________________
पेतवत्थु
११ - अकम्मकामा अलसा साधुकामा महग्वसा । आलोपपिण्डदातारी पटिग्गहे परिभासिम्हसे ॥ १२ ते परा ताव दासियो तानेवाभरणानि नो ।
ते अञ्ञ परिहारेन्ति मयं दुक्खस्स भागिनो ॥ १३ - वेणि वा अवया होन्ति रमाकारी च दुब्भिका ।
चण्डाली कपणा होन्ति न हामिनी च पुनप्पुनं ॥ १४ - - यानि यानि निहीनानि कुलानि कपणानि च
तेसु तेसु एवं जायन्ति एसा मच्छरिनो गति ॥ १५ – पुब्बे च कतकल्याणा दायका वीतमच्छरा ।
३० ]
सग्गन्ते परिपून्ति ओभासेन्ति च नन्दनं ॥ १६ - - वेजयन्ते च पासादे रमित्वा कामकामिनो ।
उच्चा कुलेसु जायन्ति सभोगेसु ततो चुता ॥ १७ – कूटागारे च पासादे पहलड़के गोणसंठिते ।
विजिता मोरहत्थेहि कुले जाता यसस्सिनो ॥ १८ – अंकतो अंकं गच्छन्ति मालाधारी अलकता ।
जातियो उपतिट्ठन्ति सायं पातं सुखेसिनो ॥ १९ नमिदं अकतपुञ्जानं कतपुञ्जानमेविदं ।
असोकं नन्दनं रम्मं तिदसानं महावनं ॥ २० – सुखं अकतपुञ्जानं इध नत्थि परत्थ च ।
सुखञ्च कतपुञ्जानं इध चैव परत्य च ॥ २१- ते सहव्यकामानं कत्तब्बं कुसलं बहुं ।
कतपुजा हि मोदन्ति सग्गे भोगसमगिनोति ॥
अभिज्जमानतवत्यु
३-२
१ – कुण्डिनगरियो घेरो सानुवासिनिवासिनो । पोट्टु पादो'ति नामेन समणो भावितिन्द्रियो ॥ २ - तस्स माता-पिता भाता दुग्गता यमलोकिका । पापकम्मं करित्वान पेतलोकं इतो गता ॥ ३ ते दुग्गता सूचिकट्ठा किलन्ता नग्गिनो किसा उत्तसन्ता महातासा न दस्सेन्ति कुरूरिनो ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ३।२
www.umaragyanbhandar.com