Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 31
________________ २।१२ ] सुत्ततवत्थु ५ - सत्तेव वस्सानि इघागताय मे । दिब्बञ्च सुखञ्च समप्पिताय साहं गत्वा पुनरेव मानुसं काहामि पुञ्ञानि नयय्यपुत्तमन्ति ॥ ६ - सो तं गत्वान पसेय्ह बाहायं । पन्चानयित्वान पुनरेव थेरिं सुदुब्बलं वज्जेसि अ पि जनं इधागतं करोथ पुञ्ञानि सुखूपलब्भती 'ति ॥ ७- दिट्ठा मया अकतेन साधुना पेता विहन्ति तथेव मानुसा कम्मञ्च कत्वा सुख वेदनीयं । देवा मनुस्सा च सुखे ठिता पजाति ॥ सुत्ततवत्थु २--१२ १ – सोवण्णसोपानफलका सोवण्णवालुकसंठिता । तत्थ सोगन्धियो वग्गू सुचिगन्धा मनोरमा ॥ २ - नानारुक्खेहि संछन्ना नानागन्धसमीरिता । नानापदुमसंछन्ना पुण्डरीकसमागता ॥ ३ - - सुरभी संपवायन्ति मनुञ्ञा मालुतेरिता । हंसकोञ्चाभिरुदा चक्कवाकाभिकुजिता ॥ ४ - - नानादिजगणकिण्णा नानासरगणयुता । नानाफलधरा रुक्खा नानाफलधरा वना ॥ ५ - - न मनुस्सेसु ईदिसं नगरं यादिसं इदं । पासादा च बहुका तुय्हं सोवण्णरूपियमया ॥ ६- दद्दल्लमाना आभेन्ति समन्ता चतुरो दिसा । पञ्च दासीसता तुम्हं या ते मा परिचारिका ॥ ७-ता कम्बुकायूरधरा कञ्चनाचेलभूसिता । पल्लङका बहुका तुय्हं सोवण्णरुचियामया ॥ ८- कदलीमिगसञ्छन्ना सञ्जातो गोणकसंठिता । यत्थ तुवं वासूपगता सब्बकामसमिद्धिनी ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २५ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68