Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 62
________________ पेतवत्थु ४--छातो किलन्तो च पिपासितो च संतासितो सातसुखं न विन्दे । पुच्छामि तं एतमत्थं भदन्ते कथन्नु उच्छुपरिभोग लभेय्यं ।। ५-पुरे तुवं कम्ममकसि अत्तना मनुस्सभूतो पुरिमाय जातिया। अहञ्च तं एतमत्थं वदामि सुत्वान तं एतमत्थं विजानं ।। ६-उच्छू तुवं खादमानो पयातो पुरिसो ते पिट्टितो अनुगञ्छि । सो च तं पच्चासन्तो कथेसि तस्स तुवं न किञ्चि आलपित्थ ॥ ७-सो च तं अभिण्हं आयाचि देहि उच्छन्ति च तं अवोच। तस्स तुवं पिट्ठितो उच्छु अदासि तस्सेतं कम्मस्स अयं विपाको । ८--इञ्च तुवं पिट्टितो गण्ह उच्र्छ गहेत्वा खादस्सु यावदत्थं । तेनेव त्वं अत्तमनो भविस्ससि हट्ठो उदग्गो च पमोदितो च ।। गन्त्वान सो पिट्टितो अग्गहेसि गहेत्वान त्वं खादि यावदत्थं तेनेव सो अत्तमनो अहोसीति । उच्छुपेतवत्थु १-सावत्थी नाम नगरं हिमवन्तस्स पस्सतो। तत्थ सु द्वे कुमारा च राजपुत्ता 'ति मे सुतं ।। २-पमत्ता राजनीयेसु कामस्सादाभिनन्दिनो। पच्चुपन्ने सुखे गिद्धा न ते पस्सि सु नागतं ।। ३-ते चुता च मनुस्सत्ता परलोकं इतो गता। ते 'ध घोसेन्ति न दिस्सन्तो पूब्बे दुक्कट अत्तनो॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68