________________
१०]
पेतवत्थु
[ १२
९-भोजनच्छादनपाणीयं दक्खिण्णाय इदं फलं ।
ततो सुद्धा सुचिवसना कासिकुत्तमधारिणी ॥
विचित्तवत्थाभरणा सारिपुत्तं उपसंकमीति ॥ १०–अभिक्कन्तेन वण्णेन या त्वं तिट्टसि देवते ।
ओभासेन्ती दिसा सब्बा ओसधी विय तारका ।। ११--केन ते तादिसो वण्णो केन ते इध मिज्झति ।
उपज्जन्ति च ते भोगा ये केचि मनसो पिया ॥ १२-पुच्छामि तं देवि ! महानुभावे मनुस्सभूता किमकासि पुञ्ज ।
केनासि एवञ्जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ।। १३--उपकण्डकि किसं छातं नग्गं अप्पटिच्छवि ।
मुनि कारुणिको लोके तं मं दक्ख सित्वं दुग्गतं ।। १४-भिक्खनं आलोपं दत्वा पाणिमत्तञ्च चोलकं ।
थालकस्स च पाणीयं मम दक्खिणं आदिसि ॥ १५-आलोपस्स फलं पस्स भत्तं वस्ससतं दस ।
भुजामि कामकामिनी अनेकरसव्यञ्जनं ॥ १६--पाणिमत्तस्स चोलस्स विपाकं पस्स यादिसं ।
यावता नन्दराजस्स विजितस्मि पठिच्छदा ॥ १७-ततो बहुतरा भन्ते वत्थानि च्छादनानि मे ।
कोसेय्यकम्बलीयानि खोमकप्पासिकानि च ॥ १८-विपुला च महग्घा च ते पाकासे व लम्वरे ।
साहं तं परिदहामि यं यं हि मनसो पियं ॥ १९--थालकस्स च पाणीयं विपाकं पस्स यादिसं ।
गम्भीरा चतुरस्सा च पोक्खारा सुनिम्मिता ॥ . २०--सेतोदका सुपतित्था च सीता अप्पटिगन्धिया ।
पदुमुप्पलसञ्छन्ना वारिकिञ्जक्खपूरिता । २१-साहं रमामि कीळामि मोदामि अकुतोभया ।
मुनि कारुणिक लोक भन्ते वन्दितं आगता'ति ॥
संसारमोचकपेतवत्थु
२-२ १-नग्गा . . . . . . (२.१.१)
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com