________________
पेतवत्थु
२- बाराणसिनगरं दूरघु
तत्वाहं गहपति अढको दीनो ।
अदाता मथितमनो आमिसरिंग वुरसीलेन यमविसयम्हि पत्तो ॥ ३ – सो सूचिकाय किलमितो तेहि तेनेव जतीसु यामि आमिसकिञ्चिहेतु । अदानसीला न च सहन्ति दानफलं होति परम्हि लोके
१६]
४ — धीता च मय्हं लपते अभिक्खणं दस्सामि दानं पितुन्नं पितामहानं । उपक्खतं परिविसयन्ति ब्राह्मणा यामि है अन्धकाविन्दं भोक्तुं 'तीति ५ तमवोच राजा तवमनुभवियान तं हि ।
एय्यासि खिप्पं अहं पि करिस्स पूजं ।
आचिनल में तं यदि अस्थि हेतु
[ २९
सद्धायितं हेतुवहे सुणोम ॥
६ तथा ति वत्वा अगमासि तत्थ भुजिंसु भत्तं न पन दक्खिणारहा । पच्छा गमी राजगहं पुनापरं पातुरहोसि पुरतो जनाधिपस्स ॥ -दिस्वान पेतं पुनरेव आगतं राजा अवोच अहं पि किं ददामि । आचिक्स में तं यदि अस्थि हेतु येन त्वं चिरतरं पीणितो सिया ॥ ८- बुद्धञ्च संषं परिविसयान राजा अन्नेन पानेन पि चीवरेन ।
तं दक्खिणं आदिस मे हिताय एवमहं चिरतरं पीणितो सिया ॥ ९ ततो राजा निपतित्वा तावदेव दानं सहत्वा अतुलञ्च ददित्वा । संधे आरोचयि पकति तथागतस्स पेतस्स पदविणं आदिसित्य || १० सो पूजितो अति विय सोभमानों पातुरहोसि पुरतो जनाधिपस्स । यक्खो 'हं अस्मि परमिद्धिपत्तो न मय्हं इद्धिसमसदिसा मनुस्सा ॥ ११ - पस्सानुभावं अपरिमितं ममविदं तयानुसि अतुलं ददित्वा संधे । संतष्पितो सततं सदा वहूहि यामि अहं सुखितो मनुस्सदेवा 'ति।।
२-९
१ - यस्स अत्थाय गच्छाम कम्बोजं धनहारका । अयं कामददो यक्खो इमं यक्खं नियामसे ॥
२ - इमं यक्वं गत्वान साधुकेन पसमूह वा ।
यानं आरोपयित्वान खिप्पं गच्छाम द्वारकं 'ति ॥ ३ - यस्स रुक्खस्स छायाय निसीदेय्य सयेय्य वा न तस्स साखं भजेय्य मित्तदुब्भोहि पापको 'ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com