Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
Catalog link: https://jainqq.org/explore/034578/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ पेतवत्थु राहुलसङ्किच्चानेन आनन्दकोसलान जगदीसकस्सपेन च सम्पादितो उत्तमभिक्खुना पकासितो २४८१ बुद्धवच्छरे (1937 A. C. ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ प्राङनिवेदनम् पालिवाङमयस्य नागराक्षरे मुद्रणं अत्यपेक्षितमिति नाविदितचरं भारतीयेतिहासविविदिषूणाम् । संस्कृतपालिभाषयोरतिसामीप्यादपि यत् परस्सहसेभ्यः जिज्ञासुभ्यः संस्कृतज्ञेभ्यः पालिग्रन्थराश्यवगाहनं दुष्करमिव प्रतिभाति तत् लिपिभेदादेव । एतदर्थमयमस्माकमभिनवः प्रयासः । अत्र नूतना अपि पाठभेदाः निधेया इत्यासीदस्माकं मनीषा परं कालात्ययभीत्याऽत्र प्रथमभागे धम्मपदादन्यत्र न तत् कृतमभूत् । अधोटिप्पणीषु सन्निवेशिताः पाठभेदाः । प्रायः Pali Text Society मुद्रितेभ्यो ग्रन्थेभ्य उद्धृताः । अर्थसाहाय्यं विना अस्मत्समीहितं हृदि निगूहितमेव स्यात् । तत्र भदन्तेन उत्तमस्थविरेण साहाय्यं प्रदाय महदुपकृतमिति निवेदयंति- कात्तिक शुक्लैकादश्यां २४८० बुद्धाब्दे Shree Sudharmaswami Gyanbhandar-Umara, Surat राहुल: सांकृत्यायनः आनन्दः कौसल्यायनः जगदीशः काश्यपश्च www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ विषय-सूची पिट्ठको पिट्टको ९-पेतवत्थु २१--अङ्कुरपेतवत्थु २२-उत्तरमातुपेतवत्यु १--खेतूपमापेतवत्थु २३-सुत्तपेतवत्थु २-सूकरपेतवत्थु १ २४-कण्णमुण्डपेतवत्थु ३--पूतिमुखपेतवत्थु ४-पिट्ठधीतलिकपेतवत्थु २३-उबरीपेतवत्थु ५---तिरोकुड्ड पेतवत्थु ३ २५--उबरीवग्गो दुतियो ६-पञ्चपुत्तखादकपेतवत्थु २६-अभिज्जमानपेतवत्थु ७-सत्तपुत्तखादकपेतवत्थु २७-सानुवासिपेतवत्यु ८--गोणपेतवत्थु २८-रथकारिपेतवत्यु ९-महापेसकारपेतवत्थु । २६-भुसपेतवत्थु १०-खलात्यपेतवत्थु ३०-कुमारपेतवत्थु ११-नागपेतवत्थु ३१-सेरिणीपेतवत्थु २-उरगपेतवत्थु . ३२-मिगलुद्दपेतवत्यु ३३-दुतियलुद्दपेतवत्थु १२-उरगवग्गो पठमो ६ ३४-कूटविनिच्छयकपेतवत्थु ३८ १३-संसारमोचक पेतवत्थु ४-धातुविवरणपेत १४--सारिपुत्तत्थेरस्स मातुपेतीवत्थु ११ ततियो १५-मत्तापेतीवत्थु १३ ३५--चूळबग्गो ततियो १६-नन्दापेतवत्थु ३६--अम्बसक्खरपेतवत्थु १७-मट्ठकुण्डलिपेतवत्यु ३७--सेरिस्सकपेतवत्थु १९-कण्हपेतवत्थु ३८-नन्दिकापेतवत्थु १६-धनपालपेतवत्थु ३९-रेवतीपेतवत्थु २०-चूळसेट्ठी पेतवत्थु १८ ४०-उच्छुपेतवत्थु rrrrr mmmmmmmmmm Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ ४ ] ४१ – कुमारपेतवत्यु ४२ - राजपुतपेतवत्थु ४३ – गूथखादकपेतवत्थु ४४—– गूथखादकपेतवत्थु ४५ – गणपेतवत्यु Shree Sudharmaswami Gyanbhandar-Umara, Surat पेतवत्थु पिट्ठको ५७ ५८ ५८ ५६ ६६ ४६ - पाटलिपुत्तपेतवत्थु ४७- अम्बतवत्थु ४८ -- अक्खरुक्खपेतवत्थु ४ε- भोगसंहरपेतवत्थु ५० -- सेट्ठिपुत्ततवत्थु पिट्ठको ६० ६० ६१ ६१ ६१ www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स पेतवत्थु १-खेत्तूपमा अरहन्तो दायका कस्सकपमा । बीजूपमं देय्यधम्मं ओघो निब्बत्तते फलं ॥ २-ओघबीजं कसीखेत्तं पेतानं दायकस्स च । तं पेता परिभुञ्जन्ति दाता पुनेन वड्ढति ।। ३-इधेव कुसलं कत्वा पेते च पाटिपूजयं । सग्गञ्च कमति ठानं कम्मं कत्वान भद्दकं ति ॥ खेत्तूपमापेतवत्थु १-२ १-कायो ते सब्बसोवण्णो सब्बा ओभासते दिसा । ___ मुखं ते सूकरास्स एव किं कम्मं अकरी पुरेति ॥ २-कायेन सञतो आसि वाचायासिं असञतो। तेन मे तादिसो वण्णो यथा पस्ससी नारदा'ति ॥ ३-तं त्याहं नारद ब्रूमि सामं दि8 इदं तया । माकासि मुखसा पापं मा खो सूकरमुखो अहू'ति । सूकरपेतवत्थु १-दिब्बं सुभं धारेसि वण्णधातुं वेहायसं तिट्ठसि अन्तलिक्खे । मुखञ्च ते किमियो पूतिगन्धं खादन्ति किं कम्मं अकासि पुब्बे'ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ २ ] पेतवत्थु [ ११५ २-समणो अहं पापो दुक्खवाचो तपस्सीरूपो मुखसा असतो । लद्धा च मे तपसा वण्णधातुं, मुखञ्च मे पेसुनियेन पूतीति । ३–तयिदं तया नारद सामं दिट्ठ अनुकम्पका ये कुसला वदेयं । मा पेसुनं मा च मुसा अभाणि यक्खो तुवं होहिसि कामकामीति ।। पूतिमुखपेतवत्थु १-यं किञ्चारम्मणं कत्वा दज्जा दानं अमच्छरी । पुब्बे पेते च आरब्भ अथवा वत्युदेवता ॥ २-चत्तारो च महाराजे लोकपाले यसस्सिने । कुवेरं धतरञ्च विरूपक्खञ्च विरूहकं तं एव प्रजिता होन्ति दायका च अनिप्फला ३-न हि रुण्णव सोको वा याचा परिदेवना । न तं पेतस्स अत्थाय एवं तिट्ठन्ति आतयो । ४-अयं च खो दक्खिणा दिना संघम्हि सुप्पतिट्ठिता । दीघरत्तं हिताय'अस्स ठानसो उपकप्पतीति ॥ पिट्ठधीतलिकपेतवत्थु १-तिरो कुड्डेसु तिट्ठन्ति सन्धिसिङघाटकेसु च । द्वारबाहासु तिट्ठन्ति आगन्त्वान सकं घरं ॥ २-पहते अन्नपानम्हि खज्जभोज्जे उपट्टिते।। न तेसं कोचि सरति सत्तानं कम्मपच्चया ॥ ३-एवं ददन्ति जातीनं ये होन्ति अनुकम्पका । सुचिं पणीतं कालेन कप्पियं पानभोजनं । इदं वो आतीनं होतु सुखिता होन्तु जातयो । ४ ते च तत्थ समागन्त्वा आतिपेता समागता ।। पहुते अन्नपानम्हि सक्कच्वं अनुमोदरे ॥ ५-चिरं जीवन्तु नो जाती येसं हेतु लभामसे । अम्हाकञ्च कता पूजा दायका च अनिष्फला ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ ३ १६ ] तिरोकुड्ड पेतवत्थु [ ६-न हि तत्थ कसी अत्थि गोरक्ख'एत्त न विज्जति । वणिज्जा तादिसी नत्थि हिरण्णेन कयक्कयं ॥ ७-इतो दिन्नेन यापेन्ति पेता कालकता तहिं । उन्नमे उदकं वुटुं यथा निन्नं पवत्तति । एवं एव इतो दिन्नं पेतानं उपकप्पति ॥ ८-यथा वारिवहा पूरा परिपूरेन्ति सागरं । एवमेव इतो दिन्नं पेतानं उपकप्पति ॥ ९--अदासि मे अकासि मे जातिमित्ता सखा च मे । पेतानं दक्खिणा दज्जा पुब्बे कतं अनुस्सरं ॥ १०--न हि रुण्णं वा सोको वा या चञ्ज्ञा परिदेवना । न तं पेतानं अत्थाय एवं तिद्वन्ति जातयो ।। ११-अयं च खो दक्खिणा दिन्ना सङ्घम्हि सुपतिट्टिता । दीघरत्तं हिताय' अस्स ठानसो उपकप्पति ॥ १२-सो जातिधम्मो च अयं निदस्सितो, पेतानं पूजा च कता उळारा। बलञ्च भिक्खूनं अनुप्पदिन्नं, तुम्हेहि पुञ्ज पसुतं अनप्पकं ति ॥ तिरोकुड्ड पेतवत्थु १-नग्गा दुब्बण्णरूपासि दुग्गन्धा पूति वायसि । मक्खिकापरिकिण्णा'व कानु त्वं इध तिसीति ॥ २–अहं भद्दन्ते पेतीऽम्हि दुग्गता यमलोकिका । पापकम्म करित्वान पेतलोका इतो गता ॥ ३-कालेन पञ्च पुत्तानि सायं पञ्च पुनापरे । विजायित्वान खादामि ते पि न होन्ति मे अलं ॥ ४-परिडयहति धूमायति खुदाय हदयं मम । पानीयं न लभे पातुं पस्स में व्यसनं गतंति ॥ -किं नु कायेन वाचाय मनसा दुक्कट कतं। किस्स कम्मविपाकेन पुत्तमंसानि खादसीति ॥ ६-सपत्ती मे गब्भिनी आसि तस्सा पापं अचेतयि । साहं पदुट्ठ मनसा अकरि गन्भपातनं ॥ . Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ ४ ] पेतवत्यु ७ - तस्सा द्वेमासिको गन्भो लोहितंञ्ञ्व पग्घरी । तदस्सा माता कुपिता मयहं जाती समानयि ॥ ८ - सपयञ्च मं कारेसि परिभासापथिचमं । साहं घोरञ्च सपथं मुसावादं अभासिस्सं ॥ ९ - पुत्तमंसानि खादामि सपयञ्च कतं मया । तस्स कम्मविपाकेन मुसावायरस चूभयं पुत्तमंसानि खादामि पुब्बलोहितमक्सिका'ति ॥ पञ्चपुत्तखादकपेतवत्थु १-७ १ - नग्गा दुब्बण्णरूपासि दुग्गन्धा पूति वायसि । मक्खिकाहि परिकिण्णा कानु त्वं इध तिट्ठसीति ॥ २- अहं भन्ते पेतीम्हि दुग्गता यमलोकिका । पापकम्मं करित्वान पेतलोक इतो गता ॥ ३ – कालेन सत्त पुत्तानि सायं सत्त पुनापरे । विजामित्वान खादामि ते पि न होन्ति मे अलं ॥ ४ - परिडय्हति धूमायति खुदाय हृदयं मम । निब्बूति नाधिगच्छामि अग्गिददेव आतपे 'ति ॥ ५ किं नु कायेन वाचा मनसा दुक्कटं कतं । किस्स कम्मविपाकेन पुत्तमंसानि खादमी'ति ॥ ६अ मय्हम् दुवे पुत्ता उभो सम्पत्तयोम्बना । साहं पुत्तबलुपेता सामिकं अतिमसि ॥ ७- ततो मे सामिको कुद्धो सपति अयं आनयि । सा च गव्भं अलभित्थ तस्सा पापं अचेतयि ॥ ८- साई पदुटुमनसा अकरि गन्भपातनं । तस्सा तेमासिको गम्भो पूतिलोहितको पति ॥ ९ - तदस्सा माता कुपिता मय्हुंञ्ञाती समानयि । सपथं च मं कारेसि परिभासापेसि च मं । साहं घोरच सपथं मुसावादं अभासिस्सं ॥ १० - पुत्तमंसानि खादामि सचेतं पकतं मया । तस्स कम्मविपाकेन मुसावादस्स चूभयं । पुत्तमंसानि खादामि पुब्बलोहितमक्खिका'ति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ११७ www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ :-११९ ] गोणपेतवत्थु [ ५ सत्तपुत्तखादकपेतवत्थु १-किं नु उम्मत्तरूपो'व लायित्वा हरितं तिणं । खाद खादा'ति लपसि गतसत्तं जरग्गवं ॥ २-न हि अन्नेन पानेन मतो गोणो समुद्रहे । ___ त्वं'सि बालो'च दुम्मेधो यथा त व दुम्मती'ति ॥ ३-इमे पादा इमं सीसं अयं कायो सवालधि । __ नेता तत्थ'एव तिट्ठन्ति अयं गोणो समुट्ठहे ॥ ४-नय्यकस्स हत्थपादा कायो सीसं च दिस्सति । रुदं मत्तिकथूपस्मि ननु त्वमेव दुम्मतीति ॥ ५-आदित्तं वत मं सन्तं घतसित्तं'व पावकं । वारिना विय ओसिञ्चि सब्बं निब्बापये दरं ॥ ६-अब्बूळहं वत मे सल्लं सोकं हदयनिस्सितं । यो मे सोकपरेतस्स पितुसोकं अपानुदि ॥ ७-स्वाहं अब्बूलहसल्लोस्मि सीतिभूतोस्मि निब्बुतो । न सोचामि न रोदामि तञ्च सुत्वान मानव । ८-एवं करोन्ति सपा ये होन्ति अनुकम्पका । विनिवत्तयन्ति सोकम्हा सुजातो पितरं यथा'ति । गोणपेत्वत्थु १-गूथञ्च मुत्तं रुहिरञ्च पुब्ब, परिभुजति किस्स अयं विपाको । अयं नु खो किं कम्मं अकासि नारी, या च सब्बदा लोहितपुब्बभक्खा ॥ २-नवानि वत्थानि सुभानि चेव मुनि सुद्धानि च लोमसानि । दिन्नानि मिस्सा किटका'व' भवन्ति अयं नु किं कम्मं अकासि नारीति ॥ ३-भरिया मं'एसा अहु भद्दन्ते अदायिका मच्छरिनी कदरिया । सा मं ददन्तं समणब्राह्मणानं, अक्कोसति परिभासति च ॥ ४-गुत्थञ्च मुत्तं रुहिरं च पुब्बं परिभुञ्ज त्वं असुचिं सब्बकालं । एतं ते परलोकस्मि होतु, वत्था च ते किटका भवन्ति । एतादिसं दुच्चरितं चरित्वा इधागता चिरंरत्ताय खादती'ति । Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ पेतवत्थु . [११० महापेसकारपेतक्त्यु १-१० १-का नु अन्तो विमानस्मिं तिद्वन्ती न उपनिक्खमि । उपनिक्खमस्सु भद्दे त्वं पस्साम तं महिद्धिकं ति ॥ २-अट्टियामि हरायामि नग्गा निक्खमितुं बहि । ... . केसेह 'म्हि पटिच्छन्ना पुझं मे अप्पकं कतं'ति ॥ ३-हन्द उत्तरीयं दामि ते इमं दुस्सं निवासय । इमं दुस्सं निवासेत्वा बहि निक्खम सोभने । उपानिक्खमस्सु भद्दे पस्साम तं महिद्धिकं ति ॥ ४-हत्थेन हत्थे ते दिन्नं न मयह उपकप्पति । एस'एत्थु पासको सद्धो सम्मासम्बुद्धसावको ॥ ५-एतं अच्छादयित्वान मम दक्खिणं आदिस ॥ तदाहं सुखिता हेस्सं सब्बकामसमिद्धिनीति ॥ ६--तञ्च ते नहापयित्वान विलिम्पित्वान वाणिजा । वत्थेहं अच्छादयित्वान तस्सा दक्खिणं आदिसं ॥ ७-समनन्तरानुदिट्ठ विपाको उपपज्जथ । भोजनच्छादनपानीयं दक्खिणाय इदं फलं ॥ ८-ततो सुद्धा सुचिवसना कासिकुत्तमधारिनी। हसन्ती विमाना निक्खमि दक्खिणाय इदं फलं'ति । -सुचित्तरूपं रुचिरं विमानं ते च भासति । देवते पुच्छिता चिक्ख किस्स कम्मस्स' इदं फलं'ति ।। १०--भिक्खुनो. चरमानस्स दोणिनिम्मिञ्जनं'अहं । अदासि उजुभूतस्स विप्पसन्नेन चेतसा ॥ ११--तस्स कम्मस्स कुसलस्स विपाकं दीर्घ अन्तरं । अनुभोमि विमानस्मि तञ्च दानि परित्तक । १२--उद्धञ्चतूहि मासेहि कालकिरिया भविस्सति । एकन्तं कटुकं घोरं निरयूपपतिस्सऽहं ॥ १३--चतुकण्णं चतुद्वारं विभत्तं भागसो मितं । अयोपाकारपरियन्तं अयसा पटिकुज्जितं ॥ १४--तस्स अयोमया भूमि जलिता तेजसायुता । समन्ता योजनसतं फरित्वा तिट्ठति सब्बदा । Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ १।११ ] खलात्यपेतवत्थु १५ -- तत्थाहं दीघं अद्धानं दुक्खं वेदिस्सं वेदनं । फलं च पापकम्मस्स तस्मा सोचामीदंभूतं 'ति ॥ खात्य [ ७ १ — ११ १- पुरतो व सेतेन पलेति हत्थिना, मज्झे पन अस्सतरीरथेन । पच्छा व का सिविकायं निय्याति, ओभासयन्ती दस सब्बतो दिसा ॥ २ - तुम्हे मुग्गरहंत्थपाणिनो रुदं मुखा भिन्न भिन्नगत्ता । मनुस्सभूता किं अकत्थ पापं येन अञ्ञ्ञमञ्स्स पिवाथ लोहितं ॥ ३ – पुरतो यो गच्छति कुञ्जरेन सेतेन नागेन चतुक्कमेन । अम्हाकं पुत्तो अहु सो जेट्ठको दानानि दत्वान सुखि पमोदति ॥ ४–यो सो मज्झे अस्सतरीरथेन, चतुब्भि युत्तेन सुवग्गितेन । अम्हाकं पुत्तो अहु मज्झिमो सो अमच्छरी दानपति विरोचति ॥ ५ -- या सा पच्छा सिविकाय निय्याति दारी सपञ्जा मिगमन्दलोचना । अम्हाकं घीता अहु सा कनिट्ठा भागड्ढ भागेन सुखी पमोदति ॥ ६ -- एते च दानानि अदंसु पुब्बे, पसन्नचित्ता समणब्राह्मणानं ॥ मयं पन मच्छरिनो अहुम्हा परिभासका समणब्राह्मणानं । एते पदत्वा परिचारयन्ति मयं च सुस्साम नळो व दित्तो 'ति ॥ ७- किं तुम्हाकं भोजनं किस् सयनं कथं सु यापेथ सुपापधम्मिनो ॥ पहूतभोगेसु अनप्पकेसु, सुखं विरागाय दुक्खज्ज पत्ता'ति ॥ ८ – अञ्ञमञ्ञं वधित्वान पिवाम पुब्बलोहितं । वहुं पित्वा न दाता होम नच्छादिम्हसे मयं ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat ९ - इच्चेव मच्चा परिदेवयन्ति अदायिका पेच्च यमस्स ठायिनो । ये ते विविच्चा अधिगम्म भोगे न भुञ्जरे नापि करोन्ति पुञ् ॥ १० - ते खुप्पिपासुपगता परत्या पेता चिरं घायिरे डयूहमाना कम्मानि कत्वान दुक्खन्द्रियानि अनुभोन्ति दुक्खं कटुकष्फलाणि ॥ ११ - इत्तरं हि धनघञ्ञ इत्तरं इध जीवितं । इत्तरं इत्तरतो त्वा दीपं कयिराथ पण्डितो ॥ १२ - एते एवं पजानन्ति नरा धम्मस्स कोविदा | ते दाने नप्पमज्जन्ति सुत्वा अरहतं वचो 'ति ॥ www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ = ] पेतवत्थु त् १-१२ १ – उरगों व तचं जिणं हित्वा गच्छति सन्तनुं । एवं सरीरे निव्भोगे पेते कालकते सति ॥ २ - डय्हमानो न जानाति जातीनं परिदेवितं । तस्मा एवं न सोचामि गतो सो तस्स या गतीति ॥ ३ - अनम्मितो ततो जगा नानुजतो इतो गतो । यथागतो तथागतो तत्थ का परिदेवना ॥ ४ — डयूहमानो न जानाति आतीनं परिदेवितं । तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥ ५ - सचे रोदे किसा अस्सं तत्थ मे किं फलं सिया । जातिमित्तासुहज्जानं भिव्यो नो अरति सिया ॥ ६- डयूहमानो न जानाति नातीनं परिदेवितं । तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥ ७ – यथा पिदारको चन्दं गच्छतं अनुरोदति । एवं सम्पदं एवेतं यो पेतं अनुसोचति ॥ ८- उय्हमानो न जानाति जातीनं परिदेवितं । तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥ ९ – पथापि ब्रह्मे उदकुम्भो भिन्नो अप्पटिसन्धियो । एवं सम्पदं एवेतं यो पेतं अनुसोचति ॥ १० - डयूहमानो न जानाति जातीनं परिदेवितं । तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १।१२ www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ उरगतवत्थु Searगो पठमो २-१ १–नग्गादुब्बण्णरूपासि किसा धमनिसंठिता । उप्फासुलिके किंसिके का नु त्वं इध तिट्ठसीति ॥ २ – अहम्भन्ते पेतीम्हि दुग्गता यमलोकिका | पापकम्मं करित्वान पेतलोकं इतो गता'ति ॥ ३– किं नु कायेन वाचा मनसा दुक्कटं कतं । किस्स कम्मविपाकेन पेतलोकं इतो गता'ति ॥ ४ – अनुकम्पका मय्हम् नाहेसुं भन्ते । पिता माता च अथवापि जातका ॥ ये मं नियोजेय्युं ददाहि दानं । पसन्नचित्ता समणब्राह्मणानं ॥ ५ - इतो अहं वस्ससतानि पञ्चा । यं एव रूपा विचरामि नग्गा ॥ खुदाय तण्हाय व खज्जमाना । पापस्स कम्मस्स फलं मम यिदं ॥ ६ – वन्दामि तं अय्य पसन्नचित्ता । अनुकम्प मं धीर महानुभाव ॥ दत्वा च मे आदिस्स याहि किञ्चि । मोचेहि मं दुग्गतिया भद्दन्ते ॥ ७ – साधू' ति सो तस्सा पटिसुणित्वा सारिपुत्तो अनुकम्पको | भिक्खूनं आलोपं दत्वा पाणिमत्तञ्च चोलकं ॥ ८— थालकस्स च पाणीयं तस्सा दक्खिणं आदिसि । समनन्तरा अनुदिट्ठे विपाको उपपज्जथ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ९ www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ १०] पेतवत्थु [ १२ ९-भोजनच्छादनपाणीयं दक्खिण्णाय इदं फलं । ततो सुद्धा सुचिवसना कासिकुत्तमधारिणी ॥ विचित्तवत्थाभरणा सारिपुत्तं उपसंकमीति ॥ १०–अभिक्कन्तेन वण्णेन या त्वं तिट्टसि देवते । ओभासेन्ती दिसा सब्बा ओसधी विय तारका ।। ११--केन ते तादिसो वण्णो केन ते इध मिज्झति । उपज्जन्ति च ते भोगा ये केचि मनसो पिया ॥ १२-पुच्छामि तं देवि ! महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवञ्जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ।। १३--उपकण्डकि किसं छातं नग्गं अप्पटिच्छवि । मुनि कारुणिको लोके तं मं दक्ख सित्वं दुग्गतं ।। १४-भिक्खनं आलोपं दत्वा पाणिमत्तञ्च चोलकं । थालकस्स च पाणीयं मम दक्खिणं आदिसि ॥ १५-आलोपस्स फलं पस्स भत्तं वस्ससतं दस । भुजामि कामकामिनी अनेकरसव्यञ्जनं ॥ १६--पाणिमत्तस्स चोलस्स विपाकं पस्स यादिसं । यावता नन्दराजस्स विजितस्मि पठिच्छदा ॥ १७-ततो बहुतरा भन्ते वत्थानि च्छादनानि मे । कोसेय्यकम्बलीयानि खोमकप्पासिकानि च ॥ १८-विपुला च महग्घा च ते पाकासे व लम्वरे । साहं तं परिदहामि यं यं हि मनसो पियं ॥ १९--थालकस्स च पाणीयं विपाकं पस्स यादिसं । गम्भीरा चतुरस्सा च पोक्खारा सुनिम्मिता ॥ . २०--सेतोदका सुपतित्था च सीता अप्पटिगन्धिया । पदुमुप्पलसञ्छन्ना वारिकिञ्जक्खपूरिता । २१-साहं रमामि कीळामि मोदामि अकुतोभया । मुनि कारुणिक लोक भन्ते वन्दितं आगता'ति ॥ संसारमोचकपेतवत्थु २-२ १-नग्गा . . . . . . (२.१.१) Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ २।३ ] सारिपुत्तत्थेरस्स मातुपेतीवत्थु [११ २-अहं ते सकिया माता पुब्बे अनेसु जातीसु । . उप्पन्ना पेत्तिविसयं खुप्पिपासासमप्पिता ॥ ३–छड्डितं खिपितं खेलं सिंघाणिकं सिलेसुमं । वसञ्च डगृहमानानं विजातानञ्च लोहितं । ४--वणितानञ्च यं घानसीसच्छिन्नञ्च लोहितं । खुदापरेता भुञ्जामि इत्थिपुरिसनिस्सितं । ५-पुब्बलोहितं भक्खामि पसनं मानसानञ्च । अलेना अनगारा च नीलमञ्चपरायना ॥ ६-देहि पुत्तक मे दानं दत्वा उद्दिसाहि मे । अप्पेव नाम मुञ्चेय्यं पुब्बलोहितभोजना'ति । मातुया वचनं सुत्वा उपतिस्सो'नुकम्पको । आमन्तयी मोग्गल्लानं अनुरुद्धञ्च कप्पिनं ।। ८–चतस्सो कुटियो कत्वा सङ्घ चतुद्दिसे अदा । कुटियो अन्नपानञ्च मातु दक्खिणं आदिसि । ९-समनन्तरा अनुदि8 विपाको उपपज्जथ । भोजनं पानीयं वत्थं दक्षिणाय इदं फलं ॥ १०--ततो. . . . . ... (२-१-९ c. d.e.) कोलिकं उपसङकमीति ॥ ११-१२-१३-:. . . . . . . (=२-१-१०-११-१२) सारिपुत्तत्थेरस्स मातुपेतीवत्थु १-नग्गा . . . . . . (=२-१-१) २-अहं मत्ता तुवं तिस्सा सपती ते पुरे अहं । पापकर्म करित्वान पेतलोकं इतो गताति ॥ ३-किं नु कायेन वाचाय मनसा दुक्कट कतं । किस्स कम्मविपाकेन पेतलोक इतो गता'ति ॥ ४-चण्डी च फरुसा चार्सि इस्सुकी मच्छरी सठी । ताहं दुरुत्तं वत्वान पेतलोकं इतो गता'ति ॥ ५-सब्ब'अहं पि जानामि यथा त्वं चण्डिका अह ।। अञञ्च खो तं पुच्छामि केनासि पंसूकुट्टिता ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ १२ ] पेतवत्थु ६ - सी नहाता तुवं आसि सुचिवत्या अलंकता । अहञ्च खो तं अधिमत्तं समलंकतरा तया ॥ -तस्सा में पक्खमानाय सामिकेन समन्तयि । ततो मे इस्सा विपुला कोधो मे समजायथ ॥ ८- ततो पंसु महत्वान पंसुनाते पि ओकिरि । तस्स कम्मविपाकेन देन म्हि पंसुकुट्ठिता ॥ ९ -- सब्बं अहं पि जानामि पंसुना मं त्वं ओकिरि । ७. अञ्ञञ्च खो तं पुच्छामि केन सज्जासि कछुवा । १० -- भेसज्जहरी उभयो वनन्तं अगमिम्हसे । त्वञ्च मेसज्ज आहासि अहम्च कपिकच्छुनो । ११ तस्सा ते अजानमानाय सेयं त्याहं समोकिरि । तस्स कम्मविपाकेन तेन सज्जामि कच्छुया । १२ - सब्बं अहं पि जानामि सेय्यं मे त्वं समोकिरि । अञ्ञञ्च खो तं पुच्छामि केनासि नग्गिया तुवं ॥ १३ – सहायानं समयो आसि जातीनं समिति बहु । त्वञ्च आमन्तिता आणि ससामी नो व सो अहं ॥ १४ – तस्सा ते अजानमानाय दुस्सं त्याहं अपानुदि । तस्स कम्मविपाकेन तेन अम्हि नग्गिवा अहं ॥ १५ सम्बं अहं पि जानामि दुस्मं मे त्वं अपानुदि । अञ्ञञ्च खो तं पुच्छामि केनासि गूथगन्धिनी ॥ १६ - तव गन्धञ्च मालञ्च पञ्चग्धञ्च विलेपनं । गूथकूपे अधारेसि तं पापं पकतं मया । १७ - तस्स कम्मविपाकेन तेनम्हि गूथगन्धिनी । सम् अहं पि जानामि तं पापं पकतं तया ॥ १८ वो तं पुच्छामि केनासि दुग्गता तुवं । उभिन्नं समर्क आसि वं गेहे विज्जते पनं ॥ १९ – सन्तेसु देव्यधम्मेसु दीपं नाकासि अत्तनो । तस्स कम्मविपाकेन तेनम्हि दुग्गता अहं ॥ २०- तद् एवं मं त्वं अवच पापकम्मं निसेवसि । न हि पापेहि कम्मेहि सुलभा होसि सुग्गति ॥ २१- वामतो मं त्वं पच्चेसि अथो पि मं उसुय्यसि । परस पापानं कम्मानं विपाको होति यादिसो ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २३ www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ २।४ ] मत्तापेतीवत्थु [ १३ २२--ते घरदासियो आसु तानेवाभरणानिमे । ते अने परिवारेन्ति न भोगा होन्ति सस्सता ॥ २३-इदानि भूतस्स पिता आपणा गेहं एहिति ।। अप्पेव ते ददे किञ्चि मा सू ताव इतो अगा। २४--नग्गा दुब्बण्णरूपाम्हि किसा धमनिसंठिता। कोपीनं एतं इत्थीनं मा मं भूतपितास ॥ २५-हन्द किन्ताहं दम्मि किं वा च ते करोमि हैं। येन त्वं सुखिता अस्स सब्बकामसमिद्धिनी ॥ २६-चत्तारो भिक्खू सङ्घतो चत्तारो पन पुग्गला । अट्ट भिक्खू भोजयित्वा मम दक्खिनं आदिसि ॥ तदाहं सुखिता हेस्सं सब्बकामसमिद्धिनी॥ २७–साधू'ति सा परिसुत्वा भोजयित्वा अट्ठ भिक्खवो। वत्थेहि'च्छादयित्वान तस्सा दक्खिनं आदिसि । २८-समनन्तरा....(२-१-८, c. etc.) २९-ततो सुधा.... (२-१-९, c. etc.) सपति उपसडकमि ३०-३१. ३२ (=२-१. १०-११-१२) ३३-अहं मत्ता तुवं तिस्सा सपती ते पुरे अहुं। पापकम्म करित्वान पेतलोकं इतो गता ।। ३४--तव दानेन दिन्नेन मोदामि अकुतोभया । चिरं जीवाहि भगिनि सह सब्बेहि आतीहि ॥ ३५-असोकं विरजं ठानं आवासं वसवत्तीनं । इध धम्म चरित्वान दानं दत्वान सोभने । ३६-विनेय्य मच्छेरमलं समूलं । अनिन्दिता सग्गम्हुपेसि ठानं ति ॥ मत्तापेतीवत्थु २-४ १--काली दुब्बण्णरूपासि फरुसा भीरुदस्सना। पिङ्गलासि कलारासि न तं मामि मानुसिं 'ति । २-अहं नन्दा नन्दसेन भरिया ते पुरे अहं। पापकम्म करित्वान पेतलोकमितो गता 'ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ [ २१६ १४ ] पेतवत्थु ३-किं नु कायेन (=२.