Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 67
________________ ४।१६ ] सेट्टिपुत्तपेतवत्यु अक्खस्क्खपेतवत्थु १-मयं भोगे संहरिम्ह समेन विसमेन च । ते अञ परिभुञ्जन्ति मयं दुक्खस्स भागिनीति । भोगसंहरपेतवत्थु १-सट्ठिवस्ससहस्सानि परिपुण्णानि सब्बसो। निरये पच्चमानानं कदा अन्तो भविस्सति ॥ २-नत्थि अन्तो कुतो अन्तो न अन्तो पतिदिस्सति । तथा हि पकतं पापं मम तुयहञ्च मारिस ॥ ३-दुज्जीवितं जीवम्ह ये सन्ते न ददम्हसे ।। सन्तेस देय्यधम्मेस दीपं नाकम्ह अत्तनो॥ ४-सो हि नुन इतो गन्त्वा योनि लद्धान मानुसिं । वदञ्ज सीलसंपन्नो काहामि कुसलं बहुन्ति ॥ सेठिपुत्तपेतवत्थु १-किन्नु उम्मतरूपो च मिगो भन्तो व धावसि । निसंसयं पापकम्मं किन्नु सद्दयसे तुवन्ति ।। २-अहं भन्ते पेतो 'म्हि दुग्गतो यमलोकिको। पापकम्मं करित्वान पेतलोकमितोगतो॥ ३-सट्ठिकूटसहस्सानि परिपुण्णानि सब्बसो। सीसे मयहं निपतन्ति ते भिन्दन्ति च मत्थकन्ति ।। ४-किन्नु कायेन-२.१.३ ५-सट्ठिकूटसहस्सानि-पे-सीसे तुयहम् , ६-अथ'दुस्सासिं सम्बुद्धं सुनेत्थं भावितिन्द्रियं । निसिन्नं रुक्खमूलस्मि झायन्तं अकुतोभयं ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 65 66 67 68