________________
= ]
पेतवत्थु
त्
१-१२
१ – उरगों व तचं जिणं हित्वा गच्छति सन्तनुं । एवं सरीरे निव्भोगे पेते कालकते सति ॥ २ - डय्हमानो न जानाति जातीनं परिदेवितं ।
तस्मा एवं न सोचामि गतो सो तस्स या गतीति ॥ ३ - अनम्मितो ततो जगा नानुजतो इतो गतो ।
यथागतो तथागतो तत्थ का परिदेवना ॥ ४ — डयूहमानो न जानाति आतीनं परिदेवितं ।
तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥ ५ - सचे रोदे किसा अस्सं तत्थ मे किं फलं सिया । जातिमित्तासुहज्जानं भिव्यो नो अरति सिया ॥ ६- डयूहमानो न जानाति नातीनं परिदेवितं ।
तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥ ७ – यथा पिदारको चन्दं गच्छतं अनुरोदति ।
एवं सम्पदं एवेतं यो पेतं अनुसोचति ॥ ८- उय्हमानो न जानाति जातीनं परिदेवितं ।
तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥ ९ – पथापि ब्रह्मे उदकुम्भो भिन्नो अप्पटिसन्धियो ।
एवं सम्पदं एवेतं यो पेतं अनुसोचति ॥ १० - डयूहमानो न जानाति जातीनं परिदेवितं । तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १।१२
www.umaragyanbhandar.com