________________
५० ]
पेतवत्थु
अमज्जपो मा च मुसा अभासि सकेन दारेण च होहि तुट्ठो ॥
७९---इमञ्च अनुङगवरं उपेतं ।
समादियाहि कुसलं सुखिन्द्रियं ॥ ८० - बीवर पिण्डपातञ्च पञ्चयं सवनासनं । अन्नपानं खादनीयं वत्तं सेनासनानि च ॥ ८१ -- ददाहि उजुभूतेसु विप्पसन्नेन चेतसा भिक्लू च सीलसंपने वीतरागे बहुस्सुते तप्पेसि अन्नपानेन सदा पु ८२ - एवञ्च कम्मानि समाचरन्तो सक्कच्च रत्तिन्दिवं अप्पमत्तो । मुञ्च त्वं निरया व तुम्हा कम्मं सिया अत्र वेदनीयं ॥
पवति ॥
८३ - अज्जेव बुद्धं सरणं उपेमि
धम्मञ्च संघञ्च पसन्नचित्तो । तथेव सिक्खापदानि पञ्च अखण्डफुल्लानि समादीयामि ॥ ८४-पाणातिपाता विरमामि विष्पं
लोके अदिनं परिवज्जयामि अमज्जपो नो च मुसा भणामि सकेन दारेण च होमि तुट्ठो ॥ ८५ -- इमञ्च अट्ठगवरं उपेतं
समादीयानि कुसलं सुखिन्द्रियं । चीवरं पिण्डपातञ्च पञ्चयं सयनासनं अन्नपानं खादनीयं वत्थं सेनासनानि च ॥ ८६-- भिक्खू च सीलसंपले वीतरागे बहुस्सुते । ददामि न विकप्पामि बुद्धानं सासने रतो । ८७ -- एतादिसो लिच्छवि अम्बसक्खरो
वेसालियं अञ्ञतरो उपासको । सद्धो मुवुकारकरो भिक्खु संघञ्च सक्कच्च तदा उपट्टहि ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ४१
www.umaragyanbhandar.com