________________
४ ]
पेतवत्यु
७ - तस्सा द्वेमासिको गन्भो लोहितंञ्ञ्व पग्घरी । तदस्सा माता कुपिता मयहं जाती समानयि ॥ ८ - सपयञ्च मं कारेसि परिभासापथिचमं । साहं घोरञ्च सपथं मुसावादं अभासिस्सं ॥ ९ - पुत्तमंसानि खादामि सपयञ्च कतं मया । तस्स कम्मविपाकेन मुसावायरस चूभयं पुत्तमंसानि खादामि पुब्बलोहितमक्सिका'ति ॥
पञ्चपुत्तखादकपेतवत्थु
१-७
१ - नग्गा दुब्बण्णरूपासि दुग्गन्धा पूति वायसि । मक्खिकाहि परिकिण्णा कानु त्वं इध तिट्ठसीति ॥ २- अहं भन्ते पेतीम्हि दुग्गता यमलोकिका ।
पापकम्मं करित्वान पेतलोक इतो गता ॥ ३ – कालेन सत्त पुत्तानि सायं सत्त पुनापरे ।
विजामित्वान खादामि ते पि न होन्ति मे अलं ॥ ४ - परिडय्हति धूमायति खुदाय हृदयं मम ।
निब्बूति नाधिगच्छामि अग्गिददेव आतपे 'ति ॥ ५ किं नु कायेन वाचा मनसा दुक्कटं कतं ।
किस्स कम्मविपाकेन पुत्तमंसानि खादमी'ति ॥ ६अ मय्हम् दुवे पुत्ता उभो सम्पत्तयोम्बना ।
साहं पुत्तबलुपेता सामिकं अतिमसि ॥ ७- ततो मे सामिको कुद्धो सपति अयं आनयि । सा च गव्भं अलभित्थ तस्सा पापं अचेतयि ॥ ८- साई पदुटुमनसा अकरि गन्भपातनं ।
तस्सा तेमासिको गम्भो पूतिलोहितको पति ॥ ९ - तदस्सा माता कुपिता मय्हुंञ्ञाती समानयि । सपथं च मं कारेसि परिभासापेसि च मं । साहं घोरच सपथं मुसावादं अभासिस्सं ॥ १० - पुत्तमंसानि खादामि सचेतं पकतं मया ।
तस्स कम्मविपाकेन मुसावादस्स चूभयं । पुत्तमंसानि खादामि पुब्बलोहितमक्खिका'ति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ११७
www.umaragyanbhandar.com