________________
उरगतवत्थु
Searगो पठमो
२-१ १–नग्गादुब्बण्णरूपासि किसा धमनिसंठिता । उप्फासुलिके किंसिके का नु त्वं इध तिट्ठसीति ॥ २ – अहम्भन्ते पेतीम्हि दुग्गता यमलोकिका | पापकम्मं करित्वान पेतलोकं इतो गता'ति ॥ ३– किं नु कायेन वाचा मनसा दुक्कटं कतं । किस्स कम्मविपाकेन पेतलोकं इतो गता'ति ॥ ४ – अनुकम्पका मय्हम् नाहेसुं भन्ते । पिता माता च अथवापि जातका ॥
ये मं नियोजेय्युं ददाहि दानं । पसन्नचित्ता समणब्राह्मणानं ॥ ५ - इतो अहं वस्ससतानि पञ्चा । यं एव रूपा विचरामि नग्गा ॥ खुदाय तण्हाय व खज्जमाना । पापस्स कम्मस्स फलं मम यिदं ॥ ६ – वन्दामि तं अय्य पसन्नचित्ता ।
अनुकम्प मं धीर महानुभाव ॥ दत्वा च मे आदिस्स याहि किञ्चि । मोचेहि मं दुग्गतिया भद्दन्ते ॥
७ – साधू' ति सो तस्सा पटिसुणित्वा सारिपुत्तो अनुकम्पको | भिक्खूनं आलोपं दत्वा पाणिमत्तञ्च चोलकं ॥
८— थालकस्स च पाणीयं तस्सा दक्खिणं आदिसि । समनन्तरा अनुदिट्ठे विपाको उपपज्जथ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ९
www.umaragyanbhandar.com