१-३) ४-चण्डफरुसवाचा तयिधासिं अगारवा । ताहं दुरुत्तं वत्वान पेतलोकमितो गता'ति ।। ५-हन्दुत्तरीयं ददामि ते इमं दुस्सं निवासय । इमं दुस्सं निवासेत्वा एहि नेस्सामि तं घरं ॥ ६-वत्थञ्च अन्नपानञ्च लच्छसि त्वं घरं गता। पुत्ते च ते पस्सिस्ससि सूतिसाये च दक्खसि ।। ७-हत्थेन हत्थे ते दिन्नं न मय्ह उपकप्पति । भिक्खू च सीलसम्पन्ने वीतरागे वहुस्सुते ।। ८-तप्पेहि अन्नपानेन मम दक्खिनं आदिसि । तदाहं सुखिता हेस्सं सब्बकामसमिद्धिनीति ।। ९-ततो साधू 'ति सो पटिसुणित्वा दानं विपुलमाकिरि । अन्नं पानं खादनीयं वत्थं सेनासनानि च ।। १०-छत्तं गन्धञ्च मालञ्च विविधानि उपाहना । भिक्खू च सीलसम्पन्ने वीतरागे वहुस्सुते ॥ ११-तप्पेत्वा अन्नपानेन तस्सा दक्खिणं आदिसीति । १२-समनन्तरानुदिळे (२-१-८, ८, ९,a, d) १३-(=२-१-९.c.) सामिकं उपसङ्कमीति । १४-१५-१६-(=२-१-१०-११-१२) १७--(=२-४-२) १८-(=२-३-३४,a.b) चिरं जीव गहपति सह सब्बेहि जातीहि । १९-(=२-३-३५,a,b,c) दानं दत्वान गहपति । २०-(=२-३-३६) नन्दापेतक्त्यु १-अलङ्कतो मट्ठकुण्डलीति......... मट्ठकुण्डलिपेतवत्थु २-६ १-उठेहि कण्हे की सेसि को अत्यो सुपिनेन ते । Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ २१६ ] मट्ठकुण्डलिपेतवत्थु [ १५ यो च तुयहं सको भाता हदयं चक्खुञ्च दक्खिणं । तस्स वाता बलीयन्ति घटो जप्पति केसवा 'ति । २-तस्स तं वचनं सुत्वा रोहिणेय्यस्स केसवो। तरमानरूपो वुढायि भातुसोकेन अद्धितो 'ति ।। ३-किं नु उम्मत्तरूपो 'व केवलं द्वारकं इमं ।। ससो ससो 'ति लपसि कीदिसं ससमिच्छसि । ४--सोवण्णमयं मणिमयं लोहमयं अथ रूपिमयं । संखसिलापछावमयं कारयिस्सामि ते ससं ॥ ५-सन्ति अञ पि ससका अरञ्जवनगोचरा। ते पि ते अनयिस्सामि कीदिसं ससमिच्छसीति । ६--नाहं मे ते ससे इच्छे ये ससा पठवीनिस्सिता। चन्दतो ससमिच्छामि तं मे ओहर केसवा 'ति ।। ७--सो नन्दमधुरं जाति जीवितं जिवहिस्ससि । अपत्थयं पत्थयसि चन्दतो ससमिच्छसीति ।। ८-एवञ्चे कण्ह जानासि यथनं अनुसाससि । कस्मा पुरे मतं पुत्तं अज्जापि मनुसोचसीति ।। ९-ये न लब्भा मनुस्सेन अमनुस्सेन वा पन । जातो मे मा मरी पुत्तो कुतो लब्भा अलभियं । १०--न मन्ता मूलभेसज्जा ओसधेहि धनेन वा सक्का आनयितुं कण्ह यं पेतं अनुसोचसीति । ११--महद्धना महाभोगा रट्रवन्तो पि खत्तिया। पहतधनधज्ञासो ते पि नो अजरामरा ॥ १२-खत्तिया ब्राह्मणा वेस्सा सुद्दा चण्डालपुक्कुसा । एते मङ्गे च जातिया ते पि नो अजरामरा ॥ १३-ये मन्तं तं परिवत्तेन्ति छळगं ब्रह्मचिन्तितं । एते मने च विज्जाय ते पि नो अजरामरा ॥ १४-इसयो वा पिये सन्ता सञतत्ता तपस्सिनो। सरीरं ते पि कालेन विजहन्ति तपस्सिनो। १५--भावितत्ता विहरन्ता कतकिच्चा अनासवा निक्खिपन्ति इमं देहं पुञपापपरिक्खया 'ति ।। १६--आदित्तं वत में संतं घतसित्तं व पावकं । वारिना विय ओसिञ्चि सब्बं निब्बापये दरं ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ पेतवत्थु [ २७ १७--अब्बूळहं वत मे सल्लं सोकं हदयनिस्सितं । यो मे सोकपरेतस्स पुत्तसोकं अपानुदी । १८-सोहं अब्बूळहसल्लोस्मि सीतिभूतो स्मि निब्बुतो। नो सोचामि न रोदामि तव सुत्वान भासितं ॥ १९-एवं करोन्ति सप्पा ये होन्ति अनुकम्पका । विनिवत्तयति सोकम्हा घतो जेनें 'व भातरं ॥ २०--यस्स एतादिसा होन्ति अमत्तपरिचारिका सुभासितेन अन्वेसि घतो जेह्र 'व भातरं ॥ काहपेतवत्थु १-नग्गो दुब्बण्णरूपो सि किसो धमनिसंठितो। उप्फासुलिको किसिको को नु त्वं असि मारिसा 'ति ॥ २-अहं भदन्ते पेतो म्हि दुग्गतो यमलोकिको। पापकम्मं करित्वान पेतलोकं इतो गतो 'ति ॥ ३-किं नु कायेन वाचाय मनसा दुक्कट कतं । किस्स कम्मविपाकेन पेतलोकमितो गतो 'ति ।। ४-नगरं अत्थि दसण्णानं एरकच्छन्ति विस्सुतं। तत्थ सेट्ठी पुरे आसिं धनपालो 'ति में विदु ॥ ५--असीति सकटवाहानं हिरञ्जस्स अहोसि मे। पहूतं मे जातरूपं मुत्तावेळुरिया बहू ॥ ६-ताव महाधनस्सामि न मे दातुं पियं अहु । पिदहित्वा द्वारं भुजामि मा में याचनकाद्दसुं ।। ७--अस्सद्धो मच्छरी वासिं कदरियो परिभासको। ददन्तानं करोन्तानं वारयिस्सं वहुज्जनं ॥ ८-विपाको नत्थि दानस्स संयमस्स कुतो फलं । पोक्खरञोदपानानि आरामानि च रोपिते । पपायो च विनासेसिं दुग्गे संकमनानि च ॥ ९-स्वाहं अकतकल्याणो कतपापो ततो चुतो। उप्पन्नो पेतविसयं खुप्पिपाससमप्पितो पञ्चपण्णासवस्सानि ततो कालंकतो अहं ।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ २८ ] धनपालपेतवत्यु [१७ १०--नाभिजानामि भुत्तं वा पीतं वा पानीयं । यो संयमो सो विनासो यो विनासो सो संयमो। पेता हि किर जानन्ति सो संयमो सो विनासो ॥ ११--अहं पुरे संयमिस्सं नादासिं बहके धाने । सन्तेसु देय्यधम्मेसु दीपं नाकासि अत्तनो।। १२--स्वाहं पच्छानुतप्पामि अत्तकम्मफलुपेतो। उद्धं चतूहि मासेहि कालकिरिया भविस्सति ॥ १३--एकन्तं कटकं घोरं निरयं पपतिस्सह। चतुकण्णं चतुद्वारं विभत्तं भागसो मितं । अयोपाकारपरियन्तं अयसा पटिकुज्झितं । १४--तस्स अयोमया भूमि जलिता तेजसा युता। समन्ता योजनसतं फरित्वा तिट्ठति सब्बदा ।। १५--तत्थाहं दीघमद्धानं दुक्खं वेदिस्स वेदनं । फलं पापस्स कम्मस्स तस्मा सोचामहब्भुसं ॥ १६-तं वो वदामि भई वो यावन्तेत्थ समागता। __मा कत्थ पापकं कम्मं आविं वा यदि वा रहो ॥ १७--सचे तं पापकं कम्मं करिस्सथ करोथ वा। न वो दुक्खा पमुत्तत्थि उपच्छापि पलायितं । १८--मत्तेय्या होथ पेत्तेय्या कुले जेट्ठापचायिका । सामञा होथ ब्रह्मा एवं सग्गं गमिस्सथा 'ति ।। १९--न अन्तलिक्खे न समुहमज्झे, . न पब्बतानं विवरं पविस्स । न विज्जति सो जगतिप्पदेसो यत्थ ठितो मुञ्चेय्य पापकम्मा 'ति धनपालपेतवत्थु २-८ १-नग्गो किसो पब्बजितो सि भन्ते रत्ति कूहिं गच्छसि किस्स हेतु। आचिक्ख मे तं अपि सक्कुनेमु सब्बेन वित्तं पटिपादये तुवं 'ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ पेतवत्थु २- बाराणसिनगरं दूरघु तत्वाहं गहपति अढको दीनो । अदाता मथितमनो आमिसरिंग वुरसीलेन यमविसयम्हि पत्तो ॥ ३ – सो सूचिकाय किलमितो तेहि तेनेव जतीसु यामि आमिसकिञ्चिहेतु । अदानसीला न च सहन्ति दानफलं होति परम्हि लोके १६] ४ — धीता च मय्हं लपते अभिक्खणं दस्सामि दानं पितुन्नं पितामहानं । उपक्खतं परिविसयन्ति ब्राह्मणा यामि है अन्धकाविन्दं भोक्तुं 'तीति ५ तमवोच राजा तवमनुभवियान तं हि । एय्यासि खिप्पं अहं पि करिस्स पूजं । आचिनल में तं यदि अस्थि हेतु [ २९ सद्धायितं हेतुवहे सुणोम ॥ ६ तथा ति वत्वा अगमासि तत्थ भुजिंसु भत्तं न पन दक्खिणारहा । पच्छा गमी राजगहं पुनापरं पातुरहोसि पुरतो जनाधिपस्स ॥ -दिस्वान पेतं पुनरेव आगतं राजा अवोच अहं पि किं ददामि । आचिक्स में तं यदि अस्थि हेतु येन त्वं चिरतरं पीणितो सिया ॥ ८- बुद्धञ्च संषं परिविसयान राजा अन्नेन पानेन पि चीवरेन । तं दक्खिणं आदिस मे हिताय एवमहं चिरतरं पीणितो सिया ॥ ९ ततो राजा निपतित्वा तावदेव दानं सहत्वा अतुलञ्च ददित्वा । संधे आरोचयि पकति तथागतस्स पेतस्स पदविणं आदिसित्य || १० सो पूजितो अति विय सोभमानों पातुरहोसि पुरतो जनाधिपस्स । यक्खो 'हं अस्मि परमिद्धिपत्तो न मय्हं इद्धिसमसदिसा मनुस्सा ॥ ११ - पस्सानुभावं अपरिमितं ममविदं तयानुसि अतुलं ददित्वा संधे । संतष्पितो सततं सदा वहूहि यामि अहं सुखितो मनुस्सदेवा 'ति।। २-९ १ - यस्स अत्थाय गच्छाम कम्बोजं धनहारका । अयं कामददो यक्खो इमं यक्खं नियामसे ॥ २ - इमं यक्वं गत्वान साधुकेन पसमूह वा । यानं आरोपयित्वान खिप्पं गच्छाम द्वारकं 'ति ॥ ३ - यस्स रुक्खस्स छायाय निसीदेय्य सयेय्य वा न तस्स साखं भजेय्य मित्तदुब्भोहि पापको 'ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ २१९ ] चूळसेट्ठीपेतवत्थु [ १९ ४--यस्स रुक्खस्स छायाय निसीदेय्य सयेय्य वा। खन्दम्पि तस्स छिन्देय्य अत्थो चे तादिसो सिया 'ति ।। ५--यस्स रुक्खस्स छायाय निसीदेय्य सयेय्य वा। न तस्स पत्तं भिन्देय्य मित्तदुब्भो हि पापको 'ति ।। ६--यस्स रुक्खस्स छायाय निसीदेय्य सयेय्य सा। समूलम्पि तं अब्बुय्ह अत्थो पेतादिसो सिया "ति ॥ ७ ---यस्सेकरत्ति हि घरे वसेय्य यत्थन्नपानं पुरिसो लभेथ न तस्स पापं मनसापि चेतये कतञ्जता सप्पुरिसेहि वण्णिता ।। ८--यस्सेकरत्ति पि घरे वसेय्य, अन्नेन पानेन उपट्ठितो सिया । न तस्स पापं मनसा पि चेतये, अदुब्भपाणी दहते मित्तदुन्भिं । ९--यो पुब्बे कतकल्याणो पच्छा पापेन हिंसति । अल्लपाणिहतो पोसो न सो भद्रानि पस्सतीति ।। १०--यो अप्पदुट्ठस्स नरस्स दुस्सति 'सुद्धस्स पोसस्स अनगनस्स । तमेव बालं पच्चेति पापं सुखुमो रजो पटिवातं 'व खित्तो 'ति ।। ११---नाहं देवेन वा मनुस्सेन वा इस्सरियेन वाहं सुप्पसय्हो । यक्खो 'हं अस्मि परमिद्धिपत्तो दूरङगमो वण्णबलुपपन्नो 'ति । १२--पाणिते सब्बसोवण्णो पञ्चधारो मधुस्सवो नानारसा पग्घरन्ति मने हं तं पुरिम्ददं ॥ १३--न 'म्हि देवो न गन्धब्बो न पि सकको पुरिन्ददो। पेतं अङकुर जानाहि भेरुवम्हा इधागतं ॥ १४--किं सीलो कि समाचारो भेरुवस्मि पुरे तुवं । केन ते ब्रह्मचरियेन पुञ्ज पाणिम्हि इज्झति ।। १५--तन्तवायो पुरे आसिं भेरुवस्मि तदा अहं । सुकिच्छवुत्ति कपणो न मे विज्जति दातवो । १६--आवेसनञ्च में आसि असयहस्स उपन्तिके । सद्धस्सा दानपतिनो कतपुञस्स लज्जिनो । १७--तत्थ याचनका यन्ति नानागोता वनिब्बका ते च मं तत्थ पुच्छन्ति असयहस्स निवेसनं ॥ १८--तत्थ गच्छामि भई वो कत्थ दानं पदीयति तेनाहं पुट्ठो वक्खामि असयहस्स निवेसनं ।। १९--पग्गयह दक्खिणं बाहुं एत्थ गच्छथ भदं वो। एत्थ दानं पदीयति तेन पाणि कामददो Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ २० ] पेतवत्थु [ २९ तेन पाणिमधुस्सवो तेन मे ब्रह्मचरियेन पुञ्ज पाणिम्हि इज्झति ॥ २०-न किर त्वं अदा दानं सकपाणीहि कस्सचि । परस्सदानं अनुमोदमानो पाणि पग्गय्ह पावदि । २१---तेन पाणि कामददो तेन पाणि मधुस्सवो। तेन में ब्रह्मचरियेन पुञ्ज पाणिम्हि इज्झति ॥ २२--यो सो दानं अदा भन्ते पसन्नो सक पाणीहि । सो हित्वा मानुसं देहं किं नु सो दिसतं गतो॥ २३--नाहं जानामि असय्हसाहिनो अङगीरसस्स गति आगति वा। सुत्तञ्च मे वेस्सवणस्ससन्तिके सक्कस्स सहव्यतं गतो असय्हो॥ २४---अलमेव कातुं कल्याणं दानं दातुं यथारहं । पाणि कामददं दिस्वा को पुझं न करिस्सति ॥ २५--सो हि नून इतो गन्त्वा अनुप्पत्वान द्वारकं । दानं (तं) पट्टापयिस्सामि यं मं अस्स सुखावहं ।। २६-दस्सामि अन्नपानञ्च वत्थसेनासनानि च । पापञ्च उदपानञ्च दुग्गे सङकमनानि चा 'ति ।। २७--केन ते अङगुली कुण्डा मुखञ्च कुण्डलीकतं । अक्खीनि च पग्घरन्ति किं पापं पकतं तया'ति । २८-अङगीरसस्स गहपतिनो सद्धस्स घरं एसिनो । तस्सा हं दानविस्सग्गे दाने अधिकतो अहु ॥ २९-तत्थ याचनके दिस्वा आगते भोजनत्थिके। एकमन्तं अपक्कम्म अकासिं कुण्डलीमुखं । ३०-तेन मे अडगुली कुण्डा मुखञ्च कुण्डलीकतं । अक्खीनि च पग्घरन्ति तं पापं पकतं मया 'ति । ३१-धम्मेन ते कापुरिस मुखञ्च कुण्डलीकतं । अक्खीनि च पग्घरन्ति यं त्वं परस्स दानस्स अकासि कुण्डलीमुखं ति॥ ३२--कथं हि दानं ददमानो करेय्य परपत्तियं । अन्नपानं खादनीयं वत्थसेनासनानि चा 'ति ॥ ३३--सो हि नून इतो गन्त्वा अनुप्पत्वान द्वारकं । दानं पट्टापयिस्सामि यं मं अस्स सुखावहं ॥ ३४-दस्सामञञ्च पानञ्च वत्थं सेनासनानि च । पपञ्च उदपानञ्च दुग्गे च सडकमनानि चा 'ति ॥ पाप Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ चूलीसेट्ठीपेतवत्यु ३५ - ततो हि सो निवत्तित्वा अनुप्पत्वान द्वारकं । दानं पट्ठयि अङ्कुरो यं तमस्स सुखावहं ॥ ३६--अदा अन्नञ्च पानञ्च वत्यसेनासनानि च ॥ पपञ्चो उदपानञ्च विप्पसन्नेन चेतसा ॥ ३७ को छातो को च तसितो को वत्यं परिवस्सति । कस्स सन्तानि योग्गानि इतो योजेन्तु वाहनं ॥ ३८ -- को छत्तिच्छति गन्धञ्च को मालं को उपाहनं । इति सुतत्य घोसेन्ति कष्पका सूदमागथा । सदा सायञ्च पातो च अक्कुरल्स निवेउने 'ति ॥ ३९ - सुखं सुपति अडकुरो 'इति जानाति मं जनो । दुक्खं सुपामि सिन्धक यन्न पस्सामि याचके ॥ ४० -- सुखं सुपति अङ्कुरो इति जानाति मं जनो । दुक्खं सिन्धक सुपामि अप्पकेसु वनिब्बके ॥ ४१ - सक्को चे ते वरं दज्जा तावतिसानमिस्सरो । २९ ] किस्स सब्बस्स लोकस्स वरमानो वरं वरे 'ति । ४२ – सक्को चे मे वरं दज्जा तावतिंसानमिस्सरो । कालुद्वितस्स में सतो सुरियस्सुग्गमनं पति ॥ ४३ - दिब्या भक्खा पातुभवेय्युं सीलवन्तो च याचका । ददतो मे न खीयेच दत्वा नानुतप्येय्याहं ॥ ददं चित्तं पसादेय्य एवं सक्कवरं वरेति ॥ ४४--न सब्बवित्तानि परे पवेच्छे ददेय्य दानञ्च धानञ्च रक्खे । तस्मा हि दाना धनमेव सेय्यो अतिप्पदानेन कुला न होन्ति ॥ ४५ -- अदानमतिदानञ्च न पसंसन्ति पण्डिता । तस्मा हि दाना धनमेव सेय्यो समेन बत्तेय्य स वीरधम्मो 'ति ॥ ४६ - अहो वतारे अहमेव दज्जं, सन्तो हि मं सप्पुरिसा भजेय्यं । मेमो 'व निन्नानि हि पूरयन्तो सन्तप्पये सम्वनिम्बकानं ॥ ४७ -- यस्स वाचन दिवा मुखवण्णो पसीदति । दत्वा अत्तमनो होति तं घरं वसतो सुखं ॥ ४८ -- पस्स याचनके दिस्वा मुखवण्णो पसीदति । दत्वा अत्तमनो होति एसा पुञ्ञस्स संपदा ॥ ४९ - पुब्बेव दाना सुमनो ददं चितं पसादेय्य । दत्वा अत्तमनो होति एसो पुञ्ञस्स सम्पदा || [ २१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ २२ ] पेतवत्थु [ २१९ ५०--सट्ठि वाहसहस्सानि अङकुरस्स निवेसने । . भोजनं दीयते निच्चं पुञपेक्खस्स जन्तुनो ॥ ५१--जानाति सहस्सा सूदा आमुत्तमणिकुण्डला । ___ अङकुरं उपजीवन्ति दाने यस्स पावटा । ५२-सट्टि परिससहस्सानि आमुत्तमणिकुण्डला । अङकुरस्स महादाने कळं फालेन्ति मानवा ।। ५३-सोळसित्थिसहस्सानि सब्बालडकारभूसिता। अडकुरस्स महादाने विधा पिण्डेन्ति नारियो । ५४--सोळसित्थिसहस्सानि सब्बालङ्कारभूसिता। अङकुरस्स महादाने दब्बिगाहा उपट्टिता ॥ ५५--वहुं बहूनं पादासि चिरं पादासि खत्तिये । सक्कच्चं च सहत्था वित्ति कत्वा पुनप्पुनं ॥ ५६-बहुमासे पक्खे च उतुसम्वच्छरानि च । महादानं पवत्तेसि अङ्कुरो दीर्घ अन्तरं ॥ ५७-एवं दत्वा यजित्वा च अङकुरो दीघमन्तरं । हित्वा मानुसं देहं तावतिसूपगो अहू 'ति ॥ ५८-कटच्छुभिक्खं दत्वान अनुरुद्धस्स इन्दको सो हित्वा मानुसं देहं तावतिसुपगो अहु ॥ ५९-दसहि ठानेहि अङकुरं इन्दको अतिरोचति । रूपे सद्दे रसे गन्धे पोट्टब्बे च मनोरमे । ६०-आयुना यससा चेव वण्णेन च सुखेन च । आधिपच्चेन अङकुरं इन्दको अतिरोचतीति ।। ६१-महादानं तया दिन्नं अङकुर दीर्घमन्तरं । .. अविदूरे निसिन्नो सि आगच्छ मम सन्तिके ॥ ६२-तावतिसे यदा बुद्धो सिलायं पण्डुकम्बले । पारिछत्तकमूलम्हि विहासि पुरिसुत्तमो॥ ६३-दससु लोकधातूसु सन्निपतित्वान देवता। पयिरुपासन्ति सम्बुद्धं वसन्तं नगमुद्धनि । ६४–न को चि देवो वण्णेन सम्बुद्धं अतिरोचति । . सब्बे देवे अधिगयह सम्बुद्धो व विरोचति ॥ ६५-योजनानि दस चेव अङकुरो यं तदा अहु। अविदूरे च बुद्धस्स इन्दको अतिरोचति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ २।१० ] अङकुरपेतवत्थु [ २३ ६६--ओलोकत्वान सम्बुद्धो अङकुरञ्चापि इन्दकं । दक्खिण्णेयं पभावेन्तो इदं वचनं अवि ॥ ६७--महादानं तया दिन्नं अड़ कर दीघमन्तरं । अतिदूरे निसिन्नो सि आगच्छ मम सन्तिकं ।। ६८--चोदितो भावितत्तेन अङकुरो इदमब्रुवि।। कि मयहं तेन दानेन दक्खिणेय्येन सुतं ।। ६९--अयं सो इन्दको यक्खो दज्जा दानं परित्तक । अतिरोचति अम्हेहि चन्दो तारगणे यथा ॥ ७०-उज्झङगले यथा खेत्ते बीजं बहुकंपि रोपितं । न विपुलं न फलं होति न पि तोसेति कस्सकं ॥ ७१-तथेव दानं बहुकं दुस्सीलेसु पतिट्ठितं । न विपुलं न फलं होति न हि तोसेति दायके ॥ ७२--यथा पि भद्दके खेत्ते बीजं अप्पं विरोपितं । सम्माधारं पवेच्छन्ते फलं तोसेति कस्सके । ७३--तथेव सीलवन्तेसु गुणवन्तेसु तादीसु । अप्पकं पि कतं कारं पुञ्ज होति महप्फलं 'न्ति । ७४--विचेय्य दानं दातब्बं यत्थ दिन्नं महप्फलं । विचेय्य दानं दत्वान सग्गं गच्छन्ति दायका ॥ ७५--विचेय्य दानं सुगतप्पसेठें ये दक्खिणेय्या इध जीवलोके । एतेसु दिन्नानि महप्फलानि बीजानि वृत्तानि यथा सुखेत्ते "ति ॥ अङकुरपेतवत्थु २-१० १--दिवा विहारगतं भिक्खं गङगातीरे निसिन्नकं । तं पेती उपसडकम्म दुब्बण्णभीरुदस्सना ॥ २-केसा चस्सा अतिदीघा याव भुम्मावलम्बरे । केसेहि सा पटिच्छन्ना समणं एतदब्रुवीति ॥ ३--पञ्चपण्णासवस्सानि यतो कालकता अहं । नाभिजानामि भुत्तं वा पीतं वा पानीयं ॥ देहि त्वं पानीयं भन्ते तसिता पानीयाय मे 'ति ।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ २४ ] पेतवत्थु [ २१११ ४--अयं सीतोदका गङगा हिमवन्ततो सन्दति । पिव एत्तो गहेत्वान किं मं याचसि पानीयं । ५-सचाहं भन्ते गङगायं सयं गण्हामि पानीयं । लोहितं मे परिवत्तति तस्मा याचामि पानीयं ।। ६--किन्नु कायेन वाचाय मनसा दुक्कटं कतं । __किस्स कम्मविपाकेन गङगा ते होति लोहितं ॥ ७--पुत्तो मे भन्ते उत्तरो सद्धो आसि उपासको। सो च मयह अकामाय समणानं पवेच्छति ।। ८-तं हं परिभासामि मच्छेरेन उपदुत्ता । यं तं मयहं अकामाय समणानं पवेच्छसि । ९-चीवर पिण्डपातञ्च पच्चयं सयनासनं । एतन्ते परलोकस्मि लोहितं होतु उत्तर । तस्स कम्मविपाकेन गङगा मे होति लोहित'न्ति ॥ 3 . उत्तरमातुपेतवत्थु १-अहं पुरे पब्बजितस्स भिक्खुनो सुत्तं । अदासि उपगम्म याचिता तस्स विपाको विपुलं फलूपलब्भति वहू च मे उप्पज्जरे वत्थकोटियो । २-पुप्फाभिकिण्णं रमितं विमानं । अनेकचित्तं नरनारीसेवितं साहं भुजामि च पारुपामि च पहतवित्ता न च ताव खीयति ॥ ३-तस्सेव कम्मस्स विपाकमन्वया। सुखञ्च सातञ्च इधूपलब्भति साहं गन्त्वा पुनमेव मानुसं काहामि पुज्ञानि नय'य्यपुत्तमन्ति ।। ४-सत्त तुवं वस्ससता इधागता । जिण्णा च वुड्ढा च तहिं भविस्ससि सब्बे च ते कालङकता'व जातका त्वं तत्थ गन्त्वान इतो करिस्ससीति ।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ २।१२ ] सुत्ततवत्थु ५ - सत्तेव वस्सानि इघागताय मे । दिब्बञ्च सुखञ्च समप्पिताय साहं गत्वा पुनरेव मानुसं काहामि पुञ्ञानि नयय्यपुत्तमन्ति ॥ ६ - सो तं गत्वान पसेय्ह बाहायं । पन्चानयित्वान पुनरेव थेरिं सुदुब्बलं वज्जेसि अ पि जनं इधागतं करोथ पुञ्ञानि सुखूपलब्भती 'ति ॥ ७- दिट्ठा मया अकतेन साधुना पेता विहन्ति तथेव मानुसा कम्मञ्च कत्वा सुख वेदनीयं । देवा मनुस्सा च सुखे ठिता पजाति ॥ सुत्ततवत्थु २--१२ १ – सोवण्णसोपानफलका सोवण्णवालुकसंठिता । तत्थ सोगन्धियो वग्गू सुचिगन्धा मनोरमा ॥ २ - नानारुक्खेहि संछन्ना नानागन्धसमीरिता । नानापदुमसंछन्ना पुण्डरीकसमागता ॥ ३ - - सुरभी संपवायन्ति मनुञ्ञा मालुतेरिता । हंसकोञ्चाभिरुदा चक्कवाकाभिकुजिता ॥ ४ - - नानादिजगणकिण्णा नानासरगणयुता । नानाफलधरा रुक्खा नानाफलधरा वना ॥ ५ - - न मनुस्सेसु ईदिसं नगरं यादिसं इदं । पासादा च बहुका तुय्हं सोवण्णरूपियमया ॥ ६- दद्दल्लमाना आभेन्ति समन्ता चतुरो दिसा । पञ्च दासीसता तुम्हं या ते मा परिचारिका ॥ ७-ता कम्बुकायूरधरा कञ्चनाचेलभूसिता । पल्लङका बहुका तुय्हं सोवण्णरुचियामया ॥ ८- कदलीमिगसञ्छन्ना सञ्जातो गोणकसंठिता । यत्थ तुवं वासूपगता सब्बकामसमिद्धिनी ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २५ www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ २६ ] तवत्थु ९ - - सम्पत्ताय अड्ढरत्ताय ततो उट्ठाय गच्छसि । उय्यानभूमि गन्त्वान पोक्खरञ्जा समन्ततो ॥ १० तस्सा तीरे तुवं थासि हरिते सद्दले सुभे । ततो ते कण्णमुण्डो च सुनखो अङ्गमङ्गानि खादति || ११ - यदा च खायिता आसि अट्टिसंखालिका कता । ओगाहसि पोक्खरणिं होति कायो यथा पुरे ॥ १२ - ततो त्वं उग्गच्छन्ती सुचारु पियदस्सना । वत्थेन पारुपित्वान आयासि मम सन्तिकं ॥ १३ - - किं नु कायेन वाचाय मनसा दुक्कटं कतं । किस्स कम्मविपाकेन कण्णमुण्डो च सुनखो अगमगानि खादतीति ॥ १४ - - किम्बिलायं गहपति सद्धो आसि उपासको । तस्साहं भरिया आसि दुस्सीला अतिचारिनी । एवमतिचरमानाय सामिको एतदब्रुवि ।। १५ - - नेतं छन्नं पटिरूपं यं त्वं अतिचरासि मं । साहं घोरं च सपथं मुसावादं अभासिस्सं || १६ - नाहन्तं अतिचरामि कायेन उद चेतसा । सचाहं तं अंतिचरामि कायेन उदचेतसा ॥ १७ - अयं कण्णमुण्डो सुनखो अङ्गमङ्गानि खादतु । तस्स कम्मस्स विपाकं मुसावादस्स चूभयं ।। १८ -- सत्तवस्ससतानि च अनुभूतं यतो पि मे । कण्णमुण्डो च सुनखो अङगमङ्गानि खादतीति ॥ १९ - वञ्च देव वहूपकारो अत्थाय में इधागतो । सुमुत्ताहं कण्णमुण्डस्स असोका अकुतोभया ॥ २० - - नाहं देव नमस्सामि याचामि अञ्जलीकता । भुञ्ज अमानुसे कामे रम देव मया सहा'ति ॥ २१ -- भुत्वा अमानुसा कामा रमितो म्हि तया सह । ताहं सुभगे याचामि खिप्पं पटिनयाहि मन्ति । मुड २--१३ १ - अहुराजा ब्रह्मदत्तो पञ्चालानं रथेसभी । अहोरत्तानमच्चया राजा कालं करि तदा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २|१३ www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ [ २७ २।१३ कण्णमुण्डपेतवत्थु - २-तस्स आळाहनं गन्त्वा भरिया कन्दति उब्बरी। ब्रह्मदत्तं अपस्सन्ति ब्रह्मदत्ता'ति कन्दति ॥ ३-इसि च तत्थ आगच्छि संपन्नचरणमुनि । ... सो च तत्थ अपुच्छित्थ ये तत्थ सुसमागता॥ ४--कस्स चिदं आळाहनं नानागन्धसमेरितं । कस्सायं कन्दति भरिया इतो दूरगतम्पति । ब्रह्मदत्तं अपस्सन्ति ब्रह्मदत्ता'ति कन्दति ॥ ५-ते च तत्थ वियाकंसु ये तत्थ सु समागता । ब्रह्मदत्तस्स भद्दन्ते ब्रह्मदत्तस्स मारिस ॥ ६-तस्स इदं आळाहनं नानागन्धसमेरितं । तस्सायं कन्दति भरिया इतो दूरगतं पति ॥ ७-ब्रह्मदत्तं अपस्सन्ती ब्रह्मदत्ता'ति कन्दती'ति । छळासीतिसहस्सानि ब्रह्मदत्तस्स नामका । इमस्मि आळाहने दड्ढा तेसं के अनुसोचसीति ।। ८-यो राजा चूलनीपुत्तो पञ्चालानं रथेसभो । तं भन्ते अनुसोचामि भत्तारं सब्बकामददन्ति ।। ९-सब्बे वा' हेसु राजानो ब्रह्मदत्तस्स नामका । सब्ब वा चूलनीपुत्ता पञ्चालानं रथेसभा ॥ १०-सब्बसं अनुपुब्बेन महेसित्तं अकारयि । कस्मा पुरिमके हित्वा पच्छिमं अनुसोचसीति । ११-आतुमे इत्थिभूताय दीपरत्ताय मारिस । यस्स मे इत्थिभूताय संसारे बहु भाससीति ।। १२-अहु इत्थि अहु पुरिसो पसुं योनिम्पि अगमा । एव मे तं अतीतानं परियन्तो न दिस्सतीति ।। १३-आदित्तं वत मं सन्तं घतसित्तं व पावकं । वारिना विय ओसिञ्चि सब्बं निब्बापये दरं ।। १४--अब्बूळहं वत मे सल्लं एतं हदयनिस्सितं । यो मे सोकपरेताय पतिसोकं अपानुदि ॥ १५-साह अब्बूळ्हसल्लास्मि सीतिभूतास्मि निब्बुता । न सोचामि न रोदामि तव सुत्वा महामुनीति ॥ १६-तस्स तं वचनं सुत्वा समणस्स सुभासितं । पत्तचीवरमादाय पब्बजि अनगारियं ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ २८ ] पेतवत्यु [ २०१३ १७-सा च पब्बज्ज-उपगता सन्ता अगारस्मा अनगारियं । मेत्तचित्तं अभावेसि ब्रह्मलोकुपपत्तिया ॥ १८-गामा गामं विचरन्ती निगमे राजधानियो । उरुवेलं नाम सो गामो यत्थ कालमकुब्बथ ॥ १९-मेत्तचित्तं अभावत्वा ब्रह्मलोकुपपत्तिया । इत्यिचित्तं विराजेत्वा ब्रह्मलोकुपगा अह'ति । Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ सतुन उब्बरीपेतवत्थु उब्बरीगो दुतियो ३-१ -अभिज्जमाने वारिम्हि गङ्गाय इध गच्छसि नग्गो पुब्बड्ढपेतो व मालाधारी अलङकतो । कुहिं गमिस्ससि पेतं कत्थ वासो भविस्सतीति ॥ २-चुन्दत्थियं गमिस्सामि पेतो सो इति भाससि । अन्तरे वासभगाम बाराणसिया सन्तिके ॥ ३-तञ्च दिस्वा महामत्तो कोलियो इति विस्सुतो । सत्तुभत्तञ्च पेतस्स पीतकञ्च युगं अदा ॥ ४-नावाय तिट्ठमानाय कप्पकस्स अदापयि ।। कप्पकस्स पदिन्नहि ठाने पेतस्स दिस्सथ ॥ . ५-ततो सुवत्थवसनो मालाधारी अलंकतो । ठाने ठितस्स पेतस्स दक्खिणा उपकप्पथ । तस्मा दज्जेथ पेतानं अनुकम्पाय पुनप्पुनन्ति ॥ ६-साहुन्नवासिनो एके अझे केसनिवासिनो । पेता भत्ताय गच्छन्ति पक्कमन्ति दिसोदिसं ॥ ७-दूरे एके पधावित्वा अलद्धा च निवत्तरे । छाता पमुच्छिता भन्ता भूमियं पटिसुम्भिता ।। ८–के चि तत्थ च पतिता भूमियं पटिसुम्भिता । पुब्बे अकतकल्याणा अग्गिदड्ढाव आतपे । ९-मयं पि पुब्बे पापधम्मा घरणियो कुलमातरो । सन्तेसु देय्यधम्मेसु दीपं नाकम्ह अत्तनो ॥ १०-पहूतं अन्न पानं हि अपिसु अवकिरीयति । समागते पब्बजिते न च किञ्चि अदम्हसे ॥ [ २९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ पेतवत्थु ११ - अकम्मकामा अलसा साधुकामा महग्वसा । आलोपपिण्डदातारी पटिग्गहे परिभासिम्हसे ॥ १२ ते परा ताव दासियो तानेवाभरणानि नो । ते अञ्ञ परिहारेन्ति मयं दुक्खस्स भागिनो ॥ १३ - वेणि वा अवया होन्ति रमाकारी च दुब्भिका । चण्डाली कपणा होन्ति न हामिनी च पुनप्पुनं ॥ १४ - - यानि यानि निहीनानि कुलानि कपणानि च तेसु तेसु एवं जायन्ति एसा मच्छरिनो गति ॥ १५ – पुब्बे च कतकल्याणा दायका वीतमच्छरा । ३० ] सग्गन्ते परिपून्ति ओभासेन्ति च नन्दनं ॥ १६ - - वेजयन्ते च पासादे रमित्वा कामकामिनो । उच्चा कुलेसु जायन्ति सभोगेसु ततो चुता ॥ १७ – कूटागारे च पासादे पहलड़के गोणसंठिते । विजिता मोरहत्थेहि कुले जाता यसस्सिनो ॥ १८ – अंकतो अंकं गच्छन्ति मालाधारी अलकता । जातियो उपतिट्ठन्ति सायं पातं सुखेसिनो ॥ १९ नमिदं अकतपुञ्जानं कतपुञ्जानमेविदं । असोकं नन्दनं रम्मं तिदसानं महावनं ॥ २० – सुखं अकतपुञ्जानं इध नत्थि परत्थ च । सुखञ्च कतपुञ्जानं इध चैव परत्य च ॥ २१- ते सहव्यकामानं कत्तब्बं कुसलं बहुं । कतपुजा हि मोदन्ति सग्गे भोगसमगिनोति ॥ अभिज्जमानतवत्यु ३-२ १ – कुण्डिनगरियो घेरो सानुवासिनिवासिनो । पोट्टु पादो'ति नामेन समणो भावितिन्द्रियो ॥ २ - तस्स माता-पिता भाता दुग्गता यमलोकिका । पापकम्मं करित्वान पेतलोकं इतो गता ॥ ३ ते दुग्गता सूचिकट्ठा किलन्ता नग्गिनो किसा उत्तसन्ता महातासा न दस्सेन्ति कुरूरिनो ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३।२ www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ अभिज्जमानपेतवत्थु ४- तस्स भाता वितरित्वा नग्गो एक पथेकको । चतुकुण्डिको भवित्वान थेरस्स दस्सयितुमं ॥ ५ — थेरो सामनसिकत्वा तुम्हीभूतो अपक्कमि । सो च विञ्ञापयि थेर भाता पेतागतो अहं ॥ ६ - माता पिता च ते भन्ते, h. c. d.=2 h. c. d. ७==3 ८ — अनुकम्पस्सु कारुणिको दत्वा अन्वादिसाहि नो । तव दिन्नेन दानेन यापेस्सन्ति कुरूरिनो 'ति ॥ ९ - थेरो चरित्वा पिण्डाय भिक्खू अञ् च द्वादस । एकज्झं संनिपतिसु भत्तविस्सत्तकारणा ॥ १० - थेरो सब्बे पि ते आह यथा लद्धं ददाथ मे । संघभत्तं करिस्सामि अनुकम्पाय जातीनं ॥ ११ – निय्यातयिंसु थेरस्स थेरो संघं निमन्तयि । ३।२ ] [ ३१ दत्वा अन्वादिसि थेरो पितु मातु च भातुनो ॥ १२ - इदं मे आतीनं होतु सुखिता होन्तु जातयो । समनन्तरानुदिट्ठे भोजनं उपपज्जथ ॥ १३ – सुचि पणीतं संपन्नं अनेकरसव्यञ्जनं । ततो उद्दिस्सति भाता वण्णवा बलवा सुखी ॥ १४ – पहूतं भोजनं भन्ते पस्स नग्गाम्हसे मयं । तथा भन्ते परक्कम्म यथा वत्थं लभाम्हसे ॥ १५——थेरो संकारकूटतो उच्चिनित्वान तन्तके । पिलोतिकं पटं कत्वा संघे चातुद्दिसे अदा ॥ १६ -- दत्वा अन्वादिसि थेरो पितु मातु च भातुनो ॥ इदं मे जातीनं होतु सुखिता होन्तु जातयो ॥ १७ - समनन्तरानुदिट्ठे वत्थानि उपपज्जिसु । ततो सुवत्थवसनो थेरस्स दस्सयि तुमं ॥ १८ - वण्णवा बलवा सुखी यावता नन्दराजस्स । विजितस्मि पटिच्छादा ततो वहुतरा भन्ते ॥ १९ - वत्थानि ' च्छादनानि नो कोसेय्यकम्बलीयानि । खोमकप्पासीयानि च विपुला च महग्घाच । ते चाकासे' वलम्बरे ते मयं परिदहाम । यं यं हि मनसो पियं तथा भन्ते परिक्काम यथा गेहं लभामसे ॥ ३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ ३२ ] पेतवत्थु २०-थेरो पण्णकुटि कत्वा संघे चातुद्दिसे अदा । दत्वा अन्वादिसि थेरो पितु मातु च भत्तुनो । २१-इदं मे आतीनं होतु सुखिता होन्तु जातयो । समनन्तरानुदिट्ठ घरानि उपपज्जिंसु ॥ २२-कूटागारा निवेसना विभत्ता भागसो मिता । न मनुस्सेसु ईदिसा यादिसा नो घरा इध ।। २३-अपि दिब्बेसु यादिसा तादिसा नो घरा इध । दद्दल्लमाना आभेन्ति समन्ता चतुरो दिसा ॥ २४-तथा भन्ते परक्काम यथा पानं लभाम्हसे । थेरो करकं पूरेत्वा संघे चातुद्दिसे अदा ॥ २५-दत्वा अन्वादिसि थेरो पितु मातु च भातुनो । इदं मे जातीनं होतु सुखिता होन्तु आतयो । २६-समनन्तरानुदिटू पानीयं उपपज्जिस् । गम्भीरा चतुरस्सा च पोक्खरा सनिम्मिता ॥ २७--सीतूदका सुपतित्था च सीता अप्पटिगन्धिया । पदुमुप्पलसंच्छन्ना वारिकिञ्जक्खपूरिता ॥ २८--तत्थ नहत्वा पिवित्वा थेरस्स पटिदस्सयं । पहूतं पानीयं भन्ते पापा दुक्खफलन्तिनो ॥ २९--आहिण्डमाना खजाम सक्खरे कुसकण्टके । तथा भन्ते परक्काम यथा यानं लभाम्हसे ॥ ३०--थेरो सिपातिकं लद्धा संघे चातुद्दिसे अदा । दत्वा अन्वादिसि थेरो पितु मातु च भातुनो । ३१-इदं मे जातीनं होतु सुखिता होन्तु जातयो । समनन्तरानुदिट्ठ पेता रथेन मागमुं । अनुकम्पितम्ह भद्दन्ते भत्तेन छादनेन च ॥ ३२-घरेन पानदानेन यानदानेन चूभयं । मुनिकारुणिकं लोके तं भन्ते वन्दितुं आगता'ति ॥ सानुवासिपेतवत्थु १-वेलुरित्थम्भं रुचिरं पभस्सरं विमानमारुयह मनेकचित्तं । Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ [ ३३ ३॥३] सानुवासिपेतवत्थु तत्थच्छसि देवि महानुभावे । पथद्धनि पण्णरसे व चन्दो । २-वण्णोच ते कनकस्स संनिभो . उग्गतरूपो भुसदस्सनीयो । पल्लङकसे? अतुले निसिन्ना एकातुवं नत्थि तुयहं सामिको ॥ ३-इमा च ते पोक्खरा सामगतो पहूतमासा बहुपुण्डरीका । सुवण्णचुण्णेहि समङगमोतका न तत्थ पङको पलाको च विज्जति ॥ ४–हंसा पि दस्सनीया मनोरमा उदकस्मि अनुपरियन्ति सब्बदा । समय्य वग्गु पनदन्ति सब्बे विन्दुस्सरा दुन्दुभीनं व घोसो ॥ ५–दद्दल्लमाना यससा यसस्सिनी नावाय त्वं अवलम्ब तिट्टसि । आलार चम्हे हसिते पियम्वदे सब्बङगकल्याणी भुसं विरोचसि ॥ ६-इदं विमानं विरजं समेठितं उय्यानवन्तं रतिनन्दवड्ढनं । इच्छामि ते नारि अनोमदस्सने तया सह नन्दने इध मोदितुन्ति । ७-करोहि कम्मं इध वेदनीयं चित्तञ्च ते इध नीतं भवतु । कत्वान कम्मं इध मोदनीयं एवं मम लच्छसि कामकामिनिन्ति । -साधूति सो तस्सा पटिसुणित्वा । अकासि कम्मं सहवेदनीयं । उप्पज्जि माणवो तस्सा सहव्यतन्ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ ३४ ] पेतवत्थु रथकारितवत्थु ३-४ १ – भुसानि एके साली पुनापरे अञ्ञा नारी सकमंसलोहितं । त्वञ्च गूथं असुचि - अकन्तिकं परिभुञ्जसि किस्स अयं विपाको 'ति ॥ २-अयं पुरे मातरं हिंसति अयं पन कूटवाणिजो अयं मंसानि खादित्वा मुसावादेन वञ्चेति ॥ ३ – अहं मनुस्सेसु मनुस्सभूता अगारिणी कुलस्स इस्सरा । सन्तेसु परिगयुहेमि मा च किञ्चि इतो अदं मुसावादेन छादेमि नत्थि एतं मम गेहे सचे सन्तं निगूय्हामि गूथो मे होतु भोजनं ॥ ४ — तस्स कम्मस्स विपाकेन मुसावादस्स चूभयं । सुगन्धसालिनो भत्तं गूथं मे परिवत्तति ॥ ५ – अवज्जानि च कम्मानि न हि कम्मं विनस्सति । दुग्गन्धं किमीनं मीळ्हं भुञ्जामि च पिवामि चा'ति ॥ सतवत्थु ३—५ १ – अच्छेररूपं सुगतस्स जानं सत्था यथा पुग्गलं व्याकासि उस्सन्नपुञ्ञापि भवन्ति हेके परित्तपुञ्ञा पि भवन्ति हे अयं कुमारो सीवथिकायो छड्डितो अंगुटु स्नेहेन यापेसि रत्ति २ - न यक्खभूता न सिरिसपा वा विहेठयेय्युं कतपुञ्ञकुमारं सुनखापि इमस्स पलहिसु पादे धङका सिंगाला परिवत्तयन्ति ॥ ३ - गब्भासयं पक्खिगणा हरन्ति काका पन अक्खिमलं हरन्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३५ www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ [ ३५ ३।५] भुसपेतवत्यु न इमस्स रक्खं विदहिंसु केचि न ओसथं सासपधूपनं वा ॥ ४-नक्खत्तयोगं पि न उग्गहेसुं न सब्बधनानि पि आकिरिसुं । एतादिसं उत्तमकिच्छपत्तं रत्ताभतं सीवतिकाय छड्डितं ॥ . ५-नो नीतपिण्डं विय वेधमानं ससंसयं जीवितसावसेसं . तमद्दस देवमनुस्सपूजितो दिस्वा व तं व्याकरि भूरिपो ॥ ६-अयं कुमारो नगरस्स इमस्स अग्गकुलिको भविस्सति भोगतो च किस्स वतं किं पन ब्रह्मचरियं किस्स सुचिण्णस्स अयं विपाको एतादिसं व्यसनं पापुणित्वा तं तादिसं पच्चनुभोसति द्धिन्ति । ७-बुद्धप्पमुखस्स भिक्खुसंघस्स पूजं अकासि जनता उळारं । तत्रस्स चित्तस्स अहु अञथत्तं वाचं अभासि फरुसं असब्भि ॥ ८-सो तं वितक्कं पटिविनोदयित्वा पीतिपसादं पटिलद्धा पच्छा । तथागतं जेतवने वसन्तं यागुया उपट्ठासि सो सत्तरत्तं ॥ ९-तस्स वतन्तं पन ब्रह्मचरियं तस्स सुचिण्णस्स अयं विपाको एतादिसं व्यसनं पापुणित्वा तं तादिसं पच्चनुभोसति'द्धिं ॥ १०-ठत्वान सो वस्ससतं इ'धेव सब्बेहि कामेहि समङिगभूतो . कायस्स भेदा अभिसम्परायं सहव्यतं गच्छतिवासवस्सा'ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ ३६ ] [३७ पेतवत्यु कुमारपेतवत्थु १,२, ३=२-१,१,३ ४-अनवज्जेसु तित्थेसु विचिन्नि अड्ढमासक सन्तेसु देय्यधम्मसु दीपं नाकासि मत्तनो ॥ ५-नदि उपेमि तसिता रित्तका परिवत्तति । छायं उपेमि उण्हेसु आतपो परिवत्तति ॥ ६-अग्गिवण्णो च मे वातो डहन्तो उपवायति । एतञ्च भन्ते अरहामि अझञ्च पापकं ततो ॥ ८-गन्त्वान हस्तिनीपुरं वज्जेसि मयहं मातरं । धीता च ते मया दिट्टा दुग्गता यमलोकिका । पापकम्मं करित्वान पेतलोकं इतो गता ॥ ८-अस्थि च मे एत्थ निक्खितं अनक्खातञ्च तं मया चत्तारि सतसहस्सानि पल्लङकस्स च हे? तो । ९-ततो मे दानं ददातु तस्सा च होतु जीविका । दानं दत्वा च मे माता दक्खिणं अन्वादिस्सतु मे ॥ तदाहं सुखिता हेस्सं सब्बकामसमिद्धिनीति ॥ १०-साधू'ति सो तस्सा पटिसुणित्वा गन्त्वान हस्तिनीपुरं । तस्सा अवोच मातरं धीता etc. = I. c. etc. ११-सामं तत्थ सामादपेसि गन्त्वान I. c. etc. १२-=८; १३=९ १४-तदाहं सुखिता हेस्सं सब्बकामसमिद्धिनी । ततो हि सा दानमदासि दत्वा च तस्सा दक्खिणं आदिसि पेती च सूखिता आसि सरीरं चारुदस्सनीति ॥ सेरिणीपेतक्त्यु ३-७ १-नरनारिपुरक्खतो युवा रजनीये कामगुणेहि । सोभसि दिवस अनुभोसि कारणं किं अकासि ॥ पुरिमाय जातिया'ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ ३८ ] मिगलुद्दपेतवत्यु [ ३७ २-अहं राजगहे रम्मे रमणीये गिरिबज्जे । मिगलद्दो पुरे आसिं ळोहितपाणि दारुणो॥ ३-अविरोधकरेसु पाणीसु पुथुसन्तेसु पदुट्ठ मानसो । विचरि अतिदारुणो सदा परहिंसाय रतो असंयतो ।। ४-तस्स मे सहायो सुहदयो सद्धो आसि उपासको । सो च मं अनुकम्पन्तो निवारेसि पुनप्पुनं ॥ ५-माकासि पापकं कम्मं मा तात दुग्गतिं अगा । स चे इच्छसि पेच्च सुखं विरम पाणबधा असंयमा ॥ ६-तस्साहं वचनं सुत्वा सुखकामस्सहितानुकम्पिनो । नाकासि सकला नुसासनि चिरपापभिरतो अबुद्धिमा ।। ७-सो मं पुन भूरिसुमेधसो अनुकम्पाय संयमे निवेसयि । सचे दिवा हनसि पाणिनो अथ ते रत्तिं भवतु संयमो ॥ ८-स्वाहं दिवा हनित्वान पाणिनो विरतो रत्ति अहोसि संयतो । रत्ताहं परिहारेमि दिवा खज्जामि दुग्गतो ॥ ९–तस्स कम्मस्स कुसलस्स अनुभोमि रत्ति अमानुसि । दिवा पटिहता'व कुक्कुरा उपधावन्ति समन्ता खादितुं ॥ १०-ये च ते सत्तानुयोगिनो धुवं पयुत्ता सुगतस्स सासने । मजामि ते अमतमेव केवलं अधिगच्छन्ति पदं असंखत'ति ॥ मिगलुद्दपेतक्त्थु १-कुटागारे च पासादे पल्लरु गोणसंठिते । पञ्चङिगकेन तुरियेन रमसि सुप्पवादिते ॥ २-ततो रत्या विवासनेन सुरियस्सुग्गमनं पति । अपविठे सुसानस्मि बहुदुक्खं निगच्छसि ॥ ३-किं नु कायेन वाचाय मनसा दुक्कटं कतं । किस्स कम्मविपाकेन इदं दुक्खं निगच्छसीति ॥ ४-अहं राजगहे रम्मे रमणीये गिरिब्बजे । मिगलुद्धो पुरे आसिं लुद्दो आसिं असंयतो ॥ ५-तस्स मे सहायो सुहदयो सद्धो आसि उपासको । तस्स कुलुपको भिक्खु आसि गोतमसावको । ६-घ१०, सो पि मं =३.७.४. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ पेतवत्थु दुतियद्दत्थु ३९ १ - माली किरीटी कायूरी गत्ता ते चन्दनुस्सदा । पसन्नमुखवण्णो 'सि सुरियवण्णीव सोभसि ॥ २ - अमानुसा परिसज्जा ये ते मे परिवारिका । दसकसहस्सानि या ते मा परिचारिका ॥ ३--ता कम्बुकायूरधरा कञ्चनचेलभूसिता । महानुभावो सि तुवं लोमहंसनरूपवा ॥ ४ – पिट्ठि मंसानि अत्तनो सामं उक्कन्त्वा खादसि । किं नु कायेन वाचा मनसा दुक्कटं कतं । किस्स कम्मविपाकेन पिट्ठि मंसानि अत्तनो । सामं उक्कन्त्वा खादसि 11 ३८ ] ५ – अत्तनो 'हं अनत्थाय जीवलोके अचरिसं । पेसुञ्ञमुसावादेन निकतिवञ्चनाय च ॥ ६ — तत्थाहं परिसं गन्त्वा सच्चकाले उपट्टिते । अत्थं धम्मं निरंकत्वा अधम्ममनुवत्तियं ॥ ७ -- एवं सो खादतत्तनं यो होति पिट्ठिमंसको । यथाहं अज्ज खादामि पिट्ठि मंसानि अत्तनो ॥ ८—तयिदं तया नारद सामं दिट्ठ अनुकम्पका ये कुसला वदेय्युं । मा खोसिपिट्ठि मंसको तुवन्ति मा पेसुनं मा च मुसा भणी ॥ कूटविनिच्छय कपेतवत्थु ३-१० १ - अन्तलिक्खस्मि तिट्ठन्तो दुग्गन्धो पूति वायसि । मुखञ्च ते किमियो पूतिगन्धं खादन्ति ॥ २ - किं कम्ममकासि पुब्बे ततो सत्थं गहेत्वान उरेन कन्तन्ति पुनप्पुनं । खारेन परिप्फोसित्वा ओकन्तन्ति पुनप्पुनं । ३ – किन्नु कायेन =३-८-३ ४ - अहं राजगहे रम्मे रमणिये गिरिब्बजे । इस्सरो धनधञ्ञस्स सुपहूतस्स मारिस ॥ [ ३|१० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ ३।१० ] कूटविनिच्छयकतवत्यु [ ३६ ५-तस्सायं मे भारिया धीता च सुणिसा च मे। तमालं उप्पलञ्चापि पच्चग्घञ्च विलेपनं ॥ ६-थूपं हरन्तियो वारेसिं तं पापं पकतं मया । छळसीतिसहस्सानि मयं पच्चत्तवेदना ॥ ७-थूपपूजं विवण्णेत्वा पचामि निरये भुसं । ये च खो थूपपूजाय वत्तन्ते अरहतो महे ॥ ८-आदीनवं पकासेन्ति विविचयेथ नो ततो । इमाच पस्स आयन्ति यो मालधारी अलंकता ॥ ९-माला विपाकं अनुभोन्तियो समिद्धा ता यसस्सिनियो । तञ्च दिस्वान अच्छेरं अब्भुतं लोमहंसनं ॥ नमो करोन्ति सप्पञ्ञवन्दन्ति तं महामुनि । सोहं दानि इतो गन्त्वा योनि लद्धान मानुवं । थूपपूजं करिस्सामि अप्पमत्तो पुनप्पुनन्ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ धातुविवरणपेत-ततियो ४–१ १ वेसालि नाम नगरत्थि वज्जीनं तत्थ अहु लिच्छवि अम्बसक्खरो । दिस्वान पेतं नगरस्स बाहिरं तत्थेव पुच्छित्थ तं कारणत्थिको ॥ २ - सेय्यो निसज्जा नयिमस्स अत्थि ४० ] चू अभिक्कमो नत्थि पटिकम्मो वा । असितपीतं खायितवत्यभोगा । परिचारिका सापि तमस्स नत्थि ॥ ३ – ये जातका दिट्ठ सुता सुहज्जा अनुकम्पका यस्स अहे पुब्बे । दुट्ठपि दानि न ते लभन्ति विराजितत्तो हि जनेन तेन ॥ ४--न दुग्गतस्स भवन्ति मित्ता जहन्ति मित्ता विकलं विदित्वा । अत्थञ्च दिस्वा परिवारयन्ति बहू च मित्ता उग्गतस्स होन्ति ॥ ५ - निहीनत्यो सब्बभोगेहि समक्खितो संपरिभिन्नगतो । उस्सावविन्दु व पलिम्पमानो अज्ज सुवे जीवितस्स' परोधो ॥ ६ – एतादिसं उत्तमकिच्छपत्तं उत्तासितं पिचुमन्दस्स सूले । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ ४।१] चूळवग्गो ततियो [ ४१ अथ त्वं केन वण्णेन वदेसि यक्ख जीव भोजीवितमेव सेय्योति ॥ ७-सा लोहितो एसो अहोसि मयह अहं सरामि पुरिमाय जातिया । दिस्वा मे कारुञ्ज अहोसि राजा मा पापधम्मो निरयं पतायं ॥ ८-इतो चुतो लिच्छवि एसो योसो सत्तुस्सदं निरयं घोररूपं । उप्पज्जति दुक्कटकम्मकारी महाभितापं कटुकं भयानकं ॥ -अनेकभागेन गुणेन सेय्यो अयमेव सूलो निरयेन तेन ॥ मा एकन्तदुक्खं कटुकं भयानक एकन्ततिप्पं निरयं पतायं ॥ १०-इदञ्च सुत्वा वचनं ममेसो दुक्खूपनीतो विजहेय्य पाणं । तस्मा अहं सन्तिकेन भणामि मा मे ओकतो जीवितस्सुप|ति ॥ ११-अज्ञातो एसो पुरिसस्स अत्थो अज्ञापि इच्छामसे पुच्छितुं तुवं । . ओकासकं मम नो सचे करोसि पुच्छामि'हं न च नो कुज्झितब्बं ॥ १२-अद्धा पतिज्ञामे तदा अहु अचिक्खना अप्पसन्नस्स होति । अकामासद्धेय्यवचो ति कत्वा पुच्छस्सु मं कामं यथा विसयह'ति ॥ १३--यं किञ्चाहं चक्खुना पस्सिसामि सब्ब पि ताहं अभिसद्दहेय्यं । दिस्वा पि तं नो पि चे सद्दहेय्य करेय्यासि मे यक्ख तियस्स कम्मन्ति । १४-सच्चप्पतिज्ञा तव मे सा होतु सुत्वान धम्मं लभस्सु पसादं । Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ [ ४१ ४२ ] पेतवत्थु अझत्थिको नो च पदुट्ठ चित्तो यन्ते सुतं असुतं वा पि धम्मं ॥ १५--सब्बं अक्खिस्सं यथा पजानं सेतेन अस्सेन अलंकतेन । उपयासि सूलावुतकस्स सन्तिके यानं इदं अभ्भुतं दस्सनेय्यं किस्सेतं कम्मस्स अयं विपाको ॥ १६-वेसालिया तस्स नगरस्स मज्झे चिक्खल्लपब्बे नरकं अहोसि । गोसीसमेकाहं पसन्नचित्तो सेतुं गहेत्वान नरकस्मि निक्खिपि ।। १७–एतस्मिं पादानि पतिट्ठ पेत्वा मयञ्च अञ्जो च अतिक्कमेय्य । यानं इदं अब्भुतं दस्सनेय्यं तस्सेव कम्मस्स अयं विपाको ॥ १८--वण्णो च ते सब्ब दिसा पभासति गन्धो च ते सब्ब दिसा पवायति । यक्खिद्धिपत्तो सि महानुभावो नग्गो चसि किस्स अयं वपिाको ॥ . १९-अक्कोधनो निच्चपसन्नचित्तो संहाहि वाचाहि जनं उपेसि । तस्सेव कम्मस्स अयं विपाको दिब्बो मे वण्णो सततं पभासति ॥ २०- यसञ्च कित्तिञ्च धम्मे ठितानं दिस्वान मन्तेमि पसन्नचित्तो। तस्सेव कम्मस्स अयं विपाको दिब्बो मे गन्धो सततं पवायति ॥ २१-सहायानं तित्थस्मि नहायतानं थले गहेत्वा निदहिस्स दुस्सं । किञ्चत्थिको नो च पदुद्दचित्तो तेनम्हि नग्गो कसिरापवुत्ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ ४१ ] मूळवग्गो ततियो २२-यो कीळमानो च करोति पापं तस्सीदिसं कम्मविपाकमाडु । अकीळमानो पन यो करोति किं तस्स कम्मस्स विपाकमाहु || २३ – ये दुट्ठ संकप्पमना मनुस्सा कायेन वाचाय च संकिळिट्ठा । कायस्स भेदा अभिसंपराय असंसयन्ते निरयं उपेति ॥ २४ - अपरे पन सुगति आसमान दाने रता संगहीतत्तभावा कायस्स भेदा भेदा अभिसंपरायं असंसवन्ते सुगति उपेन्तीति ॥ २५- तं किन्ति जानेव्यं अहं अवेच्च कल्याणपापस्स अयं विपाको । किं वा दिवा अभिसद्द्देवं को वापि मंसहाय्य एतन्ति ॥ २६ - दिवा च सुत्वा अभिसद्दहस्सु कल्याणपापस्स अयं विपाको । कल्याणपापे उभये असन्ते सियानु सत्ता सुगता दुग्गता वा ॥ २७ - नो चेत्य कम्मानि करेव्य मच्चा कल्याणपापानि मनुस्सलोके । नाहेसुं सत्ता सुगता दुग्गता वा . हीना पनीता च मनुस्सलोके ॥ २८ - यस्मा च कम्मानि करोन्ति मच्चा कल्याणपापानि मनुस्सलोके । । तस्मा सत्ता सुगता दुग्गता बा हीना पनीता च मनुस्सलोके ॥ २९ – यज्ज कम्मानं विपाकमाहु द्वयज्ज सुखस्स दुक्खस्तच वेदनीयं । ता'व देवता परिवारयन्ति पच्चन्ति बाला द्वयतं Shree Sudharmaswami Gyanbhandar-Umara, Surat अपस्सिनो 'ति [ ४३ www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ पेतवत्यु [ ४१ ३०-नमत्थि कम्मानि सयं कतानि दत्वापि मे नत्थि सो आदिसेय्य। अच्छादनं सयनमत्थन्नपानं ते नम्हि नग्गो कसिरपवुत्तीति ॥ ३१-सिया नु खो कारणं किञ्चि यक्ख अच्छादनं येन तुवं लभेथ आचिक्ख मे त्वं (यत्व) यदत्थि हेतु सद्धापितं हेतुवचो सुणोति ॥ ३२-कप्पितको नाम इधत्थि भिक्खु झायि सुसीलो अरहा विमुत्तो । गुत्तिन्द्रियो संवुतपातिमोक्खो सीतिभूतो उत्तमदिट्ठिपत्तो॥ ३३--सखिलो वदञ्ज सुवचो सुमुखो स्वागमो सुप्पटिमुत्तको चापि । पुञस्स खेत्तं अरणविहारी देवमनुस्सानञ्च दक्खिणेय्यो । ३४--सन्तो विधूमो अनीघो निरासो मुत्तो विसल्लो अममो अवंको निरुपधि सब्बपापञ्चखीणो तिस्सो विज्जा अनुपत्तो जुतिमा ॥ ३५--अप्पञतो दिस्वा पि न सुजानो मनि नं वज्जीसु ओहरन्ति जानन्ति तं यक्खभूतं अनेजं । कल्याणधम्मं विचरन्ति लोके ॥ ३६-तस्स तुवं एक युग दुवे वा ममुद्दिसित्वान सचे ददेथ । पतिग्गहीतानि च तानि पस्स ममञ्च पस्सेथ संनद्धदुस्सन्ति । ३७--कस्मि पदेसे समणं वसन्तं गन्त्वान पस्सेमु मयं इदानि । समज्ज कंखं विचिकिच्छितञ्च दिट्टि विसूकानि को विनोदये चेति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ चूळवग्गो ततियो युगेन । ३८ - - एसो निसिन्नो कपिनच्च नायं परिवारितो देवताहि बहूहि । धम्मकथं भासति सच्चनामो सकस्मि अच्छेरके अप्पमत्तो 'ति ॥ ३९ - तथाहं कस्सामि गन्त्वा इदानि अच्छादयिस्सं समणं पटिग्गहीतानि च तानि पस्स तुवञ्च पस्सेमु संनद्धदुस्सन्ति ॥ ४० - मा अक्खणे पब्बजितं उपागमि साधुवो लिच्छवि नेस धम्मो । ततो च काले उपसंकमित्वा तत्थेव पस्सामि रहोनिसिन्नन्ति ॥ ४१ - तथाहि वत्वा अगमासि तत्थ परिवारितो दासगणेन लिच्छवि । सो तं नगरं उपसंकमित्वा वासुपगञ्छित्थ सके निवेसने ॥ ४२ - ततो च काले गिहिकिच्चानि कत्वा नहात्वा पिवित्वा च खणं लभित्वा । विचेय्य पेळतो च युगानि अट्ठ गाहापयि दासगणेन लिच्छवि ॥ ४३ -सोतं पदेसं उपसंकमित्वा तं अद्दस समणं सन्तचित्तं । पटिक्कन्तं गोचरतो निवत्तं सीतिभूतं रुक्खमूले निसिन्नं ॥ ४४- तमेनं अवोच उपसंकमित्वा ४१ ] अप्पावाधं फासूविहारञ्च पुच्छि । वेसालियं लिच्छवि अहं भद्दन्ते जानन्ति मं लिच्छविअम्बसक्खरो | ४५ — इमानि मे अट्ठयुगानि सुभानि पटिग्गण्ड भन्ते पदामि तुय्हं । तेनेव अत्थेन इषागतो' स्मि यथा अहं अत्तमनो भवेय्यं ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४५ www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ ४६ ] पेतवत्थु ४६-दूरतो'व समणब्राह्मणा निवेसनन्ते परिवज्जयन्ति । पत्तानि भिज्जन्ति तव निवेसने संघाटियो पापि विडालपन्ति ॥ -अथापुरे पादकुदारिकाहि अवंसिरा समणा पाटियन्ति । एतादिसं पब्बजितं विहेसं तया कतं समणा पापुणन्ति ॥ ४८ –तिणेन तेसं पि न त्वं अदासि . मूळहस्स मग्गं पि न पावदासि । अन्धस्स दण्डं सयमादीयासि एतादिसो कदरियो असंवतो ॥ ४९—अथ त्वं केन वण्णेन किमेव दिस्वा अम्हेहि सह संविभागं करोसि । पच्चेमि भन्ते यं त्वं वदेसि विमोसयि समणब्राह्मणो 'थ ॥ ५०-खिड्डत्थिको नो च पदुद्दचित्तो एतं पि मे दुक्कटमेव भन्ते । खिड्डाय खो पसवितु पापं वेदेति दुक्खमसमत्थभोगि ॥ ५१-दहरो युवा नग्गनीयस्स भागी किं सु ततो दुक् खतरस्स होति ॥ ५२-तं दिस्वा संवेगमलमत्थं भन्ते तप्पच्चया चाहं ददामि दानं । पटिगण्ह भन्ते वत्थयुगानि अट्ठ यक्खस्सिमागच्छन्तु दक्षिणायो । ५३-अदाहि दानं बहुधा पसट्ठ ददतो च ते अक्खयधम्ममत्थु । पटिग्गण्हापि ते वत्थयुगानि अट्ठ यक्खस्सिमागच्छन्तु दक्खिणायो । ५४-ततो हि सो आचमयित्वा लिच्छवि थेरस्स दत्वान युगानि अट्ठ । Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #53 -------------------------------------------------------------------------- ________________ ४१ ] चूळवग्गो ततियो पटिग्गहीतानि पत्तानि वासु यक्खञ्च पस्सेथ संनद्धदुस्सं ॥ ५५—तमद्दस चन्दनसारलितं आजञ्ञमारह्य उळारवण्णं । अलंकतं साधुनिवत्यदुस्तं परिवारितं यक्समहिद्धिपत्तं ॥ ५६ - सो तं विस्वा अत्तमनो उदग्गो पदुचित्तो 'वसु भग्गरूपो । कम्मञ्च विस्वान महाविपार्क संदिट्ठिकं चक्खुना सच्छिकत्वा ॥ उपसंकमित्वा । ५७ - तमेनमवोच वस्लामि दानं समणब्राह्मणानं । न चापि मे किञ्चि अदेय्यमत्थि तुवञ्च मे यक्ख बहूपकारो ॥ ५८ - वञ्च मे लिच्छवि एकदेसं अदासि दानानि अमोघमेतं । स्वाहं करिस्सामि तया' वसविल अमानुसो मानुसकेन सद्धि ॥ ५९ - गति च बन्धु च परावनञ्च मितो वा मासि अप्पदेवतासि । यथा महं पञ्जलिको भवित्वा इच्छामि तं यक्ख पुनापि दठ्ठे ॥ ६० - - सचे तुवं अस्सद्धी भविस्ससि करियरूपोपन्नचित्तो । सेनेव मं लिच्छवि दस्सनाय दिस्वा च तं नापि च आलपिस्तं ॥ ६१ - - सचे तुवं भविस्ससि धम्मगारवो दाने रतो संगहीतत्तभावो ओपानभूतो समणब्रह्मणानं एवं ममं लिच्छवि दरसनाय ॥ ६२ - दिवा च तं आळपिस्सं भद्दन्ते इमञ्च सूलतो लहूपमुञ्च । Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४७ www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ x= ] पेतवत्यु यतो निदानं अकटिम्ह सक्खिं मनम् सूलावुतकस्स कारणा ते अनम अकरिम्ह सक्खिं । लावुतो लहं पमुत्तो सक्कच्च धम्मानि समाचरन्तो मुज्चेव्य सो निरयाव तम्हा कम्मं सिया अत्र सवेदनीयं ॥ ६४ — — कप्पितकञ्च उपसंकमित्वा तेन सह संविभजित्वा काले सयं मुखेन उपनिस्सज्ज पुच्छ सो ते अक्खिस्सति एतमत्थं ॥ ६५ - तमेव भिक्खु उपसंकमित्वा पुच्छरसु पुञ्ञत्थिको नेव पट्ठचित्तो । सो तेसु तं असुतं वापि धम्मं सर्व पि अस्विरसति यथापजान सुतो च धम्मं सुगति अक्सिस्स ॥ ६६ – सो तत्थ रहस्सं समुल्लयित्वा सक्खि अकरित्वान अमानुसेन पक्कामि । सो लिच्छवीनं सकासं अयत्रवि परिसं संनिसि ॥ ६७ – सुणन्त भोन्तो मम एकवाक्यं वरं वरिस्स लभिस्सामि अत्थं । सूलावुतो पुरिसो लुदकम्मो पणीतदण्डो अनुत्तरूपों ॥ ६३ - जयच • ६८-- एत्तावता वीसतिरतिमत्ता यतो आवृतो नेव जीवति न मतो ताहं मोचयिस्सामि दानि यथा मति अनुजानातु संभो ॥ ६९–– एतञ्च अञ्ञञ्च हुं पमुञ्च को सं वदेव तथा करोन्तं यथा पजानासि तथा करोहि यथा मति अनुजानाति संघो ॥ 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४१ www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ ४।१ ] चूळवग्गो ततियो ७० - सो तं पदेसं उपसंकमि सूलायुतं मोचवि सिप्पमेव । मा भाषि सम्मा तं अवोच तिकिच्छकानञ्च उपपेसि ॥ ७१ - कप्पित्तकञ्च उपसंकमित्वा तेन सह संविभजित्वान काले । सयं मुखेन नेव उपनिसज्ज लिच्छवि कथेव पुच्छि तं कालं कारणत्यिको । ७२-६७. c. d. ६८. a. b. ७३ - सो मोचितो व गन्त्वा मया इदानि एतस्स मक्खस्स वचो हि भन्ते । सिवा नु सो कारणं किञ्चिदेव येन सो निरयं नो वजेय्य ॥ ७४ – आचिक्स भन्ते यदि अस्थि हेतु सद्धायितं हेतु वो सुणोम | न तेसं कम्मानं विनासमत्थि अवेदयित्वा इध व्यन्ति भावो ॥ ७५ स चे सो कम्मानि समाचरेव्य सक्कच्च रति दिवं अप्पमत्तो मुञ्चेय्य सो निरया व तम्हा कम्मं सिया अत्र वेदनीयं ॥ ७६ – अतो एसो पुरिसस्स अत्यो मर्म पी दानि अनुकम्प भन्ते । अनुसास में ओवद भूरिपा यथा अहं नेव निरयं वजेय्यं ॥ ७७ – अज्जेव बुद्धं सरणं उपेहि धम्मञ्च संघञ्च पसन्नचित्तो । तथैव सिक्खापदानि पञ्च अकण्डफुल्लानि सोमादीयस्सु । ७८ - पाणातिपाता विरमस्सु खिप्पं लोके अदिनं परिवज्जयस्सु । Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४६ www.umaragyanbhandar.com Page #56 -------------------------------------------------------------------------- ________________ ५० ] पेतवत्थु अमज्जपो मा च मुसा अभासि सकेन दारेण च होहि तुट्ठो ॥ ७९---इमञ्च अनुङगवरं उपेतं । समादियाहि कुसलं सुखिन्द्रियं ॥ ८० - बीवर पिण्डपातञ्च पञ्चयं सवनासनं । अन्नपानं खादनीयं वत्तं सेनासनानि च ॥ ८१ -- ददाहि उजुभूतेसु विप्पसन्नेन चेतसा भिक्लू च सीलसंपने वीतरागे बहुस्सुते तप्पेसि अन्नपानेन सदा पु ८२ - एवञ्च कम्मानि समाचरन्तो सक्कच्च रत्तिन्दिवं अप्पमत्तो । मुञ्च त्वं निरया व तुम्हा कम्मं सिया अत्र वेदनीयं ॥ पवति ॥ ८३ - अज्जेव बुद्धं सरणं उपेमि धम्मञ्च संघञ्च पसन्नचित्तो । तथेव सिक्खापदानि पञ्च अखण्डफुल्लानि समादीयामि ॥ ८४-पाणातिपाता विरमामि विष्पं लोके अदिनं परिवज्जयामि अमज्जपो नो च मुसा भणामि सकेन दारेण च होमि तुट्ठो ॥ ८५ -- इमञ्च अट्ठगवरं उपेतं समादीयानि कुसलं सुखिन्द्रियं । चीवरं पिण्डपातञ्च पञ्चयं सयनासनं अन्नपानं खादनीयं वत्थं सेनासनानि च ॥ ८६-- भिक्खू च सीलसंपले वीतरागे बहुस्सुते । ददामि न विकप्पामि बुद्धानं सासने रतो । ८७ -- एतादिसो लिच्छवि अम्बसक्खरो वेसालियं अञ्ञतरो उपासको । सद्धो मुवुकारकरो भिक्खु संघञ्च सक्कच्च तदा उपट्टहि ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४१ www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ ४।३ ] सेरिस्सकपेतवत्थु [ ५१ ८८-सूलावुतो च आरोगो हुत्वा सेरिसुखं पब्बज्जं उपागमि । आगम्म कप्पितकुत्तमं उभो पि सामञफलानि अज्झगु ॥ ८९--एतादिसा सप्पुरिसानं सेवना महाफला होति सतं विजानतं । सूलावुतो अग्गफलं फुस्ससि फलं कनिळं पन अम्बसक्खरो 'ति ॥ अम्बसक्खरपेतवत्थु ४--२ सेरिस्सकपेतवत्थु ४ -३ १-राजा पिङगलको नाम सुरहानं अधिपति । अहु मोरियानं उपट्ठानं गन्त्वा सुरळं पुनरागमा । २-उण्हे मज्झन्तिके काले राजा पडकमुपागमि । अद्दस मग्गं रमणीयं पेतानं वण्णनापथं ॥ ३--सारथि आमन्तयि राजा अयं मग्गो रमणीयो। खेमो सोवत्थिको सिवो इमिना 'व सारथि याहि ॥ ४--सुरट्टानं सन्तिके इतो तेन पायासि । __सोरट्ठो सेनाय चतुरङगिनिया ॥ ५-उब्बिग्गरूपो पुरिसो सुरझैं एतदब्रुवि । कुमग्गं पटिपन्नम्हा भिंसनं लोमहंसनं ॥ ६--पुरतो पदिस्सति मग्गो पच्छतो च न दिस्सति। . कुमग्गं पटिपन्नम्हा यमपुरिसानं सन्तिके ॥ ७- अमानुसो वायति गन्धो घोसो सूयति दारुणो। संविग्गो राजा सुरट्ठो सारथिं एतदब्रुवि ।। ८--कुमग्गं पटिपन्नम्हा भिंसनं लोमहंसनं । पुरतो व दिस्सति मग्गो पच्छतो च न दिस्सति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #58 -------------------------------------------------------------------------- ________________ पेतवत्थु ९ - कुमग्गं पटिपन्न म्हा यमपुरिसानं सन्तिके । अमानुसो वायति गन्धो घोसो सूयति दारुणो ॥ १० - हत्यिक्खन्धञ्च आरुय्ह ओलोकेन्तो चतुद्दिसा । अद्दस निग्रोधं रमणीयं पादपं छायासंपन्नं ॥ ११ - नीलब्भवण्णसदिसं मेघवण्णसिरन्निभं । सारथिं आमन्तयि राजा कि एसो दिस्सति ब्रहा । नीलब्भवण्णसदिसो मेघवण्णसिरन्निभो ॥ १२ - सो निग्रोधो सो महाराजा पादपो छायासंपन्नो । नीलब्भवण्णसदिसो मेघवण्णसिरन्निभो ॥ १३ - तेन पायास सुरट्ठो येन सो दिस्सति ब्रहा । नीलब्भवण्णसदिसो मेघवण्णसिरन्निभो ॥ १४ - - हत्यिक्खन्धतो ओरुय्ह राजा रुक्खं उपागमि । निसीदि रुक्खमूलस्मि सामच्चो सपरिज्जनो ॥ १५ --- पूरं पानीयकरकं पूवे चित्ते च अस । पुरिसो देववण्णीति सब्बाभरणभूषितो । उपसंकमित्वा राजानं सुरट्ठ एतदब्रुवि ॥ १६ -- स्वागतं ते महाराज अथो ते अदुरागतं । पिवतु देवो पानीयं पूवे खाद अरिंदम || १७ - पवित्वा राजा पानीयं सामच्चो सपरिजनो ५२ ] पूर्व खादित्वा पिवित्वा च सुरट्ठो एतदब्रुवि । १८ - - देवता नु 'सि गन्धब्बो आदु सक्को पुरिंददो । अजानन्तो तं पुच्छाम कथं जानेमु तं मयं ॥ १९ - म्हि देवो न गन्धब्बो नापि सक्को पुरिंददो । तो अहं महाराज सुरट्ठ इधमागतो ॥ २० -- कि सीलो कि समाचारो सुरट्ठस्मि पुरे तुवं । केन ते ब्रह्मचरियेन आनुभावो अयं तव ॥ २१ - तं सुणोहि महाराज अरिंदम रट्ठवड्ढनं । अमच्चा पारिसज्जा च ब्राह्मणो च पुरोहितो ॥ २२ - - सुरट्ठस्मा अहं देव पुरिसो पापचेतसो । मिच्छादिट्ठि च दुस्सीलो कदरियो परिभासको ॥ २३ -- ददन्तानं करोन्तानं वारयिस्सं बहुजनं । असं ददमानानं अन्तरायं करोमहं ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४३ www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ ४।३ ] सेरिसकपेतवत्थु २४ - - विपाको नत्थि दानस्स संयमस्स कुतो फलं । नत्थि आचरियो नाम अदन्तं को दमेस्सति ॥ २५ - - समतुल्यानि भूतानि कुले जेट्ठापचायिको । नत्थ बलं विरियं वा कुतो उट्ठानपोरिसं ॥ २६ - नत्थि दानफलं नाम न विसोधेति वेरिनं । लद्धेय्यं लभते मच्चो नीयति परिणामजं ॥ २७ - नत्थि माता पिता भाता लोको नत्थि इतो परं । नत्थ दिन्नं नत्थि हुतं सुनिहितं पि न विज्जति ॥ २८ - - यो पि न हनेय्य पुरिसं परस्स छिन्दिते सिरं । न कोचि किञ्चि हनति सत्तन्नं विवरमन्तरे ॥ २९ --अच्छेज्ज भेज्जो जीवो अट्ठ सो गूळपरिमण्डलो । योजनानि सता पञ्च को जीवं छेतुमरहति ॥ ३० - - यथा सुत्तगूळे खित्तं निब्बेठेन्तो पलायति एवमेव पि सो जीवो निब्बेठेन्तो पलायति ॥ ३१ - - यथा गामतो निक्खम्म अञ् गामं पविसति । एवमेवं पि सो जीवो अयं कार्यं पविसति ॥ ३२- यथा गेहतो निक्खम्म अञ्ञं गेहूं पविसति । एवमेवं पि सो जीवो अञ्ञं बोन्दि पविसति ॥ ३३ - - चूळासीति महाकप्पिनो सतसहस्सानि ये च बाला ये च पण्डिता संसारं खेपयित्वान | दुक्खस्सन्तं करिस्सरे मितानि सुखदुक्खानि । दोणेहि पिटकेहि च जिनो सब्बं पजानाति समूळ्हा इतरा पन्ना एवं दिट्ठि पुरे आसिं ॥ ३४ - - समूळ्हो मोहपारुतो मिच्छादिट्ठि च दुस्सीलो कदरियो परिभासको ओरं मे छहि मासेहि कालकिरिया भविस्सति ॥ ३५ - एकन्तं कटुकं घोरं निरयं पपतिस्साहं । चतुक्वण्णं चतुद्वारं विभत्तं भागसो मितं ॥ ३६ - अयोपाकारपरियन्तं अयसा पटिकुज्जितं । तस्स अयोमया भूमि जलिता तेजसा युता ॥ ३७ – समन्ता योजनसतं फरित्वा तिट्ठति सब्बदा । वस्ससतसहस्सानि घोसो सूयति तावदे ॥ [ ५३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ ५४ ] पेतवत्थु [ ४३ लक्खो एसो महाराज सतभागा वस्सकोटियो कोटिसतसहस्सानि निरये पच्चरे जना मिच्छादिट्ठी दुस्सीला ये च अरियूपवादिनो तत्थाहं दीघमद्धानं दुक्खं वेदिस्सं वेदनं ।। ३८--फलं पापस्स कम्मस्स तस्मा सोचामहं भुसं तं सुणोहि महाराज अरिंदम रट्ठवड्ढनं धीता मयुहं महाराज उत्तराभद्दमत्थु ते ॥ ३९--करोति भद्दकं कम्मं सीलेसूपोसथेरता सञता संविभागी च वदा विगतमच्छरा ॥ ४०--अखण्डकारी सिक्खायं सुण्हा परकुलेसु च उपासिका सक्यमुनिनो सम्बुद्धस्स सिरीमतो॥ ४१-भिक्खु च सीलसंपन्नो गाम पिण्डाय पाविसि उक्खित्तचक्खु सतिमा गुत्तद्वारो सुसंवुतो। सपदानं चरमानो अगमा तं निवेसनं ॥ ४२--तमहस महाराज उत्तरा भहमत्थते । पूरं पानीयस्स करकं पूर्व चित्ते च सा अदा ॥ ४३-पिता मे कालकतो भन्ते तस्स तं ओकप्पतु । समनन्तरानुदिट्ठो विपाको उपपज्जथ ।। ४४--भुजामि कामकामी राजा वेस्सवणो यथा । तं सुणोहि महाराज अरिंदम रट्ठवड्ढनं ॥ ४५-सदेवकस्स लोकस्स बुद्धो अग्गो पवुच्चति । तं बुद्धं सरणं गच्छ सपुत्तदारे अरिंदम ॥ ४६--अट्ठङगिकेन मग्गेन फुसन्ति अमतं पदं । तं धम्म सरणं गच्छ सपुत्तदारे अरिंदम ॥ ४७-चत्तारो मग्गपटिपन्ना चत्तारो च फले ठिता। एस संघो उजुभतो पज्ञासीलसमाहितो । ४८--तं संघं सरणं गच्छ सपुत्तदारे अरिंदम ॥ पाणातिपाता विरमस्सु खिप्पं लोके अदिन्नं परिवज्जयस्सु अमज्जपा मा च मुसा अभणि सकेन दारेन च होहि तुट्ठो ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ ४।५] रेवतीपेतवत्थु [ ५५ ४९--अत्थकामो 'सि मे यक्स हितकामोसि देवते । करोमि तुयहं वचनं त्वमसि आचरियो मम ।। ५०--उपेमि सरणं बुद्ध धम्मञ्चापि अनुत्तरं । संघञ्च नरदेवस्स गच्छामि सरणं अहं ।। ५१-पाणातिपाता विरमामि खिप्पं लोके अदिन्नं परिवज्जयामि अमज्जपो नो च मुसा भणामि सकेन दारेन होमि तुट्ठो ॥ ५२--ओधुनामि महावाते नदिया वा सीघंगामिया । वमामि पापकं दिट्टि बुद्धानं सासने रतो । ५३--इदं वत्वान सुरठ्ठो विरमित्वा पापदस्सनं । नमो भगवतो कत्वा पामोक्खो रथमारुयहीति ।। नन्दिकापेतवत्थु रेवतीपेतवत्थु ४-५ १-इदं मम उच्छुवनं महन्तं निब्बत्तति पुजफलं अनप्पकं । तं दानि मे परिभोगं न उपेति आचिक्ख भन्ते किस्स अयं विपाको । २--विहामि खज्जामि च वायमामि च परिसक्कामि परिभुजितं किञ्चि। स्वाहं छिन्नातुमो कपणो सालपामि किस्स कम्मस्स अयं विपाको । ३-विघातो चाहं परिपतामि छमायं परिवत्तामि वारिचरो व घम्मे । रुदतो च मे अस्सुका निग्गलन्ति आचिक्ख भन्ते किस्स अयं विपाको॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ पेतवत्थु ४--छातो किलन्तो च पिपासितो च संतासितो सातसुखं न विन्दे । पुच्छामि तं एतमत्थं भदन्ते कथन्नु उच्छुपरिभोग लभेय्यं ।। ५-पुरे तुवं कम्ममकसि अत्तना मनुस्सभूतो पुरिमाय जातिया। अहञ्च तं एतमत्थं वदामि सुत्वान तं एतमत्थं विजानं ।। ६-उच्छू तुवं खादमानो पयातो पुरिसो ते पिट्टितो अनुगञ्छि । सो च तं पच्चासन्तो कथेसि तस्स तुवं न किञ्चि आलपित्थ ॥ ७-सो च तं अभिण्हं आयाचि देहि उच्छन्ति च तं अवोच। तस्स तुवं पिट्ठितो उच्छु अदासि तस्सेतं कम्मस्स अयं विपाको । ८--इञ्च तुवं पिट्टितो गण्ह उच्र्छ गहेत्वा खादस्सु यावदत्थं । तेनेव त्वं अत्तमनो भविस्ससि हट्ठो उदग्गो च पमोदितो च ।। गन्त्वान सो पिट्टितो अग्गहेसि गहेत्वान त्वं खादि यावदत्थं तेनेव सो अत्तमनो अहोसीति । उच्छुपेतवत्थु १-सावत्थी नाम नगरं हिमवन्तस्स पस्सतो। तत्थ सु द्वे कुमारा च राजपुत्ता 'ति मे सुतं ।। २-पमत्ता राजनीयेसु कामस्सादाभिनन्दिनो। पच्चुपन्ने सुखे गिद्धा न ते पस्सि सु नागतं ।। ३-ते चुता च मनुस्सत्ता परलोकं इतो गता। ते 'ध घोसेन्ति न दिस्सन्तो पूब्बे दुक्कट अत्तनो॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ ४१७ ] कुमारपेतवत्थु [ ५७ ४--बहूसु वत सन्तेसु देय्यधम्मे उपट्टिते । नासक्खिम्हा च अत्तानं परित्तसोत्थिं कातुं सुखावहं ५-किं ततो पापकं अस्स सन्तो राजकुला चुता । उपपन्ना पेतविसयं खुप्पिपासा समप्पिता॥ ६--सामिनो इध हुत्वान होन्ति अस्सामिनो तहिं । चरन्ति खुप्पिपासाय मनुस्सा ओन्नतोनता ॥ ७--एवमादीनवं अत्वा इस्सरमानसंभवं । पहाय इस्सरमदं भवे सग्गगतो नरो। कायस्स भेदा सप्पो सग्गं सो उपपज्जतीति ॥ कुमारपेतवत्थु १--पुब्बे कतानं कम्मानं विपाको मथये मनं । रूपे सद्दे रसे गन्धे पोट्रब्बे च मनोरमे। २- नच्चं गीतं रति खिड्डं अनुभुत्वा अनप्पकं उय्याने चरित्वान पविसन्तो गिरिब्बजं । ३--इसिं सुनेत्तमद्दक्खि अत्तदन्तं समाहितं । अप्पिच्छं हिरीसंपन्नं उञ्छे पत्तागते रतं ॥ ४--हत्थिक्खन्धतो ओरुयह लद्धा भन्ते 'ति च ब्रुवि । तस्स पत्तं गहेत्वान उच्चं पग्गयह खत्तियो॥ ५--थण्डिले पत्तं भिन्दित्वा हसमानो अपक्कमि । रञो कितवस्साहं पुत्तो कि मं भिक्खु करिस्ससि ॥ ६--तस्स कम्मस्स फरुसस्स विपाको कटुको अहु । यं राजपुत्तो वेदेसि निरयम्हि समप्पितो। ७--छळेव चतुरासीति वस्सानि नहुतानि च । भुसं दुक्खं निगच्छिट्टो निरये कतकिब्बिसो॥ ८--उत्तानो पि च पच्चित्थ निकूज्जो वामदक्खिणो उद्धं पादो ठितो चेव चिरं बालो अपच्चिथ ॥ ९-बहूनि वस्ससहस्सानि पूगानि नहुतानि च । भुसं दुक्खं निगच्छिट्ठो निरये कतकिब्बिसो।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ [ ४१६ ५८ ] पेतवत्थु १०--एतादिसं खो कटुकं अप्पदुद्रुपदोसिनं । पच्चन्ति पापकम्मन्ता इसिं आसज्ज सुब्बतं ॥ ११-सो तत्थ बहुवस्सानि वेदयित्वा बहुदुक्लं । खुप्पिपासहतो नाम पेतो आसि ततो चुतो ।। १२--एवं आदीनवं दिस्वा इस्सरमदसंभवं । पहाय इस्सरमदं निवातमनुवत्तये ॥ १३--दिठेव धम्मे पासंसो ये सु बुद्धेसु सगारवो। कायस्स भेदा सप्पो सग्गं सो उपपज्जतीति ।। राजपुत्तपेतवत्थु الا १-गूथकूपतो उग्गन्त्वा को नु दीनो सि तिट्ठसि । निसंसयं पापकम्मन्तो किन्नु सद्दयसे तुवन्ति । २–अहं भन्ते पेतो 'म्हि दुग्गतो यमलोकिको। पापकम्म करित्वान पेतलोकमितो गतो'ति ।। ३-किन्नु कायेन वाचाय मनसा दुक्कटं कतं। किस्स कम्म विपाकेन इदं दुक्खं निगच्छसीति । ४--अहु आवासिको मयहं इस्सुकी कुलमच्छरी । अज्झासितो मयहं घरे कदरियो परिभासके ५--तस्साहं वचनं सुत्वा भिक्खवो परिभासिस्सं । तस्स कम्मविपाकेन पेतलोकमितो गतो 'ति ।। ६-अमित्तो मित्तवण्णेन यो ते आसि कुलपको। कायस्स भेदा दुप्पो किन्नु पेच्च गतिं गतो 'ति । ७--तस्सेवाहं पापकम्मस्स सीसे तिट्ठामि मत्थके । सो च परविसयं पत्तो ममेव परिवारको ।। ८--यं भद्दन्ते 'हनन्तञ एतं मे होति भोजनं । अहञ्च खो यं 'हनामि एतं सो उपजीवतीति ।। गूथखादकपेतवत्थु ४--९ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ [ ५६ ४।११ ] गणपेतवत्थु गूथखादकपेतवत्थु ४-१० १-नग्गा दुब्बणरूपा 'थ किसा धमनिसंठिता। उप्फासुलिका किसका के नु तुम्हे 'थ मारिसा 'ति २-मयं भद्दन्ते पेतम्हा दुग्गता यमलोकिका । पापकम्म करित्वान पतलोकमितो गता 'ति ।। ३-किन्नु कायेन-२.१.३ ४-अनवज्जेसु तित्थेसु विचिनिम्ह'ड्ढमासकं । सन्तेसु देय्यधम्मेसु दीपं नाकम्हमत्तनो। ५-नदि उपेम तसिता रित्तका परिवत्तति छायं उपेम उण्हेसु आतपो परिवत्तति ॥ ६-अग्गिवण्णो 'व नो वातो डहन्तो उपवायति । एतञ्च भन्ते अरहाम अञञ्च पापकं ततो ।। ७-अपि योजनानि गच्छाम छाता आहारगिद्धिनो। अलद्धा एव निवत्ताम अहो नो अप्पपुझता ॥ ८-छाता पमुच्छिता भन्ते भूमियं पटिसुम्भिता उत्ताना पतिकिराम अवकुज्जा पतामसे ॥ ९- ते च तत्थेव पतिता भूमियं पटिसुम्भिता । उरं सीसञ्च घट्टेम अहो नो अप्पपुञता ॥ १०-एतञ्च भन्ते अरहाम अञञ्च पापकं ततो। सन्तेसु देय्यधम्मेसु दीपं नाकम्हमत्तनो । ११-ते हि नुन इतो गन्त्वा योनि लद्धान मानुसिं । वदन सीलसंपन्ना काहाम कुसलं बहुन्ति । गणपतवत्थु ४-११ १-दिवा तया निरया तिरच्छानयोनी। पेता असुरा अथ वा पि मनुस्सा देवा । सयमद्दस कम्मविपाकमत्तनो नेस्सामि तं पाटलिपुत्तमक्खटं । तत्थ गन्त्वा कुसलं करोहि कम्मन्ति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ पेतवत्थु २ - अत्थकामो सि मे यक्ख हितकामोसि देवते । करोमि तुम्हं वचनं त्वमसि आचरियो मे ।। ३- दिट्ठा मया ६० ] = १. a. b. c. काहामि पुमानि अनप्पकानीति ॥ पाटलिपुत्तपेत्वत्थु ४--१२ १ - अयञ्च ते पोक्खरणी सुरम्मा समा सुप्यतित्था च महोदका च सुपुष्पिता भमरगणानुकिण्णा कथं तया लद्धा अयं मनुना ॥ २ - इदच ते अम्बवनं सुरम्मं सब्बोकं धारयति फलानि । सुपुष्पितं भमरगणानुकिण्णं कथं तया लद्धमिदम्बिमानन्ति ।। ३- अम्बपक्कोदकं यागुं सीतच्छाया मनोरमा । पीताय दिन्नदानेन तेन मे इस लब्भतीति ॥ ४- संदिट्ठकं एव पस्सथ दानस्स दमस्स संयमस्स विपाकं । दासी अहं च अम्पकुलेसु हुत्वा सुनिसा होमि अगाररस इस्सरा "ति ॥ ५ - असातं सातरूपेन पियरूपेन अप्पियं । दुक्खं सुखस्स रूपेन पमत्तं अतिवत्ततीति ॥ अम्बवत्थु ४-१३ १ यं ददाति न तं होति देथेव दानन्दत्वान । उभयं तरति भयं तेन दानेनगच्छति जागरथ मा पमज्जथा 'ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४।१३ www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ ४।१६ ] सेट्टिपुत्तपेतवत्यु अक्खस्क्खपेतवत्थु १-मयं भोगे संहरिम्ह समेन विसमेन च । ते अञ परिभुञ्जन्ति मयं दुक्खस्स भागिनीति । भोगसंहरपेतवत्थु १-सट्ठिवस्ससहस्सानि परिपुण्णानि सब्बसो। निरये पच्चमानानं कदा अन्तो भविस्सति ॥ २-नत्थि अन्तो कुतो अन्तो न अन्तो पतिदिस्सति । तथा हि पकतं पापं मम तुयहञ्च मारिस ॥ ३-दुज्जीवितं जीवम्ह ये सन्ते न ददम्हसे ।। सन्तेस देय्यधम्मेस दीपं नाकम्ह अत्तनो॥ ४-सो हि नुन इतो गन्त्वा योनि लद्धान मानुसिं । वदञ्ज सीलसंपन्नो काहामि कुसलं बहुन्ति ॥ सेठिपुत्तपेतवत्थु १-किन्नु उम्मतरूपो च मिगो भन्तो व धावसि । निसंसयं पापकम्मं किन्नु सद्दयसे तुवन्ति ।। २-अहं भन्ते पेतो 'म्हि दुग्गतो यमलोकिको। पापकम्मं करित्वान पेतलोकमितोगतो॥ ३-सट्ठिकूटसहस्सानि परिपुण्णानि सब्बसो। सीसे मयहं निपतन्ति ते भिन्दन्ति च मत्थकन्ति ।। ४-किन्नु कायेन-२.१.३ ५-सट्ठिकूटसहस्सानि-पे-सीसे तुयहम् , ६-अथ'दुस्सासिं सम्बुद्धं सुनेत्थं भावितिन्द्रियं । निसिन्नं रुक्खमूलस्मि झायन्तं अकुतोभयं ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ 62 ] पेतवत्यु [4 / 16 ७-सालित्तकप्पहारेन वो भिन्दिस्सन्तमत्थकं / तस्स कम्मविपाकेन इदं दुक्खं निगच्छति / / 8-3. ९-धम्मेन ते कापुरिस सत्थि-पे-मत्थकन्ति / see 3 सटिकूटसहस्सपेतवत्थु महावग्गो चतुत्थो पेतवत्थु समत्तं Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com