Book Title: Pravachan Saroddhar Uttararddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 626
________________ प्रवचन सत्रे CHARISMASISHARMOSA वरुणा अच्छा १७ तह मत्तियावइ दसन्ना १८ । सोत्तीमई य चेई १९ वीयभयं सिंधुसोवीरा २०॥९०॥ महुरा य सूर- २७३-६ सेणा २१ पावा भंगी य २२ मासपुरी वट्टा २३ । सावत्थी य कुणाला २४ कोडीवरिसं च लाढा य २५॥ ९१॥ सेय-| आहारवियाविय नयरी केयइअद्धं २५ च आरियं भणियं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकण्हाणं ॥ ९२॥ २७५ द्वारम् ॥ त कानार्यायनव दरिसणंमि ९ चत्तारि आउए ४ पंच आइमे अंते ५।सेसे दो दो भेया ८ खीणमिलावेण इगतीसं ॥९३॥ पडि | देशकर्मसेहण संठाणे य वन्नगंधरसफासवेए य । पण ५ पण ५ दु २ पण ५ ४८ तिहा एगतीसमकाय १ ऽसंग २ ऽरुहा ३| 5/भेदाः गा. ल १५७५.९९ 1॥ ९४ ॥२७६ द्वारम् ॥ ML धम्मधराधरणमहावराहजिणचंदसूरिसिस्साणं । सिरिअम्मएवसूरीण पायपंकयपराएहिं ॥९५॥ सिरिविजयसेणगणहरक8णिट्ठजसदेवसूरिजिडेहिं । सिरिनेमिचंदसूरिहिं सविणयं सिस्सभणिएहिं ॥९६॥ समयरयणायराओ रयणाणं पिव समत्थदाराई।। है निउणनिहालणपुर्व गहिउं संजत्तिएहिं व ॥९॥ पवयणसारुद्धारो रइओ सपरावबोहकजंमि। जंकिंचि इह अजुत्तं बहुस्सुआतं विसोहंतु॥९॥जुम्मं ।जा विजयइ भुवणत्तयमेयं रविससिसुमेरुगिरिजुत्तं । पवयणसारुद्धारोतानंदउ बहु पढिजंतो॥१५९९॥ ॥५१९॥ aastasura sursatasaras इति श्रीनेमिचन्द्रमरिक्तं प्रवचनसारोद्धारसूत्रम् । श्रेष्ठि देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे प्रन्थाङ्कः ६४. essenger RSRSRSRSRSenserserSAS शता Jain EducationD iana For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 624 625 626 627 628