Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
४।१६ ]
सेट्टिपुत्तपेतवत्यु अक्खस्क्खपेतवत्थु
१-मयं भोगे संहरिम्ह समेन विसमेन च ।
ते अञ परिभुञ्जन्ति मयं दुक्खस्स भागिनीति ।
भोगसंहरपेतवत्थु
१-सट्ठिवस्ससहस्सानि परिपुण्णानि सब्बसो।
निरये पच्चमानानं कदा अन्तो भविस्सति ॥ २-नत्थि अन्तो कुतो अन्तो न अन्तो पतिदिस्सति ।
तथा हि पकतं पापं मम तुयहञ्च मारिस ॥ ३-दुज्जीवितं जीवम्ह ये सन्ते न ददम्हसे ।।
सन्तेस देय्यधम्मेस दीपं नाकम्ह अत्तनो॥ ४-सो हि नुन इतो गन्त्वा योनि लद्धान मानुसिं ।
वदञ्ज सीलसंपन्नो काहामि कुसलं बहुन्ति ॥
सेठिपुत्तपेतवत्थु
१-किन्नु उम्मतरूपो च मिगो भन्तो व धावसि ।
निसंसयं पापकम्मं किन्नु सद्दयसे तुवन्ति ।। २-अहं भन्ते पेतो 'म्हि दुग्गतो यमलोकिको।
पापकम्मं करित्वान पेतलोकमितोगतो॥ ३-सट्ठिकूटसहस्सानि परिपुण्णानि सब्बसो।
सीसे मयहं निपतन्ति ते भिन्दन्ति च मत्थकन्ति ।। ४-किन्नु कायेन-२.१.३ ५-सट्ठिकूटसहस्सानि-पे-सीसे तुयहम् , ६-अथ'दुस्सासिं सम्बुद्धं सुनेत्थं
भावितिन्द्रियं । निसिन्नं रुक्खमूलस्मि झायन्तं अकुतोभयं ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 65 66 67 68