________________
x= ]
पेतवत्यु
यतो निदानं
अकटिम्ह सक्खिं
मनम् सूलावुतकस्स कारणा ते अनम अकरिम्ह सक्खिं । लावुतो लहं पमुत्तो सक्कच्च धम्मानि समाचरन्तो मुज्चेव्य सो निरयाव तम्हा
कम्मं सिया अत्र सवेदनीयं ॥ ६४ — — कप्पितकञ्च उपसंकमित्वा तेन सह संविभजित्वा काले सयं मुखेन उपनिस्सज्ज पुच्छ सो ते अक्खिस्सति एतमत्थं ॥ ६५ - तमेव भिक्खु उपसंकमित्वा पुच्छरसु पुञ्ञत्थिको नेव पट्ठचित्तो ।
सो तेसु तं असुतं वापि धम्मं सर्व पि अस्विरसति यथापजान सुतो च धम्मं सुगति अक्सिस्स ॥ ६६ – सो तत्थ रहस्सं समुल्लयित्वा
सक्खि अकरित्वान अमानुसेन पक्कामि । सो लिच्छवीनं सकासं अयत्रवि परिसं संनिसि ॥ ६७ – सुणन्त भोन्तो मम एकवाक्यं
वरं वरिस्स लभिस्सामि अत्थं । सूलावुतो पुरिसो लुदकम्मो पणीतदण्डो अनुत्तरूपों ॥
६३ - जयच
•
६८-- एत्तावता वीसतिरतिमत्ता
यतो आवृतो नेव जीवति न मतो ताहं मोचयिस्सामि दानि यथा मति अनुजानातु संभो ॥ ६९–– एतञ्च अञ्ञञ्च हुं पमुञ्च को सं वदेव तथा करोन्तं यथा पजानासि तथा करोहि यथा मति अनुजानाति संघो ॥
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ४१
www.umaragyanbhandar.com