Book Title: Prakrit Chintamani Author(s): Ghasilal Maharaj Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore View full book textPage 6
________________ ॥श्रीः॥ ॥ मंगलाचरणम् ॥ देवाहिदेवं जिणरायरायं -गुणायरं य गणिरायरायं । पाइयसत्थस्स पवेसणह्र-पगम्म चिंतामणि मा कहेमि ।।१।। छापा --वेवाधिवेषं जिनराजराज गुणाकरं च गणिराजराजम् । प्राकृतशास्त्रस्य प्रवेशार्थ प्रणम्य चिन्तामणि मा कथयामि ॥१॥ (२) सिद्धिः स्या • स्याद्वावलोकाच्च । १.१.२। [अयाधिकारप्रकरणम्] मिलेंगे। संष स्पष्ट है। अनुक्त अन्य व्याकरणवत् सूत्र होता है। (१) अथ प्राकृतम् । १. १,१। (४) बहुलम् । १, १,४। को अयमप्यधिकारस्तव । तेनाऽत्र प्रायः पर्वमेव (३) अनुक्तमन्यव्याकरणवत् । १.१,३। कार्य क्वचित्स्यात क्वचिन्न, क्वचिढ़ा क्वचिदन्य देवेति यथास्थानं वक्ष्यामः। कौमुदी (५) आर्षम् । १.१.५। ___ आशास्त्रसमाप्तेरिमेऽधिकाराः । प्रकृति: संस्कृ कौ० अयमपि तथा । पार्षे सर्वेविधयो विकल्प्यन्ते । तम् । तत्र भवं तत आगतं वा । तद्विविधम् । तत्सम तदपि अग्रे दर्शयिष्यते । इत्याधिकार प्रकरणम् । तद्भवं ष। तद्भवमपि द्विविधं सिद्ध-साव्यसंस्कृत भेदात् । आद्य-द्रव्ये दवं । सर्वत: सव्व ओ । [संशाप्रकरणम् द्वितीयं-वृक्ष-सि वच्छाओ इत्यादि । प्राकृते । (६) आदि द्वितीयोकिली। १, १,६। प्रकृति प्रत्यय लिङ्ग कारक समाससंज्ञादयः संस्कृत __ कौ० शब्देषु प्रथम द्वितीयौ वर्गों क्रमात्किखि संजवद् भवन्ति । स्वयग्यासंयुक्तौडनी, प्लुतथिसगौं, कौस्तः । ऋऋलए औ शषाः चतुर्थीविभक्तिः द्विवचनं चैते न ० शब्दों में प्रथम तथा द्वितीय वर्ण क्रप से कि तपा भवन्ति । क्वचिद् ऐ, औ, चतुथ्यो एकवचनं च खि संजक होता है। भवन्ति । तच्च यथास्थानं दर्शयिष्यते । (७) संयुक्त स्किः । १, १,७ । कौ० संयुक्ताहल: स्किसंज्ञकाः स्युः । द्रव्यम् । वोपिकाअथेति । शास्त्रसमाप्तिपर्यन्त प्राकृत आदि का (4) चन्द्रोऽनुस्वारः । १.१,८। अधिकार है। प्राकृत में प्रकृति प्रत्यय लिङ्ग कारक तथा । कौ० अनुस्वारश्चन्द्र संश: स्यात् । समाससंज्ञा आदि संस्कृततुल्य होता है। स्वर्गीय से (६) इपलब्धः शास्त्र । १,१,६। असंयुक्त इन प्लुस-विसर्ग ऋऋ ल ए औ श—ष चतुर्थी को० शास्त्रमात्रे य उपलभ्यते नतु प्रयोगे स इत्स्यात् । विभक्ति, सर्वत्र दिवचन प्राकृत में नहीं होते हैं । कहीं ऐ ओ (१०) लुप् तस्य । १, १, १० । तथा चतुर्थी के एक वचन होते हैं. यथास्थान उदाहरण कौ० इत्संज्ञकस्य लुप् स्यात् । १. क्रम-सर्वप्रथम सूत्र, फिर संस्कृत में कौमुदी तया हिन्दी में दीपिका इस प्रकार क्रम सर्वत्र समझना चाहिए ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 113