________________
पेतवत्थु
[ २७
१७--अब्बूळहं वत मे सल्लं सोकं हदयनिस्सितं ।
यो मे सोकपरेतस्स पुत्तसोकं अपानुदी । १८-सोहं अब्बूळहसल्लोस्मि सीतिभूतो स्मि निब्बुतो।
नो सोचामि न रोदामि तव सुत्वान भासितं ॥ १९-एवं करोन्ति सप्पा ये होन्ति अनुकम्पका ।
विनिवत्तयति सोकम्हा घतो जेनें 'व भातरं ॥ २०--यस्स एतादिसा होन्ति अमत्तपरिचारिका
सुभासितेन अन्वेसि घतो जेह्र 'व भातरं ॥
काहपेतवत्थु
१-नग्गो दुब्बण्णरूपो सि किसो धमनिसंठितो।
उप्फासुलिको किसिको को नु त्वं असि मारिसा 'ति ॥ २-अहं भदन्ते पेतो म्हि दुग्गतो यमलोकिको।
पापकम्मं करित्वान पेतलोकं इतो गतो 'ति ॥ ३-किं नु कायेन वाचाय मनसा दुक्कट कतं ।
किस्स कम्मविपाकेन पेतलोकमितो गतो 'ति ।। ४-नगरं अत्थि दसण्णानं एरकच्छन्ति विस्सुतं।
तत्थ सेट्ठी पुरे आसिं धनपालो 'ति में विदु ॥ ५--असीति सकटवाहानं हिरञ्जस्स अहोसि मे।
पहूतं मे जातरूपं मुत्तावेळुरिया बहू ॥ ६-ताव महाधनस्सामि न मे दातुं पियं अहु ।
पिदहित्वा द्वारं भुजामि मा में याचनकाद्दसुं ।। ७--अस्सद्धो मच्छरी वासिं कदरियो परिभासको।
ददन्तानं करोन्तानं वारयिस्सं वहुज्जनं ॥ ८-विपाको नत्थि दानस्स संयमस्स कुतो फलं ।
पोक्खरञोदपानानि आरामानि च रोपिते ।
पपायो च विनासेसिं दुग्गे संकमनानि च ॥ ९-स्वाहं अकतकल्याणो कतपापो ततो चुतो।
उप्पन्नो पेतविसयं खुप्पिपाससमप्पितो पञ्चपण्णासवस्सानि ततो कालंकतो अहं ।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com