Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 9
________________ ३ १६ ] तिरोकुड्ड पेतवत्थु [ ६-न हि तत्थ कसी अत्थि गोरक्ख'एत्त न विज्जति । वणिज्जा तादिसी नत्थि हिरण्णेन कयक्कयं ॥ ७-इतो दिन्नेन यापेन्ति पेता कालकता तहिं । उन्नमे उदकं वुटुं यथा निन्नं पवत्तति । एवं एव इतो दिन्नं पेतानं उपकप्पति ॥ ८-यथा वारिवहा पूरा परिपूरेन्ति सागरं । एवमेव इतो दिन्नं पेतानं उपकप्पति ॥ ९--अदासि मे अकासि मे जातिमित्ता सखा च मे । पेतानं दक्खिणा दज्जा पुब्बे कतं अनुस्सरं ॥ १०--न हि रुण्णं वा सोको वा या चञ्ज्ञा परिदेवना । न तं पेतानं अत्थाय एवं तिद्वन्ति जातयो ।। ११-अयं च खो दक्खिणा दिन्ना सङ्घम्हि सुपतिट्टिता । दीघरत्तं हिताय' अस्स ठानसो उपकप्पति ॥ १२-सो जातिधम्मो च अयं निदस्सितो, पेतानं पूजा च कता उळारा। बलञ्च भिक्खूनं अनुप्पदिन्नं, तुम्हेहि पुञ्ज पसुतं अनप्पकं ति ॥ तिरोकुड्ड पेतवत्थु १-नग्गा दुब्बण्णरूपासि दुग्गन्धा पूति वायसि । मक्खिकापरिकिण्णा'व कानु त्वं इध तिसीति ॥ २–अहं भद्दन्ते पेतीऽम्हि दुग्गता यमलोकिका । पापकम्म करित्वान पेतलोका इतो गता ॥ ३-कालेन पञ्च पुत्तानि सायं पञ्च पुनापरे । विजायित्वान खादामि ते पि न होन्ति मे अलं ॥ ४-परिडयहति धूमायति खुदाय हदयं मम । पानीयं न लभे पातुं पस्स में व्यसनं गतंति ॥ -किं नु कायेन वाचाय मनसा दुक्कट कतं। किस्स कम्मविपाकेन पुत्तमंसानि खादसीति ॥ ६-सपत्ती मे गब्भिनी आसि तस्सा पापं अचेतयि । साहं पदुट्ठ मनसा अकरि गन्भपातनं ॥ . Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68