________________
२१६ ]
मट्ठकुण्डलिपेतवत्थु
[ १५
यो च तुयहं सको भाता हदयं चक्खुञ्च दक्खिणं ।
तस्स वाता बलीयन्ति घटो जप्पति केसवा 'ति । २-तस्स तं वचनं सुत्वा रोहिणेय्यस्स केसवो।
तरमानरूपो वुढायि भातुसोकेन अद्धितो 'ति ।। ३-किं नु उम्मत्तरूपो 'व केवलं द्वारकं इमं ।।
ससो ससो 'ति लपसि कीदिसं ससमिच्छसि । ४--सोवण्णमयं मणिमयं लोहमयं अथ रूपिमयं ।
संखसिलापछावमयं कारयिस्सामि ते ससं ॥ ५-सन्ति अञ पि ससका अरञ्जवनगोचरा।
ते पि ते अनयिस्सामि कीदिसं ससमिच्छसीति । ६--नाहं मे ते ससे इच्छे ये ससा पठवीनिस्सिता।
चन्दतो ससमिच्छामि तं मे ओहर केसवा 'ति ।। ७--सो नन्दमधुरं जाति जीवितं जिवहिस्ससि ।
अपत्थयं पत्थयसि चन्दतो ससमिच्छसीति ।। ८-एवञ्चे कण्ह जानासि यथनं अनुसाससि ।
कस्मा पुरे मतं पुत्तं अज्जापि मनुसोचसीति ।। ९-ये न लब्भा मनुस्सेन अमनुस्सेन वा पन ।
जातो मे मा मरी पुत्तो कुतो लब्भा अलभियं । १०--न मन्ता मूलभेसज्जा ओसधेहि धनेन वा
सक्का आनयितुं कण्ह यं पेतं अनुसोचसीति । ११--महद्धना महाभोगा रट्रवन्तो पि खत्तिया।
पहतधनधज्ञासो ते पि नो अजरामरा ॥ १२-खत्तिया ब्राह्मणा वेस्सा सुद्दा चण्डालपुक्कुसा ।
एते मङ्गे च जातिया ते पि नो अजरामरा ॥ १३-ये मन्तं तं परिवत्तेन्ति छळगं ब्रह्मचिन्तितं ।
एते मने च विज्जाय ते पि नो अजरामरा ॥ १४-इसयो वा पिये सन्ता सञतत्ता तपस्सिनो।
सरीरं ते पि कालेन विजहन्ति तपस्सिनो। १५--भावितत्ता विहरन्ता कतकिच्चा अनासवा
निक्खिपन्ति इमं देहं पुञपापपरिक्खया 'ति ।। १६--आदित्तं वत में संतं घतसित्तं व पावकं ।
वारिना विय ओसिञ्चि सब्बं निब्बापये दरं ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com