Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 7
________________ २) प्राकृत चिन्तामणि (११) उपलब्धाऽदर्शनं लुप् । १. १, ११ । बी० दामादिभिन्न सान्त-नाम्ल-शारत्-तरणि तथा प्रावृष कौ० उपलब्धस्यादर्शनं लुप् स्यात् । शब्द पुल्लिग में प्रयुक्त होते हैं। तरणि-पुस्त्रीलिङ्ग (१२) वानिवर्तकं चित् । १, १, १२ । पुल्लिग में ही होगा। कॉ० चित् विकल्पस्य निवर्तकं स्यात् । [सन्धिप्रकरण {१८} सानुगारियड नित् ।। . १६ (१२) या सन्धिरपदे । १, १, २२। कौ. नित्कार्य सानुनासिकोच्चारं स्यात् । कौ० प्राकृते पदयोः संधि स्यात् । अपदे इति निषे॥ परिभाषा प्रकरणम् ।। धात पदयोरिति लभ्यते । ख्यार्षिः -वा-सेसी। (७) दी| दिति । १, १, १४ । वास इसी विसमाययो, विसम आयवो। अपदे को० दिति परे पूर्वदीर्घो भवति । 'जमशसोद्लुप् इति किम् । कपिः कवि वर्वा= कई। बाहुलकाव1३, १, ४) जिणा। चिदेके पदेऽपि । करिष्यति, काही काहिइ कर्मइ । (८) ठितोवित्वम् । १, १, १५ । दी वेति । प्राकृत में दो पदों में सन्धि विकल्प से होती को ठकारेत्संज्ञकस्य कार्यस्य द्वित्वं स्यात् । मि है। व्यास-ऋषि-सु-२, ३, ६८ व्या-वास= १, ३, सठाब स्त्रियाम्' (३, १, ६) जिम्म, जिणस्स। ३६, ४, ३६ पि-इसि-प्र० सू० वै, सन्धि ३, १, २५ स्यादिकार्य-वासेसी, वासइसी। विषम-आतप-प्र. सू० (१०) सूत्रम् समासे परस्पर वीर्घह्रस्यौ । १, १, १६। । दीर्घ-विकल्प =१,४,३६ ष-स २, २,१,३ त य कौ० समासे परस्परमचा दीर्घह्रस्वौ बहुल स्त:। ३, १, १३,-बिसमायबो (=-पो २,१,४१) पने अन्तर्वेदि:--अन्तावेई। क्वचिन्न । जुवइजणो। विसमायवो। कृ-स्य-ति-२, ३, १.२७-४, ५= क्वचिबिकल्पः । वारिमई बारीमई। दीर्घस्य काहि-३=प्र० सू० वा–सन्धि काही-काहिइ। ह्रस्वः शिला-स्खलित- सिलाखलि। क्वचिद्वा गोरिहरि गोरीहरि। (१३) श्वो न यण् । १, १, २३ । वो० समेति । समास में परस्पर दीर्घ को ह्रस्व, ह्रस्व को कौ० इदुतो न स्यात् । दहि-एत्थ । मह-एत्थ। दीर्घ होता है। अन्तर-वेदि-सु-१, १, २८ रेफ दी० य्वोरिति । इ-तथा उ को यण नहीं होता है। दधिलुप् प्र० सूत =न्ता २, ३, १, १, २६, ३, १, २५= अत्र, मधु-अत्र २, १, ७ ध=ह. १, २, २३-२, ४, १७ अन्तायेई। कहीं पर नहीं होता है - जुबड्=जणों अत्र-एत्य दहि-एत्य, महु-एत्य यहाँ क्रम से इ= इत्यादि। य, उव नहीं होता है। [लिङ्ग व्यवस्था] (१४) एकोऽचि । १, १, २४ । (११) पुसि स्नान्लशरत्तराणिप्रावृउवामादि। कौ० एदेतोरचिपरे न सन्धिः । देवीए-एत्य । देवो १, १, १७। एत्थ। कौ० दामादिभिन्ना: सान्तनान्ताः शरत् तराणि बी० एकोऽचीति । एकार तथा ओकार को सन्धि नहीं होती प्रावृषपचैते पुसि प्रयुज्यन्ते । स्नान्तं च क्लोवमेव है। देवीटा-३, १, ३१= देवीए-एत्य देव-सु = नतुस्त्रीलिङ्गम् । तेनाप्सरसाशीषादीनां न पुंस्त्वम्। ३, १,१३-देवो--एत्य प्रसू. सन्धि निषेध से ए-त्री तमस्-समो। जन्मन् जम्मो । सरो। एसो तरणी। ' को अय.. भव नहीं होता है। पाउसो । दामादेस्तु दाम सिर इत्यादि। 'वावचनादिलोचनार्थाः' 'क्लीवे गुणादिः' 'स्त्रियामज- (१५) तिडोऽचः । १, १, २५ । ल्यादीमान्तो' 'वाहोराच' (१, १, १८-२१) इस्येतानि कौ० अचि तिङामचः सन्धिर्नस्यात् । होइ-इहप्रा. को० द्रष्टव्यानि। (भवतीह गा अत्र न दीर्घः)

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 113