________________
[ २१६
१४ ]
पेतवत्थु ३-किं नु कायेन (=२.१-३) ४-चण्डफरुसवाचा तयिधासिं अगारवा ।
ताहं दुरुत्तं वत्वान पेतलोकमितो गता'ति ।। ५-हन्दुत्तरीयं ददामि ते इमं दुस्सं निवासय ।
इमं दुस्सं निवासेत्वा एहि नेस्सामि तं घरं ॥ ६-वत्थञ्च अन्नपानञ्च लच्छसि त्वं घरं गता।
पुत्ते च ते पस्सिस्ससि सूतिसाये च दक्खसि ।। ७-हत्थेन हत्थे ते दिन्नं न मय्ह उपकप्पति ।
भिक्खू च सीलसम्पन्ने वीतरागे वहुस्सुते ।। ८-तप्पेहि अन्नपानेन मम दक्खिनं आदिसि ।
तदाहं सुखिता हेस्सं सब्बकामसमिद्धिनीति ।। ९-ततो साधू 'ति सो पटिसुणित्वा दानं विपुलमाकिरि ।
अन्नं पानं खादनीयं वत्थं सेनासनानि च ।। १०-छत्तं गन्धञ्च मालञ्च विविधानि उपाहना ।
भिक्खू च सीलसम्पन्ने वीतरागे वहुस्सुते ॥ ११-तप्पेत्वा अन्नपानेन तस्सा दक्खिणं आदिसीति । १२-समनन्तरानुदिळे (२-१-८, ८, ९,a, d) १३-(=२-१-९.c.) सामिकं उपसङ्कमीति । १४-१५-१६-(=२-१-१०-११-१२) १७--(=२-४-२) १८-(=२-३-३४,a.b)
चिरं जीव गहपति सह सब्बेहि जातीहि । १९-(=२-३-३५,a,b,c) दानं दत्वान गहपति । २०-(=२-३-३६)
नन्दापेतक्त्यु
१-अलङ्कतो मट्ठकुण्डलीति.........
मट्ठकुण्डलिपेतवत्थु
२-६ १-उठेहि कण्हे की सेसि को अत्यो सुपिनेन ते ।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com