Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 66
________________ पेतवत्थु २ - अत्थकामो सि मे यक्ख हितकामोसि देवते । करोमि तुम्हं वचनं त्वमसि आचरियो मे ।। ३- दिट्ठा मया ६० ] = १. a. b. c. काहामि पुमानि अनप्पकानीति ॥ पाटलिपुत्तपेत्वत्थु ४--१२ १ - अयञ्च ते पोक्खरणी सुरम्मा समा सुप्यतित्था च महोदका च सुपुष्पिता भमरगणानुकिण्णा कथं तया लद्धा अयं मनुना ॥ २ - इदच ते अम्बवनं सुरम्मं सब्बोकं धारयति फलानि । सुपुष्पितं भमरगणानुकिण्णं कथं तया लद्धमिदम्बिमानन्ति ।। ३- अम्बपक्कोदकं यागुं सीतच्छाया मनोरमा । पीताय दिन्नदानेन तेन मे इस लब्भतीति ॥ ४- संदिट्ठकं एव पस्सथ दानस्स दमस्स संयमस्स विपाकं । दासी अहं च अम्पकुलेसु हुत्वा सुनिसा होमि अगाररस इस्सरा "ति ॥ ५ - असातं सातरूपेन पियरूपेन अप्पियं । दुक्खं सुखस्स रूपेन पमत्तं अतिवत्ततीति ॥ अम्बवत्थु ४-१३ १ यं ददाति न तं होति देथेव दानन्दत्वान । उभयं तरति भयं तेन दानेनगच्छति जागरथ मा पमज्जथा 'ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४।१३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 64 65 66 67 68