Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
४।१]
चूळवग्गो ततियो
[ ४१
अथ त्वं केन वण्णेन वदेसि
यक्ख जीव भोजीवितमेव सेय्योति ॥ ७-सा लोहितो एसो अहोसि मयह
अहं सरामि पुरिमाय जातिया । दिस्वा मे कारुञ्ज अहोसि
राजा मा पापधम्मो निरयं पतायं ॥ ८-इतो चुतो लिच्छवि एसो योसो
सत्तुस्सदं निरयं घोररूपं । उप्पज्जति दुक्कटकम्मकारी महाभितापं कटुकं भयानकं ॥ -अनेकभागेन गुणेन सेय्यो अयमेव सूलो निरयेन तेन ॥ मा एकन्तदुक्खं कटुकं भयानक
एकन्ततिप्पं निरयं पतायं ॥ १०-इदञ्च सुत्वा वचनं ममेसो
दुक्खूपनीतो विजहेय्य पाणं । तस्मा अहं सन्तिकेन भणामि
मा मे ओकतो जीवितस्सुप|ति ॥ ११-अज्ञातो एसो पुरिसस्स अत्थो
अज्ञापि इच्छामसे पुच्छितुं तुवं । . ओकासकं मम नो सचे करोसि
पुच्छामि'हं न च नो कुज्झितब्बं ॥ १२-अद्धा पतिज्ञामे तदा अहु
अचिक्खना अप्पसन्नस्स होति । अकामासद्धेय्यवचो ति कत्वा
पुच्छस्सु मं कामं यथा विसयह'ति ॥ १३--यं किञ्चाहं चक्खुना पस्सिसामि
सब्ब पि ताहं अभिसद्दहेय्यं । दिस्वा पि तं नो पि चे सद्दहेय्य
करेय्यासि मे यक्ख तियस्स कम्मन्ति । १४-सच्चप्पतिज्ञा तव मे सा होतु
सुत्वान धम्मं लभस्सु पसादं ।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68