________________
३४ ]
पेतवत्थु
रथकारितवत्थु
३-४
१ – भुसानि एके साली पुनापरे अञ्ञा नारी सकमंसलोहितं । त्वञ्च गूथं असुचि - अकन्तिकं परिभुञ्जसि किस्स अयं विपाको 'ति ॥ २-अयं पुरे मातरं हिंसति अयं पन कूटवाणिजो
अयं मंसानि खादित्वा मुसावादेन वञ्चेति ॥
३ – अहं मनुस्सेसु मनुस्सभूता अगारिणी कुलस्स इस्सरा । सन्तेसु परिगयुहेमि मा च किञ्चि इतो अदं मुसावादेन छादेमि नत्थि एतं मम गेहे सचे सन्तं निगूय्हामि गूथो मे होतु भोजनं ॥ ४ — तस्स कम्मस्स विपाकेन मुसावादस्स चूभयं । सुगन्धसालिनो भत्तं गूथं मे परिवत्तति ॥
५ – अवज्जानि च कम्मानि न हि कम्मं विनस्सति । दुग्गन्धं किमीनं मीळ्हं भुञ्जामि च पिवामि चा'ति ॥
सतवत्थु
३—५
१ – अच्छेररूपं सुगतस्स जानं सत्था यथा पुग्गलं व्याकासि उस्सन्नपुञ्ञापि भवन्ति हेके परित्तपुञ्ञा पि भवन्ति हे अयं कुमारो सीवथिकायो छड्डितो अंगुटु स्नेहेन यापेसि रत्ति
२ - न यक्खभूता न सिरिसपा वा विहेठयेय्युं कतपुञ्ञकुमारं सुनखापि इमस्स पलहिसु पादे धङका सिंगाला परिवत्तयन्ति ॥
३ - गब्भासयं पक्खिगणा हरन्ति काका पन अक्खिमलं हरन्ति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ३५
www.umaragyanbhandar.com