Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
पेतवत्थु
२ - अत्थकामो सि मे यक्ख हितकामोसि देवते । करोमि तुम्हं वचनं त्वमसि आचरियो मे ।।
३- दिट्ठा मया
६० ]
= १. a. b. c.
काहामि पुमानि अनप्पकानीति ॥
पाटलिपुत्तपेत्वत्थु ४--१२
१ - अयञ्च ते पोक्खरणी सुरम्मा समा सुप्यतित्था च महोदका च सुपुष्पिता भमरगणानुकिण्णा कथं तया लद्धा अयं मनुना ॥ २ - इदच ते अम्बवनं सुरम्मं
सब्बोकं धारयति फलानि । सुपुष्पितं भमरगणानुकिण्णं कथं तया लद्धमिदम्बिमानन्ति ।।
३- अम्बपक्कोदकं यागुं सीतच्छाया मनोरमा । पीताय दिन्नदानेन तेन मे इस लब्भतीति ॥
४- संदिट्ठकं एव पस्सथ दानस्स
दमस्स संयमस्स विपाकं ।
दासी अहं च अम्पकुलेसु हुत्वा सुनिसा होमि अगाररस इस्सरा "ति ॥
५ - असातं सातरूपेन पियरूपेन अप्पियं । दुक्खं सुखस्स रूपेन पमत्तं अतिवत्ततीति ॥
अम्बवत्थु
४-१३
१ यं ददाति न तं होति देथेव दानन्दत्वान । उभयं तरति भयं तेन दानेनगच्छति जागरथ मा पमज्जथा 'ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ४।१३
www.umaragyanbhandar.com

Page Navigation
1 ... 64 65 66 67 68