Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
४।५]
रेवतीपेतवत्थु
[ ५५
४९--अत्थकामो 'सि मे यक्स हितकामोसि देवते ।
करोमि तुयहं वचनं त्वमसि आचरियो मम ।। ५०--उपेमि सरणं बुद्ध धम्मञ्चापि अनुत्तरं ।
संघञ्च नरदेवस्स गच्छामि सरणं अहं ।। ५१-पाणातिपाता विरमामि खिप्पं
लोके अदिन्नं परिवज्जयामि अमज्जपो नो च मुसा भणामि
सकेन दारेन होमि तुट्ठो ॥ ५२--ओधुनामि महावाते नदिया वा सीघंगामिया ।
वमामि पापकं दिट्टि बुद्धानं सासने रतो । ५३--इदं वत्वान सुरठ्ठो विरमित्वा पापदस्सनं ।
नमो भगवतो कत्वा पामोक्खो रथमारुयहीति ।।
नन्दिकापेतवत्थु
रेवतीपेतवत्थु
४-५ १-इदं मम उच्छुवनं महन्तं
निब्बत्तति पुजफलं अनप्पकं । तं दानि मे परिभोगं न उपेति
आचिक्ख भन्ते किस्स अयं विपाको । २--विहामि खज्जामि च वायमामि च
परिसक्कामि परिभुजितं किञ्चि। स्वाहं छिन्नातुमो कपणो सालपामि
किस्स कम्मस्स अयं विपाको । ३-विघातो चाहं परिपतामि छमायं
परिवत्तामि वारिचरो व घम्मे । रुदतो च मे अस्सुका निग्गलन्ति आचिक्ख भन्ते किस्स अयं विपाको॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68