________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ ४०० ॥
मन्तव्यं २ प्रकृत्या - स्वभावेन सौम्यः - अभीषणाकृतिर्विश्वसनीयरूप इत्यर्थः एवंविधश्च प्रायेण न पापव्यापारे व्याप्रियते सुखाश्रयणीयश्च भवति ३ लोकस्य - सर्वजनस्य इहपरलोकविरुद्धवर्जनेन दानशीलादिगुणैश्च प्रियो - वल्लभो लोकप्रियः, सोऽपि सर्वेषां धर्मे बहुमानं जनयति ४, अक्रूर:- अक्लिष्टाध्यवसायः क्रूरो हि परच्छिद्रान्वेषणलम्पटः कलुषमनाः स्वानुष्ठानं कुर्वन्नपि न फलभाग्भवतीति ५ | भीरुः - ऐहिकामुष्मिकापायेभ्यस्त्रसनशीलः, स हि कारणेऽपि सति न निःशङ्कमधर्मे प्रवर्तते ६ अशठ: -अच्छद्मानुष्ठाननिष्ठः, शठो हि वञ्चनप्रपञ्चचतुरतया सर्वस्याप्य विश्वसनीयो भवति ७ सदाक्षिण्यः - स्वकार्यपरिहारेण परकार्यकरणैकरसिकान्तःकरणः, स च कस्य नाम नानुवर्तनीयो भवति ? ८ 'लज्जालु य'त्ति प्राकृतशैल्या लज्जावान् स खल्वकृत्यासेवनवार्तयाऽपि व्रीडते, स्वयमङ्गीकृतमनुष्ठानं च परित्यक्तुं न शक्नोति ९ दयालुः - दयावान्, दुःखितजन्तुजातन्त्राणाभिलाषुक इत्यर्थः, 'धर्मस्य हि दया मूलमिति प्रतीतमेव १० मध्यस्थो - रागद्वेषत्यक्तधीः, स हि सर्वत्रारक्तद्विष्टतया विश्वस्यापि वल्लभो भवति ११ सौम्यदृष्टिः - कस्याप्यनुद्वेजकः, स हि दर्शनमा - त्रेणापि प्राणिनां प्रीतिं पल्लवयति १२ गुणेषु - गाम्भीर्यस्थैर्य प्रमुखेषु रज्यतीत्येवंशीलो गुणरागी, स हि गुणपक्षपातित्वादेव सद्गुणान् बहु मन्यते निर्गुणांश्चोपेक्षते १३ सत्कथाः - सदाचारचारित्वात्सुचरित्रचर्या कथनरुचयो न तु दुश्चारित्रचर्याकथनरुचयो ये सपक्षाः| सहाया जनास्तैर्युक्तः - अन्वितो, धर्माविबन्धकपरिवार इति भावः एवंविधश्च न केनचिदुन्मार्ग नेतुं शक्यते १४ अन्ये तु सत्कथः सुपक्षयुक्तश्चेति पृथग्गुणद्वयं मन्यन्ते, मध्यस्थः सोमदृष्टिश्चेति द्वाभ्यामप्येकमेवेति, तथा सुदीर्घदर्शी - सुपर्यालोचितपरिणामपेशलकार्य| कारी, स किल पारिणामिक्या बुद्ध्या सुन्दरपरिणाम मैहिकमपि कार्यमारभते १५ विशेषज्ञः - सारेतरवस्तुविभागवेदी, अविशेषज्ञस्तु दोषानपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्यति १६ वृद्धान् - परिणतमतीननुगच्छति - गुणार्जनबुद्ध्या सेवत इति वृद्धानुगः, वृद्धजना
Jain Education International
For Private & Personal Use Only
२३९ श्रा
वकगुणाः गा. १३५६-८
॥ ४०० ॥
www.jainelibrary.org