Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 65
________________ [ ५६ ४।११ ] गणपेतवत्थु गूथखादकपेतवत्थु ४-१० १-नग्गा दुब्बणरूपा 'थ किसा धमनिसंठिता। उप्फासुलिका किसका के नु तुम्हे 'थ मारिसा 'ति २-मयं भद्दन्ते पेतम्हा दुग्गता यमलोकिका । पापकम्म करित्वान पतलोकमितो गता 'ति ।। ३-किन्नु कायेन-२.१.३ ४-अनवज्जेसु तित्थेसु विचिनिम्ह'ड्ढमासकं । सन्तेसु देय्यधम्मेसु दीपं नाकम्हमत्तनो। ५-नदि उपेम तसिता रित्तका परिवत्तति छायं उपेम उण्हेसु आतपो परिवत्तति ॥ ६-अग्गिवण्णो 'व नो वातो डहन्तो उपवायति । एतञ्च भन्ते अरहाम अञञ्च पापकं ततो ।। ७-अपि योजनानि गच्छाम छाता आहारगिद्धिनो। अलद्धा एव निवत्ताम अहो नो अप्पपुझता ॥ ८-छाता पमुच्छिता भन्ते भूमियं पटिसुम्भिता उत्ताना पतिकिराम अवकुज्जा पतामसे ॥ ९- ते च तत्थेव पतिता भूमियं पटिसुम्भिता । उरं सीसञ्च घट्टेम अहो नो अप्पपुञता ॥ १०-एतञ्च भन्ते अरहाम अञञ्च पापकं ततो। सन्तेसु देय्यधम्मेसु दीपं नाकम्हमत्तनो । ११-ते हि नुन इतो गन्त्वा योनि लद्धान मानुसिं । वदन सीलसंपन्ना काहाम कुसलं बहुन्ति । गणपतवत्थु ४-११ १-दिवा तया निरया तिरच्छानयोनी। पेता असुरा अथ वा पि मनुस्सा देवा । सयमद्दस कम्मविपाकमत्तनो नेस्सामि तं पाटलिपुत्तमक्खटं । तत्थ गन्त्वा कुसलं करोहि कम्मन्ति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 63 64 65 66 67 68