________________
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
पेतवत्थु
१-खेत्तूपमा अरहन्तो दायका कस्सकपमा ।
बीजूपमं देय्यधम्मं ओघो निब्बत्तते फलं ॥ २-ओघबीजं कसीखेत्तं पेतानं दायकस्स च ।
तं पेता परिभुञ्जन्ति दाता पुनेन वड्ढति ।। ३-इधेव कुसलं कत्वा पेते च पाटिपूजयं ।
सग्गञ्च कमति ठानं कम्मं कत्वान भद्दकं ति ॥
खेत्तूपमापेतवत्थु
१-२ १-कायो ते सब्बसोवण्णो सब्बा ओभासते दिसा । ___ मुखं ते सूकरास्स एव किं कम्मं अकरी पुरेति ॥ २-कायेन सञतो आसि वाचायासिं असञतो।
तेन मे तादिसो वण्णो यथा पस्ससी नारदा'ति ॥ ३-तं त्याहं नारद ब्रूमि सामं दि8 इदं तया ।
माकासि मुखसा पापं मा खो सूकरमुखो अहू'ति ।
सूकरपेतवत्थु
१-दिब्बं सुभं धारेसि वण्णधातुं वेहायसं
तिट्ठसि अन्तलिक्खे । मुखञ्च ते किमियो पूतिगन्धं खादन्ति किं कम्मं अकासि पुब्बे'ति ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com