Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 61
________________ ४।५] रेवतीपेतवत्थु [ ५५ ४९--अत्थकामो 'सि मे यक्स हितकामोसि देवते । करोमि तुयहं वचनं त्वमसि आचरियो मम ।। ५०--उपेमि सरणं बुद्ध धम्मञ्चापि अनुत्तरं । संघञ्च नरदेवस्स गच्छामि सरणं अहं ।। ५१-पाणातिपाता विरमामि खिप्पं लोके अदिन्नं परिवज्जयामि अमज्जपो नो च मुसा भणामि सकेन दारेन होमि तुट्ठो ॥ ५२--ओधुनामि महावाते नदिया वा सीघंगामिया । वमामि पापकं दिट्टि बुद्धानं सासने रतो । ५३--इदं वत्वान सुरठ्ठो विरमित्वा पापदस्सनं । नमो भगवतो कत्वा पामोक्खो रथमारुयहीति ।। नन्दिकापेतवत्थु रेवतीपेतवत्थु ४-५ १-इदं मम उच्छुवनं महन्तं निब्बत्तति पुजफलं अनप्पकं । तं दानि मे परिभोगं न उपेति आचिक्ख भन्ते किस्स अयं विपाको । २--विहामि खज्जामि च वायमामि च परिसक्कामि परिभुजितं किञ्चि। स्वाहं छिन्नातुमो कपणो सालपामि किस्स कम्मस्स अयं विपाको । ३-विघातो चाहं परिपतामि छमायं परिवत्तामि वारिचरो व घम्मे । रुदतो च मे अस्सुका निग्गलन्ति आचिक्ख भन्ते किस्स अयं विपाको॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68