________________
पेतवत्यु
[ ४१
३०-नमत्थि कम्मानि सयं कतानि
दत्वापि मे नत्थि सो आदिसेय्य। अच्छादनं सयनमत्थन्नपानं
ते नम्हि नग्गो कसिरपवुत्तीति ॥ ३१-सिया नु खो कारणं किञ्चि यक्ख
अच्छादनं येन तुवं लभेथ आचिक्ख मे त्वं (यत्व) यदत्थि हेतु
सद्धापितं हेतुवचो सुणोति ॥ ३२-कप्पितको नाम इधत्थि भिक्खु
झायि सुसीलो अरहा विमुत्तो । गुत्तिन्द्रियो संवुतपातिमोक्खो
सीतिभूतो उत्तमदिट्ठिपत्तो॥ ३३--सखिलो वदञ्ज सुवचो सुमुखो
स्वागमो सुप्पटिमुत्तको चापि । पुञस्स खेत्तं अरणविहारी
देवमनुस्सानञ्च दक्खिणेय्यो । ३४--सन्तो विधूमो अनीघो निरासो
मुत्तो विसल्लो अममो अवंको निरुपधि सब्बपापञ्चखीणो
तिस्सो विज्जा अनुपत्तो जुतिमा ॥ ३५--अप्पञतो दिस्वा पि न सुजानो
मनि नं वज्जीसु ओहरन्ति जानन्ति तं यक्खभूतं अनेजं ।
कल्याणधम्मं विचरन्ति लोके ॥ ३६-तस्स तुवं एक युग दुवे वा
ममुद्दिसित्वान सचे ददेथ । पतिग्गहीतानि च तानि पस्स
ममञ्च पस्सेथ संनद्धदुस्सन्ति । ३७--कस्मि पदेसे समणं वसन्तं
गन्त्वान पस्सेमु मयं इदानि । समज्ज कंखं विचिकिच्छितञ्च दिट्टि विसूकानि को विनोदये चेति ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com