________________
४१७ ]
कुमारपेतवत्थु
[ ५७
४--बहूसु वत सन्तेसु देय्यधम्मे उपट्टिते ।
नासक्खिम्हा च अत्तानं परित्तसोत्थिं कातुं सुखावहं ५-किं ततो पापकं अस्स सन्तो राजकुला चुता ।
उपपन्ना पेतविसयं खुप्पिपासा समप्पिता॥ ६--सामिनो इध हुत्वान होन्ति अस्सामिनो तहिं ।
चरन्ति खुप्पिपासाय मनुस्सा ओन्नतोनता ॥ ७--एवमादीनवं अत्वा इस्सरमानसंभवं ।
पहाय इस्सरमदं भवे सग्गगतो नरो। कायस्स भेदा सप्पो सग्गं सो उपपज्जतीति ॥
कुमारपेतवत्थु
१--पुब्बे कतानं कम्मानं विपाको मथये मनं ।
रूपे सद्दे रसे गन्धे पोट्रब्बे च मनोरमे। २- नच्चं गीतं रति खिड्डं अनुभुत्वा अनप्पकं
उय्याने चरित्वान पविसन्तो गिरिब्बजं । ३--इसिं सुनेत्तमद्दक्खि अत्तदन्तं समाहितं ।
अप्पिच्छं हिरीसंपन्नं उञ्छे पत्तागते रतं ॥ ४--हत्थिक्खन्धतो ओरुयह लद्धा भन्ते 'ति च ब्रुवि ।
तस्स पत्तं गहेत्वान उच्चं पग्गयह खत्तियो॥ ५--थण्डिले पत्तं भिन्दित्वा हसमानो अपक्कमि ।
रञो कितवस्साहं पुत्तो कि मं भिक्खु करिस्ससि ॥ ६--तस्स कम्मस्स फरुसस्स विपाको कटुको अहु ।
यं राजपुत्तो वेदेसि निरयम्हि समप्पितो। ७--छळेव चतुरासीति वस्सानि नहुतानि च ।
भुसं दुक्खं निगच्छिट्टो निरये कतकिब्बिसो॥ ८--उत्तानो पि च पच्चित्थ निकूज्जो वामदक्खिणो
उद्धं पादो ठितो चेव चिरं बालो अपच्चिथ ॥ ९-बहूनि वस्ससहस्सानि पूगानि नहुतानि च ।
भुसं दुक्खं निगच्छिट्ठो निरये कतकिब्बिसो।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com