________________
धातुविवरणपेत-ततियो
४–१
१ वेसालि नाम नगरत्थि वज्जीनं
तत्थ अहु लिच्छवि अम्बसक्खरो । दिस्वान पेतं नगरस्स बाहिरं तत्थेव पुच्छित्थ तं कारणत्थिको ॥ २ - सेय्यो निसज्जा नयिमस्स अत्थि
४० ]
चू
अभिक्कमो नत्थि पटिकम्मो वा । असितपीतं खायितवत्यभोगा । परिचारिका सापि तमस्स नत्थि ॥ ३ – ये जातका दिट्ठ सुता सुहज्जा अनुकम्पका यस्स अहे पुब्बे । दुट्ठपि दानि न ते लभन्ति विराजितत्तो हि जनेन तेन ॥ ४--न दुग्गतस्स भवन्ति मित्ता
जहन्ति मित्ता विकलं विदित्वा । अत्थञ्च दिस्वा परिवारयन्ति बहू च मित्ता उग्गतस्स होन्ति ॥ ५ - निहीनत्यो सब्बभोगेहि
समक्खितो संपरिभिन्नगतो । उस्सावविन्दु व पलिम्पमानो अज्ज सुवे जीवितस्स' परोधो ॥ ६ – एतादिसं उत्तमकिच्छपत्तं उत्तासितं पिचुमन्दस्स सूले ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com