________________
२ ]
पेतवत्थु
[ ११५
२-समणो अहं पापो दुक्खवाचो तपस्सीरूपो मुखसा असतो ।
लद्धा च मे तपसा वण्णधातुं, मुखञ्च मे पेसुनियेन पूतीति । ३–तयिदं तया नारद सामं दिट्ठ अनुकम्पका ये कुसला वदेयं ।
मा पेसुनं मा च मुसा अभाणि यक्खो तुवं होहिसि कामकामीति ।।
पूतिमुखपेतवत्थु
१-यं किञ्चारम्मणं कत्वा दज्जा दानं अमच्छरी ।
पुब्बे पेते च आरब्भ अथवा वत्युदेवता ॥ २-चत्तारो च महाराजे लोकपाले यसस्सिने ।
कुवेरं धतरञ्च विरूपक्खञ्च विरूहकं तं एव प्रजिता होन्ति
दायका च अनिप्फला ३-न हि रुण्णव सोको वा याचा परिदेवना ।
न तं पेतस्स अत्थाय एवं तिट्ठन्ति आतयो । ४-अयं च खो दक्खिणा दिना संघम्हि सुप्पतिट्ठिता ।
दीघरत्तं हिताय'अस्स ठानसो उपकप्पतीति ॥
पिट्ठधीतलिकपेतवत्थु
१-तिरो कुड्डेसु तिट्ठन्ति सन्धिसिङघाटकेसु च ।
द्वारबाहासु तिट्ठन्ति आगन्त्वान सकं घरं ॥ २-पहते अन्नपानम्हि खज्जभोज्जे उपट्टिते।।
न तेसं कोचि सरति सत्तानं कम्मपच्चया ॥ ३-एवं ददन्ति जातीनं ये होन्ति अनुकम्पका ।
सुचिं पणीतं कालेन कप्पियं पानभोजनं ।
इदं वो आतीनं होतु सुखिता होन्तु जातयो । ४ ते च तत्थ समागन्त्वा आतिपेता समागता ।।
पहुते अन्नपानम्हि सक्कच्वं अनुमोदरे ॥ ५-चिरं जीवन्तु नो जाती येसं हेतु लभामसे ।
अम्हाकञ्च कता पूजा दायका च अनिष्फला ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com