं रूपं - सामान्यमतिशायि च तत्र सामान्यं संपूर्णाङ्गत्वादि, तच्च नन्दिषेणादीनामप्यासीदेवेति न विरोधः, प्रायिकं चैतच्छेषगुणसद्भावे कुरूपत्वस्याप्यदुच्चत्वात्, एवमग्रेऽपि, अतिशायि पुनर्थद्यपि | तीर्थकरादीनामेव संभवति तथापि येन क्वचिदेशे काले वयसि वा वर्तमानो रूपवानमिति जनानां प्रतीतिमुपजनयति तदेवेहाधिकृतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org