________________
२।४ ]
मत्तापेतीवत्थु
[ १३
२२--ते घरदासियो आसु तानेवाभरणानिमे ।
ते अने परिवारेन्ति न भोगा होन्ति सस्सता ॥ २३-इदानि भूतस्स पिता आपणा गेहं एहिति ।।
अप्पेव ते ददे किञ्चि मा सू ताव इतो अगा। २४--नग्गा दुब्बण्णरूपाम्हि किसा धमनिसंठिता।
कोपीनं एतं इत्थीनं मा मं भूतपितास ॥ २५-हन्द किन्ताहं दम्मि किं वा च ते करोमि हैं।
येन त्वं सुखिता अस्स सब्बकामसमिद्धिनी ॥ २६-चत्तारो भिक्खू सङ्घतो चत्तारो पन पुग्गला ।
अट्ट भिक्खू भोजयित्वा मम दक्खिनं आदिसि ॥
तदाहं सुखिता हेस्सं सब्बकामसमिद्धिनी॥ २७–साधू'ति सा परिसुत्वा भोजयित्वा अट्ठ भिक्खवो।
वत्थेहि'च्छादयित्वान तस्सा दक्खिनं आदिसि । २८-समनन्तरा....(२-१-८, c. etc.) २९-ततो सुधा.... (२-१-९, c. etc.) सपति
उपसडकमि ३०-३१. ३२ (=२-१. १०-११-१२) ३३-अहं मत्ता तुवं तिस्सा सपती ते पुरे अहुं।
पापकम्म करित्वान पेतलोकं इतो गता ।। ३४--तव दानेन दिन्नेन मोदामि अकुतोभया ।
चिरं जीवाहि भगिनि सह सब्बेहि आतीहि ॥ ३५-असोकं विरजं ठानं आवासं वसवत्तीनं ।
इध धम्म चरित्वान दानं दत्वान सोभने । ३६-विनेय्य मच्छेरमलं समूलं । अनिन्दिता सग्गम्हुपेसि ठानं ति ॥
मत्तापेतीवत्थु
२-४ १--काली दुब्बण्णरूपासि फरुसा भीरुदस्सना।
पिङ्गलासि कलारासि न तं मामि मानुसिं 'ति । २-अहं नन्दा नन्दसेन भरिया ते पुरे अहं।
पापकम्म करित्वान पेतलोकमितो गता 'ति ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com