________________
[ ३५
३।५]
भुसपेतवत्यु न इमस्स रक्खं विदहिंसु केचि
न ओसथं सासपधूपनं वा ॥ ४-नक्खत्तयोगं पि न उग्गहेसुं
न सब्बधनानि पि आकिरिसुं । एतादिसं उत्तमकिच्छपत्तं
रत्ताभतं सीवतिकाय छड्डितं ॥ . ५-नो नीतपिण्डं विय वेधमानं
ससंसयं जीवितसावसेसं . तमद्दस देवमनुस्सपूजितो
दिस्वा व तं व्याकरि भूरिपो ॥ ६-अयं कुमारो नगरस्स इमस्स
अग्गकुलिको भविस्सति भोगतो च किस्स वतं किं पन ब्रह्मचरियं किस्स सुचिण्णस्स अयं विपाको एतादिसं व्यसनं पापुणित्वा
तं तादिसं पच्चनुभोसति द्धिन्ति । ७-बुद्धप्पमुखस्स भिक्खुसंघस्स
पूजं अकासि जनता उळारं । तत्रस्स चित्तस्स अहु अञथत्तं
वाचं अभासि फरुसं असब्भि ॥ ८-सो तं वितक्कं पटिविनोदयित्वा
पीतिपसादं पटिलद्धा पच्छा । तथागतं जेतवने वसन्तं
यागुया उपट्ठासि सो सत्तरत्तं ॥ ९-तस्स वतन्तं पन ब्रह्मचरियं
तस्स सुचिण्णस्स अयं विपाको एतादिसं व्यसनं पापुणित्वा
तं तादिसं पच्चनुभोसति'द्धिं ॥ १०-ठत्वान सो वस्ससतं इ'धेव
सब्बेहि कामेहि समङिगभूतो . कायस्स भेदा अभिसम्परायं सहव्यतं गच्छतिवासवस्सा'ति ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com