________________
४६ ]
पेतवत्थु
४६-दूरतो'व समणब्राह्मणा
निवेसनन्ते परिवज्जयन्ति । पत्तानि भिज्जन्ति तव निवेसने संघाटियो पापि विडालपन्ति ॥ -अथापुरे पादकुदारिकाहि अवंसिरा समणा पाटियन्ति । एतादिसं पब्बजितं विहेसं
तया कतं समणा पापुणन्ति ॥ ४८ –तिणेन तेसं पि न त्वं अदासि .
मूळहस्स मग्गं पि न पावदासि । अन्धस्स दण्डं सयमादीयासि
एतादिसो कदरियो असंवतो ॥ ४९—अथ त्वं केन वण्णेन किमेव दिस्वा
अम्हेहि सह संविभागं करोसि । पच्चेमि भन्ते यं त्वं वदेसि
विमोसयि समणब्राह्मणो 'थ ॥ ५०-खिड्डत्थिको नो च पदुद्दचित्तो
एतं पि मे दुक्कटमेव भन्ते । खिड्डाय खो पसवितु पापं
वेदेति दुक्खमसमत्थभोगि ॥ ५१-दहरो युवा नग्गनीयस्स भागी
किं सु ततो दुक् खतरस्स होति ॥ ५२-तं दिस्वा संवेगमलमत्थं भन्ते
तप्पच्चया चाहं ददामि दानं । पटिगण्ह भन्ते वत्थयुगानि अट्ठ
यक्खस्सिमागच्छन्तु दक्षिणायो । ५३-अदाहि दानं बहुधा पसट्ठ
ददतो च ते अक्खयधम्ममत्थु । पटिग्गण्हापि ते वत्थयुगानि अट्ठ
यक्खस्सिमागच्छन्तु दक्खिणायो । ५४-ततो हि सो आचमयित्वा लिच्छवि
थेरस्स दत्वान युगानि अट्ठ ।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com