________________
१२ ]
पेतवत्थु
६ - सी नहाता तुवं आसि सुचिवत्या अलंकता । अहञ्च खो तं अधिमत्तं समलंकतरा तया ॥ -तस्सा में पक्खमानाय सामिकेन समन्तयि । ततो मे इस्सा विपुला कोधो मे समजायथ ॥ ८- ततो पंसु महत्वान पंसुनाते पि ओकिरि ।
तस्स कम्मविपाकेन देन म्हि पंसुकुट्ठिता ॥ ९ -- सब्बं अहं पि जानामि पंसुना मं त्वं ओकिरि ।
७.
अञ्ञञ्च खो तं पुच्छामि केन सज्जासि कछुवा । १० -- भेसज्जहरी उभयो वनन्तं अगमिम्हसे ।
त्वञ्च मेसज्ज आहासि अहम्च कपिकच्छुनो । ११ तस्सा ते अजानमानाय सेयं त्याहं समोकिरि ।
तस्स कम्मविपाकेन तेन सज्जामि कच्छुया । १२ - सब्बं अहं पि जानामि सेय्यं मे त्वं समोकिरि ।
अञ्ञञ्च खो तं पुच्छामि केनासि नग्गिया तुवं ॥ १३ – सहायानं समयो आसि जातीनं समिति बहु ।
त्वञ्च आमन्तिता आणि ससामी नो व सो अहं ॥ १४ – तस्सा ते अजानमानाय दुस्सं त्याहं अपानुदि ।
तस्स कम्मविपाकेन तेन अम्हि नग्गिवा अहं ॥ १५ सम्बं अहं पि जानामि दुस्मं मे त्वं अपानुदि ।
अञ्ञञ्च खो तं पुच्छामि केनासि गूथगन्धिनी ॥ १६ - तव गन्धञ्च मालञ्च पञ्चग्धञ्च विलेपनं । गूथकूपे अधारेसि तं पापं पकतं मया ।
१७ - तस्स कम्मविपाकेन तेनम्हि गूथगन्धिनी । सम् अहं पि जानामि तं पापं पकतं तया ॥ १८ वो तं पुच्छामि केनासि दुग्गता तुवं । उभिन्नं समर्क आसि वं गेहे विज्जते पनं ॥ १९ – सन्तेसु देव्यधम्मेसु दीपं नाकासि अत्तनो ।
तस्स कम्मविपाकेन तेनम्हि दुग्गता अहं ॥ २०- तद् एवं मं त्वं अवच पापकम्मं निसेवसि ।
न हि पापेहि कम्मेहि सुलभा होसि सुग्गति ॥ २१- वामतो मं त्वं पच्चेसि अथो पि मं उसुय्यसि । परस पापानं कम्मानं विपाको होति यादिसो ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २३
www.umaragyanbhandar.com