Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
[ ४१६
५८ ]
पेतवत्थु १०--एतादिसं खो कटुकं अप्पदुद्रुपदोसिनं ।
पच्चन्ति पापकम्मन्ता इसिं आसज्ज सुब्बतं ॥ ११-सो तत्थ बहुवस्सानि वेदयित्वा बहुदुक्लं ।
खुप्पिपासहतो नाम पेतो आसि ततो चुतो ।। १२--एवं आदीनवं दिस्वा इस्सरमदसंभवं ।
पहाय इस्सरमदं निवातमनुवत्तये ॥ १३--दिठेव धम्मे पासंसो ये सु बुद्धेसु सगारवो।
कायस्स भेदा सप्पो सग्गं सो उपपज्जतीति ।।
राजपुत्तपेतवत्थु
الا
१-गूथकूपतो उग्गन्त्वा को नु दीनो सि तिट्ठसि ।
निसंसयं पापकम्मन्तो किन्नु सद्दयसे तुवन्ति । २–अहं भन्ते पेतो 'म्हि दुग्गतो यमलोकिको।
पापकम्म करित्वान पेतलोकमितो गतो'ति ।। ३-किन्नु कायेन वाचाय मनसा दुक्कटं कतं।
किस्स कम्म विपाकेन इदं दुक्खं निगच्छसीति । ४--अहु आवासिको मयहं इस्सुकी कुलमच्छरी ।
अज्झासितो मयहं घरे कदरियो परिभासके ५--तस्साहं वचनं सुत्वा भिक्खवो परिभासिस्सं ।
तस्स कम्मविपाकेन पेतलोकमितो गतो 'ति ।। ६-अमित्तो मित्तवण्णेन यो ते आसि कुलपको।
कायस्स भेदा दुप्पो किन्नु पेच्च गतिं गतो 'ति । ७--तस्सेवाहं पापकम्मस्स सीसे तिट्ठामि मत्थके ।
सो च परविसयं पत्तो ममेव परिवारको ।। ८--यं भद्दन्ते 'हनन्तञ एतं मे होति भोजनं ।
अहञ्च खो यं 'हनामि एतं सो उपजीवतीति ।।
गूथखादकपेतवत्थु
४--९
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 62 63 64 65 66 67 68