________________
३
१६ ] तिरोकुड्ड पेतवत्थु
[ ६-न हि तत्थ कसी अत्थि गोरक्ख'एत्त न विज्जति ।
वणिज्जा तादिसी नत्थि हिरण्णेन कयक्कयं ॥ ७-इतो दिन्नेन यापेन्ति पेता कालकता तहिं ।
उन्नमे उदकं वुटुं यथा निन्नं पवत्तति ।
एवं एव इतो दिन्नं पेतानं उपकप्पति ॥ ८-यथा वारिवहा पूरा परिपूरेन्ति सागरं ।
एवमेव इतो दिन्नं पेतानं उपकप्पति ॥ ९--अदासि मे अकासि मे जातिमित्ता सखा च मे ।
पेतानं दक्खिणा दज्जा पुब्बे कतं अनुस्सरं ॥ १०--न हि रुण्णं वा सोको वा या चञ्ज्ञा परिदेवना ।
न तं पेतानं अत्थाय एवं तिद्वन्ति जातयो ।। ११-अयं च खो दक्खिणा दिन्ना सङ्घम्हि सुपतिट्टिता ।
दीघरत्तं हिताय' अस्स ठानसो उपकप्पति ॥ १२-सो जातिधम्मो च अयं निदस्सितो, पेतानं पूजा च कता उळारा।
बलञ्च भिक्खूनं अनुप्पदिन्नं, तुम्हेहि पुञ्ज पसुतं अनप्पकं ति ॥
तिरोकुड्ड पेतवत्थु
१-नग्गा दुब्बण्णरूपासि दुग्गन्धा पूति वायसि ।
मक्खिकापरिकिण्णा'व कानु त्वं इध तिसीति ॥ २–अहं भद्दन्ते पेतीऽम्हि दुग्गता यमलोकिका ।
पापकम्म करित्वान पेतलोका इतो गता ॥ ३-कालेन पञ्च पुत्तानि सायं पञ्च पुनापरे ।
विजायित्वान खादामि ते पि न होन्ति मे अलं ॥ ४-परिडयहति धूमायति खुदाय हदयं मम ।
पानीयं न लभे पातुं पस्स में व्यसनं गतंति ॥ -किं नु कायेन वाचाय मनसा दुक्कट कतं।
किस्स कम्मविपाकेन पुत्तमंसानि खादसीति ॥ ६-सपत्ती मे गब्भिनी आसि तस्सा पापं अचेतयि ।
साहं पदुट्ठ मनसा अकरि गन्भपातनं ॥ .
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com