________________
AAIA
जिनाः
प्रवचन 13 य २३ संपइ य २४ । तीउस्सप्पिणि भरहे जिणेसरे नामओ वंदे ॥ २९० ॥ उसभं १ अजियं २ संभव ३ मभिणंदण |
४ सुमइ ५ पउमप्पह ६ सुपासं ७ । चंदप्पह ८ सुविहि ९ सीअल १० सेजंसं ११ वासुपुजं च १२ ॥२९१॥ विमल तीतादि
|१३ मणंतं १४ धम्म १५ संतिं १६ कुंथु १७ अरं च १८ मल्लिं च १९ । मुणिसुबय २० नमि २१ नेमी २२ पासं २३ ॥४७१॥
18 वीरं २४ च पणमामि ॥ २९२ ॥ जिणपउमनाह १ सिरिसुरदेव २ सुपासं ३ सिरिसयंपभयं ४ । सबाणुभूइ ५ देवसुय 8
|६ उदय ७ पेढाल ८ मभिवंदे ॥ २९३ ॥ पोट्टिल ९ सयकित्तिजिणं १० मुणिसुबय ११ अमम १२ निक्कसायं च १३ ।। |जिणनिप्पुलाय १४ सिरिनिममत्तं १५ जिणचित्तगुत्तं १६ च ॥ २९४ ॥ पणमामि समाहिजिणं १७ संवरय १८ जसोहरं ||१९ विजय २० मलिं २१ । देवजिण २२ ऽणंतविरियं २३ भद्दजिणं २४ भाविभरहंमि ॥ २९५ ॥ बालचंदं १ सिरिसि
चयं २ अग्गिसेणं ३ च नंदिसेणं ४ च । सिरिदत्तं ५ च वयधरं ६ सोमचंद ७ जिणदीहसेणं च ८॥२९६॥ वंदे सयाउ |९ सच्चइ १० जुत्तिस्सेणं ११ जिणं च सेयंसं १२ । सीहसेणं १३ सयंजल १४ उवसंतं १५ देवसेणं १६ च ॥ २९७॥
महविरिय १७ पास १८ मरुदेव १९ सिरिहरं २० सामिकुटु २१ मभिवंदे । अग्गिसेणं २२ जिणमग्गदत्तं २३ सिरिवाटारिसेणं २४ च ॥ २९८ ॥ इय संपइजिणनाहा एरवए कित्तिया सणामेहिं । अहुणा भाविजिणिंदे नियणामेहिं पकित्तेमि|
॥ २९९ ॥ सिद्धत्थं १ पुन्नघोसं २ जमघोसं ३ सायरं ४ सुमंगलयं ५। सबट्ठसिद्ध ६ निवाणसामि ७ वंदामि धम्मधयं ८॥३०॥ तह सिद्धसेण ९ महसेण नाह १० रविमित्त ११ सबसेणजिणे १२ । सिरिचंदं १३ दढकेउं १४ महिंदयं 8 ॥४७१॥ १५ दीहपासं १६ च ॥ ३०१॥ सुबय १७ सुपासनाहं १८ सुकोसले १९ जिणवरं अणंतत्थं २० । विमलं २१ उत्तर
*CREAMERERROREA
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org