________________
पेतवत्थु
४--छातो किलन्तो च पिपासितो च
संतासितो सातसुखं न विन्दे । पुच्छामि तं एतमत्थं भदन्ते
कथन्नु उच्छुपरिभोग लभेय्यं ।। ५-पुरे तुवं कम्ममकसि अत्तना
मनुस्सभूतो पुरिमाय जातिया। अहञ्च तं एतमत्थं वदामि
सुत्वान तं एतमत्थं विजानं ।। ६-उच्छू तुवं खादमानो पयातो
पुरिसो ते पिट्टितो अनुगञ्छि । सो च तं पच्चासन्तो कथेसि
तस्स तुवं न किञ्चि आलपित्थ ॥ ७-सो च तं अभिण्हं आयाचि
देहि उच्छन्ति च तं अवोच। तस्स तुवं पिट्ठितो उच्छु अदासि
तस्सेतं कम्मस्स अयं विपाको । ८--इञ्च तुवं पिट्टितो गण्ह उच्र्छ
गहेत्वा खादस्सु यावदत्थं । तेनेव त्वं अत्तमनो भविस्ससि हट्ठो उदग्गो च पमोदितो च ।। गन्त्वान सो पिट्टितो अग्गहेसि गहेत्वान त्वं खादि यावदत्थं तेनेव सो अत्तमनो अहोसीति ।
उच्छुपेतवत्थु
१-सावत्थी नाम नगरं हिमवन्तस्स पस्सतो।
तत्थ सु द्वे कुमारा च राजपुत्ता 'ति मे सुतं ।। २-पमत्ता राजनीयेसु कामस्सादाभिनन्दिनो।
पच्चुपन्ने सुखे गिद्धा न ते पस्सि सु नागतं ।। ३-ते चुता च मनुस्सत्ता परलोकं इतो गता।
ते 'ध घोसेन्ति न दिस्सन्तो पूब्बे दुक्कट अत्तनो॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com