________________
अभिज्जमानपेतवत्थु
४- तस्स भाता वितरित्वा नग्गो एक पथेकको । चतुकुण्डिको भवित्वान थेरस्स दस्सयितुमं ॥ ५ — थेरो सामनसिकत्वा तुम्हीभूतो अपक्कमि ।
सो च विञ्ञापयि थेर भाता पेतागतो अहं ॥ ६ - माता पिता च ते भन्ते, h. c. d.=2 h. c. d. ७==3
८ — अनुकम्पस्सु कारुणिको दत्वा अन्वादिसाहि नो । तव दिन्नेन दानेन यापेस्सन्ति कुरूरिनो 'ति ॥
९ - थेरो चरित्वा पिण्डाय भिक्खू अञ् च द्वादस । एकज्झं संनिपतिसु भत्तविस्सत्तकारणा ॥
१० - थेरो सब्बे पि ते आह यथा लद्धं ददाथ मे । संघभत्तं करिस्सामि अनुकम्पाय जातीनं ॥ ११ – निय्यातयिंसु थेरस्स थेरो संघं निमन्तयि ।
३।२ ]
[ ३१
दत्वा अन्वादिसि थेरो पितु मातु च भातुनो ॥ १२ - इदं मे आतीनं होतु सुखिता होन्तु जातयो । समनन्तरानुदिट्ठे भोजनं उपपज्जथ ॥ १३ – सुचि पणीतं संपन्नं अनेकरसव्यञ्जनं ।
ततो उद्दिस्सति भाता वण्णवा बलवा सुखी ॥ १४ – पहूतं भोजनं भन्ते पस्स नग्गाम्हसे मयं ।
तथा भन्ते परक्कम्म यथा वत्थं लभाम्हसे ॥ १५——थेरो संकारकूटतो उच्चिनित्वान तन्तके ।
पिलोतिकं पटं कत्वा संघे चातुद्दिसे अदा ॥ १६ -- दत्वा अन्वादिसि थेरो पितु मातु च भातुनो ॥
इदं मे जातीनं होतु सुखिता होन्तु जातयो ॥ १७ - समनन्तरानुदिट्ठे वत्थानि उपपज्जिसु ।
ततो सुवत्थवसनो थेरस्स दस्सयि तुमं ॥ १८ - वण्णवा बलवा सुखी यावता नन्दराजस्स ।
विजितस्मि पटिच्छादा ततो वहुतरा भन्ते ॥ १९ - वत्थानि ' च्छादनानि नो कोसेय्यकम्बलीयानि । खोमकप्पासीयानि च विपुला च महग्घाच । ते चाकासे' वलम्बरे ते मयं परिदहाम ।
यं यं हि मनसो पियं तथा भन्ते परिक्काम यथा गेहं लभामसे ॥
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com