________________
चूलीसेट्ठीपेतवत्यु
३५ - ततो हि सो निवत्तित्वा अनुप्पत्वान द्वारकं ।
दानं पट्ठयि अङ्कुरो यं तमस्स सुखावहं ॥ ३६--अदा अन्नञ्च पानञ्च वत्यसेनासनानि च ॥ पपञ्चो उदपानञ्च विप्पसन्नेन चेतसा ॥ ३७ को छातो को च तसितो को वत्यं परिवस्सति । कस्स सन्तानि योग्गानि इतो योजेन्तु वाहनं ॥ ३८ -- को छत्तिच्छति गन्धञ्च को मालं को उपाहनं ।
इति सुतत्य घोसेन्ति कष्पका सूदमागथा । सदा सायञ्च पातो च अक्कुरल्स निवेउने 'ति ॥ ३९ - सुखं सुपति अडकुरो 'इति जानाति मं जनो । दुक्खं सुपामि सिन्धक यन्न पस्सामि याचके ॥ ४० -- सुखं सुपति अङ्कुरो इति जानाति मं जनो । दुक्खं सिन्धक सुपामि अप्पकेसु वनिब्बके ॥ ४१ - सक्को चे ते वरं दज्जा तावतिसानमिस्सरो ।
२९ ]
किस्स सब्बस्स लोकस्स वरमानो वरं वरे 'ति । ४२ – सक्को चे मे वरं दज्जा तावतिंसानमिस्सरो । कालुद्वितस्स में सतो सुरियस्सुग्गमनं पति ॥ ४३ - दिब्या भक्खा पातुभवेय्युं सीलवन्तो च याचका । ददतो मे न खीयेच दत्वा नानुतप्येय्याहं ॥ ददं चित्तं पसादेय्य एवं सक्कवरं वरेति ॥
४४--न सब्बवित्तानि परे पवेच्छे ददेय्य दानञ्च धानञ्च रक्खे ।
तस्मा हि दाना धनमेव सेय्यो अतिप्पदानेन कुला न होन्ति ॥ ४५ -- अदानमतिदानञ्च न पसंसन्ति पण्डिता ।
तस्मा हि दाना धनमेव सेय्यो समेन बत्तेय्य स वीरधम्मो 'ति ॥ ४६ - अहो वतारे अहमेव दज्जं, सन्तो हि मं सप्पुरिसा भजेय्यं । मेमो 'व निन्नानि हि पूरयन्तो सन्तप्पये सम्वनिम्बकानं ॥ ४७ -- यस्स वाचन दिवा मुखवण्णो पसीदति ।
दत्वा अत्तमनो होति तं घरं वसतो सुखं ॥ ४८ -- पस्स याचनके दिस्वा मुखवण्णो पसीदति ।
दत्वा अत्तमनो होति एसा पुञ्ञस्स संपदा ॥ ४९ - पुब्बेव दाना सुमनो ददं चितं पसादेय्य ।
दत्वा अत्तमनो होति एसो पुञ्ञस्स सम्पदा ||
[ २१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com