Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
४५
निरूपणम्]
टीकापयोपेता साधितेऽनित्यत्वे, एवं कल्पने कल्प्यतेऽनेनेति कल्पनमनुमानम् , तस्मिन् क्रियमाणे नातिप्रसङ्ग इत्यन्वयः । तदाह-पार्थिवेति । सिद्धसाधनतापरिहाराय अग्निसंयोगेति । आप्ययणुकेऽतिव्याप्तिपरिहाराय नित्येति । आप्याणौ व्यभिचारपरिहाराय अनित्येति । घटेऽतिव्याप्तिपरिहाराय नित्येति । आत्मनि व्यभिचारवारणाय भूतेति । ततिप्रसङ्ग एव, आप्यानामपि तथा साधयितुं शक्यत्वादत आह-हुतवहेति । अयमाशयः-अनलसमाकुलपृथिव्यवयवपूर्वरूपपरावृत्त्या रूपान्तरदर्शनात्कार्यवैलक्षण्येन कारणवैलक्षण्यानुमानस्य रक्तपटदर्शनेन रक्ततन्तुवत्सप्रसरत्वात्परम्परया परमाणूनामपि तथा साधनान्नातिप्रसङ्ग इति । नन्वन्त्यावयविन्येवाग्निसंयोगात् पूर्वरूपनाशे संयोगान्तरेण पुनरन्योत्पत्तौ नेयं कल्पनेति चेन्न; तदा नष्टेऽवयविन्यवयवरूपे रूपान्तरदर्शनं न स्यात्, तच्चास्तीत्याह-खण्ड इति ।
(संख्यालक्षणम् तद्विभागश्च ) गुणत्वावान्तरजात्या न्यणुकपरिमाणासमवायिकारणसजातीया संख्या। सा द्वेधा-अयावद्व्यभावियावद्व्यभाविभेदेन ।। __[ब. टी.] गुणत्वावान्तरेति। घणुकपरिमाणस्यासमवायिकारणं परमाणुद्वित्वम् , तस्य
गुणत्वावान्तरजातिपुरस्कारेण सजातीया संख्येत्यर्थः । सत्तया द्वित्वसजातीयरूपादावतिव्याप्तिभङ्गाय अवान्तरेति । गुणत्वेन द्वित्वसजातीयरूपादावतिव्याप्तिवारणाय गुणत्वेति । रूपद्वित्वान्यतरत्वादिना रूपादावतिव्याप्तिभङ्गाय जात्येति । जातिपदेन समवेतो धर्म इह गृहीतस्तेन न नित्येपदव्यर्थता । गुणत्वावान्तरजाती रूपत्वादिरत उक्तं म्यणुकेत्यादि । घटपरिमाणासमवायिकारणसजातीये परिमाणेऽतिव्याप्त्यभावाय यणुकेति । न्यणुकासमवायिकारणसंयोगसजातीयसंयोगेऽतिव्याप्तिभङ्गार्य परिमाणेदि । म्यणुकपरिमाणे निमित्तकारणज्ञानादिसजातीयेऽतिव्याप्तिवारणाय असमवायीति । सा द्वेधा-अयावद्रव्यभावियावद्रव्यभाविभेदादिति पाठः । यावद्रव्यभाव्ययावद्रव्यभाविभेदादिति पाठेऽपि अयावद्रव्यभाविन एव पूर्वनिर्देशो बोध्यः। अल्पस्वरत्वात्तु यावद्व्यभाविनः पूर्वः पाठः।
[अ. टी.] सजातीया संख्येत्युक्ते ईश्वरज्ञानादिना निमित्तकारणेन सजातीयसंयोगादिना व्यभिचारस्स्यादतः असमवायिकारणग्रहणम् । संयोगाद्यसमवायिकारणसजातीयक्रियाविशेषादावतिव्याप्तिनिरासाय परिमाणपदम् । तूलादिपरिमाणविशेषासमवायिकारणप्रशिथिलावयवसंयोगादौ व्यभिचारवारणाय झणुकपदम् । तथापि गुणत्वसत्त्वाभ्यों व्यणुकपरिमाणासमवायिकारणसजातीयरूपादौ व्यभिचारवारणाय गुणत्वावान्तरजात्येत्युक्तम् । अनेकद्रव्यमाश्रयो यस्य तदनेकद्रव्यम् , तादृशमसमवायिकारणं यस्य तदनेकद्रव्यासमवायिकारणम् ।
१भेदादिति क, ख, ग, घ. २ वारणायेति च. ३ निरासायेति च. ४ द्वित्वादिति च. ५ नियमेति छ. ६ निरासायेति च. ७ अभावायेति च. ८ अपीति नास्ति च पुस्तके. ९ स्वरतरत्वादिति छ. १० तस्य व्यवच्छेदार्थमिति ज, ट. ११ निरासार्थमिति ज, ट. १२ वारणार्थमिति ज, ट. १३ सत्ताभ्यामिति ज, ट, १४ व्यभिचारस्स्यादत उक्तमिति ज, ट. १५ आश्रयभूतमिति ज, द.

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120