________________
:-११९ ]
गोणपेतवत्थु
[
५
सत्तपुत्तखादकपेतवत्थु
१-किं नु उम्मत्तरूपो'व लायित्वा हरितं तिणं ।
खाद खादा'ति लपसि गतसत्तं जरग्गवं ॥ २-न हि अन्नेन पानेन मतो गोणो समुद्रहे । ___ त्वं'सि बालो'च दुम्मेधो यथा त व दुम्मती'ति ॥ ३-इमे पादा इमं सीसं अयं कायो सवालधि । __ नेता तत्थ'एव तिट्ठन्ति अयं गोणो समुट्ठहे ॥ ४-नय्यकस्स हत्थपादा कायो सीसं च दिस्सति ।
रुदं मत्तिकथूपस्मि ननु त्वमेव दुम्मतीति ॥ ५-आदित्तं वत मं सन्तं घतसित्तं'व पावकं ।
वारिना विय ओसिञ्चि सब्बं निब्बापये दरं ॥ ६-अब्बूळहं वत मे सल्लं सोकं हदयनिस्सितं ।
यो मे सोकपरेतस्स पितुसोकं अपानुदि ॥ ७-स्वाहं अब्बूलहसल्लोस्मि सीतिभूतोस्मि निब्बुतो ।
न सोचामि न रोदामि तञ्च सुत्वान मानव । ८-एवं करोन्ति सपा ये होन्ति अनुकम्पका ।
विनिवत्तयन्ति सोकम्हा सुजातो पितरं यथा'ति ।
गोणपेत्वत्थु
१-गूथञ्च मुत्तं रुहिरञ्च पुब्ब, परिभुजति किस्स अयं विपाको ।
अयं नु खो किं कम्मं अकासि नारी, या च सब्बदा लोहितपुब्बभक्खा ॥ २-नवानि वत्थानि सुभानि चेव मुनि सुद्धानि च लोमसानि ।
दिन्नानि मिस्सा किटका'व' भवन्ति अयं नु किं कम्मं अकासि नारीति ॥ ३-भरिया मं'एसा अहु भद्दन्ते अदायिका मच्छरिनी कदरिया ।
सा मं ददन्तं समणब्राह्मणानं, अक्कोसति परिभासति च ॥ ४-गुत्थञ्च मुत्तं रुहिरं च पुब्बं परिभुञ्ज त्वं असुचिं सब्बकालं ।
एतं ते परलोकस्मि होतु, वत्था च ते किटका भवन्ति । एतादिसं दुच्चरितं चरित्वा इधागता चिरंरत्ताय खादती'ति ।
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com