Book Title: Pravachan Saroddhar Uttararddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रवचन
सत्रे
CHARISMASISHARMOSA
वरुणा अच्छा १७ तह मत्तियावइ दसन्ना १८ । सोत्तीमई य चेई १९ वीयभयं सिंधुसोवीरा २०॥९०॥ महुरा य सूर- २७३-६ सेणा २१ पावा भंगी य २२ मासपुरी वट्टा २३ । सावत्थी य कुणाला २४ कोडीवरिसं च लाढा य २५॥ ९१॥ सेय-|
आहारवियाविय नयरी केयइअद्धं २५ च आरियं भणियं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकण्हाणं ॥ ९२॥ २७५ द्वारम् ॥
त कानार्यायनव दरिसणंमि ९ चत्तारि आउए ४ पंच आइमे अंते ५।सेसे दो दो भेया ८ खीणमिलावेण इगतीसं ॥९३॥ पडि
| देशकर्मसेहण संठाणे य वन्नगंधरसफासवेए य । पण ५ पण ५ दु २ पण ५ ४८ तिहा एगतीसमकाय १ ऽसंग २ ऽरुहा ३|
5/भेदाः गा.
ल १५७५.९९ 1॥ ९४ ॥२७६ द्वारम् ॥ ML धम्मधराधरणमहावराहजिणचंदसूरिसिस्साणं । सिरिअम्मएवसूरीण पायपंकयपराएहिं ॥९५॥ सिरिविजयसेणगणहरक8णिट्ठजसदेवसूरिजिडेहिं । सिरिनेमिचंदसूरिहिं सविणयं सिस्सभणिएहिं ॥९६॥ समयरयणायराओ रयणाणं पिव समत्थदाराई।। है निउणनिहालणपुर्व गहिउं संजत्तिएहिं व ॥९॥ पवयणसारुद्धारो रइओ सपरावबोहकजंमि। जंकिंचि इह अजुत्तं बहुस्सुआतं
विसोहंतु॥९॥जुम्मं ।जा विजयइ भुवणत्तयमेयं रविससिसुमेरुगिरिजुत्तं । पवयणसारुद्धारोतानंदउ बहु पढिजंतो॥१५९९॥
॥५१९॥
aastasura sursatasaras इति श्रीनेमिचन्द्रमरिक्तं प्रवचनसारोद्धारसूत्रम् ।
श्रेष्ठि देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे प्रन्थाङ्कः ६४. essenger RSRSRSRSRSenserserSAS
शता
Jain EducationD
iana
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 624 625 626 627 628