________________
२।१० ] अङकुरपेतवत्थु
[ २३ ६६--ओलोकत्वान सम्बुद्धो अङकुरञ्चापि इन्दकं ।
दक्खिण्णेयं पभावेन्तो इदं वचनं अवि ॥ ६७--महादानं तया दिन्नं अड़ कर दीघमन्तरं ।
अतिदूरे निसिन्नो सि आगच्छ मम सन्तिकं ।। ६८--चोदितो भावितत्तेन अङकुरो इदमब्रुवि।।
कि मयहं तेन दानेन दक्खिणेय्येन सुतं ।। ६९--अयं सो इन्दको यक्खो दज्जा दानं परित्तक ।
अतिरोचति अम्हेहि चन्दो तारगणे यथा ॥ ७०-उज्झङगले यथा खेत्ते बीजं बहुकंपि रोपितं ।
न विपुलं न फलं होति न पि तोसेति कस्सकं ॥ ७१-तथेव दानं बहुकं दुस्सीलेसु पतिट्ठितं ।
न विपुलं न फलं होति न हि तोसेति दायके ॥ ७२--यथा पि भद्दके खेत्ते बीजं अप्पं विरोपितं ।
सम्माधारं पवेच्छन्ते फलं तोसेति कस्सके । ७३--तथेव सीलवन्तेसु गुणवन्तेसु तादीसु ।
अप्पकं पि कतं कारं पुञ्ज होति महप्फलं 'न्ति । ७४--विचेय्य दानं दातब्बं यत्थ दिन्नं महप्फलं ।
विचेय्य दानं दत्वान सग्गं गच्छन्ति दायका ॥ ७५--विचेय्य दानं सुगतप्पसेठें ये दक्खिणेय्या इध जीवलोके ।
एतेसु दिन्नानि महप्फलानि बीजानि वृत्तानि यथा सुखेत्ते "ति ॥
अङकुरपेतवत्थु
२-१० १--दिवा विहारगतं भिक्खं गङगातीरे निसिन्नकं ।
तं पेती उपसडकम्म दुब्बण्णभीरुदस्सना ॥ २-केसा चस्सा अतिदीघा याव भुम्मावलम्बरे ।
केसेहि सा पटिच्छन्ना समणं एतदब्रुवीति ॥ ३--पञ्चपण्णासवस्सानि यतो कालकता अहं ।
नाभिजानामि भुत्तं वा पीतं वा पानीयं ॥ देहि त्वं पानीयं भन्ते तसिता पानीयाय मे 'ति ।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com