________________
॥श्रीः॥
॥ मंगलाचरणम् ॥ देवाहिदेवं जिणरायरायं -गुणायरं य गणिरायरायं ।
पाइयसत्थस्स पवेसणह्र-पगम्म चिंतामणि मा कहेमि ।।१।। छापा --वेवाधिवेषं जिनराजराज गुणाकरं च गणिराजराजम् ।
प्राकृतशास्त्रस्य प्रवेशार्थ प्रणम्य चिन्तामणि मा कथयामि ॥१॥
(२) सिद्धिः स्या
• स्याद्वावलोकाच्च । १.१.२।
[अयाधिकारप्रकरणम्]
मिलेंगे। संष स्पष्ट है। अनुक्त अन्य व्याकरणवत् सूत्र
होता है। (१) अथ प्राकृतम् । १. १,१।
(४) बहुलम् । १, १,४।
को अयमप्यधिकारस्तव । तेनाऽत्र प्रायः पर्वमेव (३) अनुक्तमन्यव्याकरणवत् । १.१,३।
कार्य क्वचित्स्यात क्वचिन्न, क्वचिढ़ा क्वचिदन्य
देवेति यथास्थानं वक्ष्यामः। कौमुदी
(५) आर्षम् । १.१.५। ___ आशास्त्रसमाप्तेरिमेऽधिकाराः । प्रकृति: संस्कृ
कौ० अयमपि तथा । पार्षे सर्वेविधयो विकल्प्यन्ते । तम् । तत्र भवं तत आगतं वा । तद्विविधम् । तत्सम
तदपि अग्रे दर्शयिष्यते । इत्याधिकार प्रकरणम् । तद्भवं ष। तद्भवमपि द्विविधं सिद्ध-साव्यसंस्कृत भेदात् । आद्य-द्रव्ये दवं । सर्वत: सव्व ओ ।
[संशाप्रकरणम् द्वितीयं-वृक्ष-सि वच्छाओ इत्यादि । प्राकृते ।
(६) आदि द्वितीयोकिली। १, १,६। प्रकृति प्रत्यय लिङ्ग कारक समाससंज्ञादयः संस्कृत
__ कौ० शब्देषु प्रथम द्वितीयौ वर्गों क्रमात्किखि संजवद् भवन्ति । स्वयग्यासंयुक्तौडनी, प्लुतथिसगौं,
कौस्तः । ऋऋलए औ शषाः चतुर्थीविभक्तिः द्विवचनं चैते न
० शब्दों में प्रथम तथा द्वितीय वर्ण क्रप से कि तपा भवन्ति । क्वचिद् ऐ, औ, चतुथ्यो एकवचनं च
खि संजक होता है। भवन्ति । तच्च यथास्थानं दर्शयिष्यते ।
(७) संयुक्त स्किः । १, १,७ ।
कौ० संयुक्ताहल: स्किसंज्ञकाः स्युः । द्रव्यम् । वोपिकाअथेति । शास्त्रसमाप्तिपर्यन्त प्राकृत आदि का
(4) चन्द्रोऽनुस्वारः । १.१,८। अधिकार है। प्राकृत में प्रकृति प्रत्यय लिङ्ग कारक तथा ।
कौ० अनुस्वारश्चन्द्र संश: स्यात् । समाससंज्ञा आदि संस्कृततुल्य होता है। स्वर्गीय से (६) इपलब्धः शास्त्र । १,१,६। असंयुक्त इन प्लुस-विसर्ग ऋऋ ल ए औ श—ष चतुर्थी को० शास्त्रमात्रे य उपलभ्यते नतु प्रयोगे स इत्स्यात् । विभक्ति, सर्वत्र दिवचन प्राकृत में नहीं होते हैं । कहीं ऐ ओ (१०) लुप् तस्य । १, १, १० । तथा चतुर्थी के एक वचन होते हैं. यथास्थान उदाहरण कौ० इत्संज्ञकस्य लुप् स्यात् ।
१. क्रम-सर्वप्रथम सूत्र, फिर संस्कृत में कौमुदी तया हिन्दी में दीपिका इस प्रकार क्रम सर्वत्र समझना चाहिए ।