________________
३२ ]
पेतवत्थु
२०-थेरो पण्णकुटि कत्वा संघे चातुद्दिसे अदा ।
दत्वा अन्वादिसि थेरो पितु मातु च भत्तुनो । २१-इदं मे आतीनं होतु सुखिता होन्तु जातयो ।
समनन्तरानुदिट्ठ घरानि उपपज्जिंसु ॥ २२-कूटागारा निवेसना विभत्ता भागसो मिता ।
न मनुस्सेसु ईदिसा यादिसा नो घरा इध ।। २३-अपि दिब्बेसु यादिसा तादिसा नो घरा इध ।
दद्दल्लमाना आभेन्ति समन्ता चतुरो दिसा ॥ २४-तथा भन्ते परक्काम यथा पानं लभाम्हसे ।
थेरो करकं पूरेत्वा संघे चातुद्दिसे अदा ॥ २५-दत्वा अन्वादिसि थेरो पितु मातु च भातुनो ।
इदं मे जातीनं होतु सुखिता होन्तु आतयो । २६-समनन्तरानुदिटू पानीयं उपपज्जिस् ।
गम्भीरा चतुरस्सा च पोक्खरा सनिम्मिता ॥ २७--सीतूदका सुपतित्था च सीता अप्पटिगन्धिया ।
पदुमुप्पलसंच्छन्ना वारिकिञ्जक्खपूरिता ॥ २८--तत्थ नहत्वा पिवित्वा थेरस्स पटिदस्सयं ।
पहूतं पानीयं भन्ते पापा दुक्खफलन्तिनो ॥ २९--आहिण्डमाना खजाम सक्खरे कुसकण्टके ।
तथा भन्ते परक्काम यथा यानं लभाम्हसे ॥ ३०--थेरो सिपातिकं लद्धा संघे चातुद्दिसे अदा ।
दत्वा अन्वादिसि थेरो पितु मातु च भातुनो । ३१-इदं मे जातीनं होतु सुखिता होन्तु जातयो ।
समनन्तरानुदिट्ठ पेता रथेन मागमुं ।
अनुकम्पितम्ह भद्दन्ते भत्तेन छादनेन च ॥ ३२-घरेन पानदानेन यानदानेन चूभयं । मुनिकारुणिकं लोके तं भन्ते वन्दितुं आगता'ति ॥
सानुवासिपेतवत्थु
१-वेलुरित्थम्भं रुचिरं पभस्सरं
विमानमारुयह मनेकचित्तं ।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com